________________ दारपिंड 2504 - अभिधानराजेन्द्रः - भाग 4 दावरजुम्म दारपिंड पुं० (द्वारपिण्ड) द्वारशाखायाम्, जं०१वक्ष०। जी०। दारपिहाण न० (द्वारपिधान) द्वारकपारस्थगने, (तत्र द्वारपिधाने दोषाः। कारणे तत्कर्तव्यता च 'वसइ' शब्दे वक्ष्यते) णो पिहे ण यावपंगुणे, दारं सुण्णघरस्स संजए। पुढे ण उदाहरे वायं, ण समुच्छे णो संथरे तणं // 13 // केनचिच्छयनाऽऽदिनिमित्तेन शून्य गृहमाश्रितो भिक्षुः, तस्य गृहरय द्वार कपाटाऽऽदिना न पिदधीत न स्थगयेन्नापि तचालयेत् / यावत् (ण यावपंगुणे त्ति) नोद्घाटयेत, तत्रस्थोऽन्यत्र वा केनचिद्धर्माऽऽदिकं मार्ग वर पृष्टः सन् सावद्यां वाचं नोदाहरेद् न ब्रूयात् / आभिगहिको जिनकल्पिकाऽऽदिर्निरवद्यामपि न ब्रूयात्। तथा न समुच्छिन्द्यात तृणानि कथवर व प्रमार्जनन नापनयेत, नापि शयनार्थी कश्चिदाभिग्राहिकस्तृणःऽऽदिक संस्तरेत्, तृणैरपि संस्तारक न कुर्यात्, किं पुनः कम्बलऽऽदिनोऽन्यो वा शुषिरतृणं न संस्तरेदिति।। 13 / / सूत्र०१श्रु०२अ०२उ०। दारवाल पुं० (द्वारपाल) द्वाररक्षके, आ०म०१अ०१खण्ड। दारविलजोग पुं० (द्वारविलयोग) स्थगने, पं०व०४द्वार। दारमंतभेय पुं० (दारमन्त्रभेद) दाराणा कलत्राणामुपलक्षणत्वाग्मित्राऽऽदीनां च मन्त्रो मन्त्रणं तस्य भेदः प्रकाशनं दारमन्त्रभेदः / स्वदारसन्तोषस्य द्वितीयव्रतस्य तृतीयेऽतिचारभेदे, प्रव० / अस्य चानुवादरूपत्वेन सत्यवाद् यद्यपि नातिचारत्वं घटते, तथाऽपि विश्रब्धभाभितार्थप्रकटनजनितलज्जाऽऽदितः कलत्रमित्राऽऽदेमरणाऽऽदिसंभवेन परमार्थतोऽस्यासत्यत्वात् कथञ्चिद्भङ्गरूपत्वेनातिचारतव। रहस्यदूपर्ण हि रहस्यमाकाराऽऽदिना विज्ञायानधिकृत एव प्रकाशयति, इह तु मन्त्रयितैव स्वयं मन्त्र भिनत्तीत्यनयोर्भे दः / प्रव०६द्वार। दारावती स्त्री० (द्वारावती) सौराष्ट्र देशप्रतिबद्धायां राजधान्याम, प्रज्ञा०१ पद। दारिआ (देशी) वेश्यायाम, दे० ना०५वर्ग 38 गाथा। दारुन० (दारु) काष्ठे, सूत्र० १श्रु०२अ० 330 / स्था०।ज्ञा०नि० चू० / दारुग पुं० (दारुक) वासुदेवस्य धारिण्यां देव्यामुत्पन्न पुत्रे, स वारिष्टने मे रन्तिके प्रव्रज्य सिद्ध इत्यन्तकृद्दशानां तृतीयवर्गस्य द्वादशेऽध्ययने सूचितम्। अन्त०३वर्ग १०।दारुकोऽनगारो वासुदेवस्य पुत्रो भगवतोऽरिष्टनेमिनाथस्य शिष्योऽनुत्तरोपपाति-कोक्तचरित इति। स्था०६ठा० / कृष्णसारथौ च / ज्ञा० १श्रु०१६अ०। दारुस्वार्थे कन। देवदारुवृक्षे, वाच० / काष्ठे न० / आचा०२श्रु०२चू० ३अ०। आ० म०। आव०। उत्त। दारुघर न० (दारुगृह) करपत्रस्फाटितदारुफलकमये गृहे, व्य० 4 उ०। दारुण पुं० (दारुण) 'दृ' भाये उनत् / दारयति विदारयति चित्तमिति दाराणः / चित्तके, वाच० / दारयन्ति जनमनासि इति दारुणाः / विलपिताऽऽक्रन्दिताऽऽदिषु, उत्त० अ० / रौद्ररसे, भयानकरस, याच० / रौद्रे च / ज्ञा० १श्रु० २अ०। प्रश्न० / दारयन्ति मन्दसत्त्वानां संयमविषयां धृतिमिमि दारुणाः / भाषायाम, रखी० / उत्त० २अ० / भयानके, सूत्र० १श्रु०२अ०२उ०। असह्ये, आचा० 1 ०४७०४उ | भयावहे. दुःसहे, भीषणे, भयहेतौ च / वाच०। दारुणभाव पुं० (दारुणभाव) रौद्राध्यवसाये, वृ०३उ०। दारुणमति स्त्री० (दारुणमति) रौद्रमतौ, प्रश्न०१आश्र० द्वार। दारुणविवागपुं० (दारुणविपाक) नरकाऽऽदिदुःखकारणत्वेन घोरोदये, पञ्चा०८ विव० / रौद्रफले, पञ्चा० 15 विव० / तीव्रविपाक कर्मणि, षो०१ विव०। दारुणसहाव त्रि० (दारुणस्वभाव) दारुणः क्रोधान्वितः स्वभावो यस्थाऽसौ दारुणस्वभावः। क्रोधान्वितस्वभावे, व्य० १उ० दारुदंडय न० (दारुदण्डक) रजोहरणस्य काष्ठमयेऽल्पदण्डे, यत्र दारुमयस्य दण्डस्याग्रभागे ऊर्णिका दशिका वध्यन्ते तद्दारुदण्डकम्। बृ०५उ०। दारुपव्वय पुं० (दारुपर्वत) दारुनिर्मापित इव पर्वतविशेषे, जी०३प्रतिक ४उ०। रा०। दारुपाय न० (दारुपात्र) काष्ठमये पात्रे, स्था० ३टा० ३उ० / आचा दारुय पुं० (दारुक) वसुदेवस्य धारिण्यां जाते स्वनामख्याते पुत्रे, तद्वक्तव्यता गजसुकुमारस्येव। अन्त० २श्रु०३वर्ग० 110 / दारुसंकम पु० (दारुसंक्रम)जले सेत्वादिकरणे, स्थले गर्तालङ्क नाऽऽदिक च। आचा०१श्रु०५अ० १उ०। दालण न० (दारुण) विदारणे, प्रश्न०१आश्र० द्वार। दालि स्त्री० (दालि) मुद्गाऽऽदिद्विदले, प्रव० 38 द्वार। उत्त० / ध०। दालिअ (देशी) चक्षुषि, दे० ना०५वर्ग 38 गाथा। दालिद्द न० (दारिद्र) "हरिद्राऽऽदौ लः" / / 8 / 1 / 254 / / इति असंयुक्तस्य रस्य लः। 'दालिद / धनराहित्ये, प्रा० १पाद! दालियंब न० (दालिकाम्ल) दाल्या मुद्गाऽऽदिमय्या निष्पादितेऽम्ले, उपा०१०। दालिमरसिय त्रि० (दामिमरसिक) दामिमरससंसृष्ट, विपा० १श्रु० ८अ०। दावपुं० (दाव) दवानले, आव० अ०। दावग्गि पु० (दावाग्नि) दवग्गि' शब्दार्थे, औ०। दावद्दव पुं० (दावद्रव) समुद्रतटवृक्षविशेषे, ज्ञा०१श्रु०१०। स०ा प्रश्न० / आव० / आ० चू० / ('आराहग' शब्दे द्वितीयभागे 377 पृष्ठेऽस्य वक्तव्यता) दावर न० (द्वापर) यदा प्रत्येकस्यापि प्रथमो भङ्गो न प्राप्यते तदा द्वापर इति / समयपरिभाषया द्वितीये, बृ० 130 / दावरजुम्म न० (द्वापरयुग्म) द्वाभ्यामादित एव कृतयुग्माद्वो परिवर्तिभ्यां यदपरं युग्म कृतयुग्मादन्यत्तन्निपातनविध - पिरयुग्मे, भ० / 'जेणं रासीचउक्कएणं अवहारेणं अवहीरमाणे अ