________________ दायगदोस 2503 - अभिधानराजेन्द्रः - भाग 4 दारपडिरग अन्यत्वाचार्यदशीया भणन्ति। यथा-दशस्वपि शङ्किताऽऽदिषुएषणादोषेषु तं भवे भत्तपणं तु, संजयाण अकप्पियं / मध्ये तद्ग्रहण षट्कायव्यग्रहस्तेत्युपादानमस्ति, तेन कारणेन दितियं पडिआइक्खे, न मे कप्पइ तारिसं / / 41 / / लोकाऽऽदियुक्तदेशविवक्षाग्रहण न वयं , तदेतत्पापीयो, यत-आह- तद्भवेद् भक्तपानं तु, तथा निषीदनोत्थानाभ्यां दीयमानं संयतानामभण्यते अत्रोत्तरं दीयते, न तु दायकग्रहणादेषणादोषमध्ये षट्कायव्य- कल्पिकम् / इह च स्थविरकल्पिकानामनिषीदनोत्थानाभ्यां यथावग्रहस्तेत्यस्य ग्रहणं विद्यते, तत्कथमुच्यते, न तद्ग्रहणमिति। स्थितया दीयमान कल्पिकम् / जिनकल्पिकानां त्वापन्नसत्त्वया सम्प्रति संसक्तिमद्व्यदात्र्यादिदोषानाह प्रथमदिवसादारभ्य सर्वथा दीयमानमकल्पिकमेवेति संप्रदायः। यतश्चैवसंसजिमम्मि देसे, संसज्जिमदव्वलित्तकरमत्ते। मतो ददतीं प्रत्याचक्षीत, न मम कल्पते तादृशमित्येतत्पूर्ववदेवेति सूत्रार्थः संचारायत्तणओ, उक्खिप्पंते वि ते चेव॥ 625 / / // 41 // दश० ५अ० १उ० / केषुचिद्दायकदोषेषु जीतकल्पानुसारेण संसक्तिमतिसंसक्तिमव्व्यवति, देशे मण्मले. संसक्तिमता द्रव्येण लिप्तः | निर्विकृतिक प्रायश्चित्तम्। जीत०। प्रव०1आचा०। उत्त०। ग०1०। करो मात्रं वा यस्याः सा तथाविधा दात्री भिक्षां ददती करविलग्नान सत्त्वान् ओघ०दश०। पञ्चा०। आचा०नि०चू०। स्था०। (नौगतोऽशनाऽऽदि हन्ति, तस्मात्सा वय॑ते / तथा-महतः पिठराऽऽदेरपवर्तन संचारः, ददाति इत्यत्र 'गोयरचरिया' शब्दे तृतीयभागे 665 पृष्ठे उक्तम्) सूचनात्सूत्रमिति संचारिमकीटि-कामत्कोटाऽऽदिसत्त्वव्याघातः। इदमुक्तं दायगसुद्ध त्रि० (दायकशुद्ध) दायकः शुद्धो यत्राऽऽशंसाऽऽदिभवति-महत् पिठर यदा तदा वा नोत्पाठ्यते, नापि यथातथावा सचार्यत, दोषरहितत्वात् / दायकदोषरहिते, भ० 15 श० / दायकशुद्धं तु यत्र महत्त्वादेव, किं तु प्रयोजनविशेषोत्पत्ती सकृत्. ततस्तदाश्रित्य प्रायः दाता औदार्याऽऽदिगुणान्वितः। विपा०२ श्रु० 1 अ०। कीटिकाऽऽदयः सत्त्वाः संभवन्ति / ततो यदा तत्पिठराऽऽदिकमुद्वर्त्य दायण न० (दापन) यथा गृहीतभक्तपानयोर्निवेदने, प्रश्न०१ संब० द्वार० / किञ्चिद्ददाति तदा तदाश्रितजन्तुव्यापादः / एतेच दोषा-उत्पाठ्यमानेऽपि दायणा स्त्री० (दापना) पृच्छाप्रतिपृष्टस्यार्थस्य व्याख्याने, “दायणा महति पिटराऽऽदौ, तवाऽपि हि भूयो निक्षेपणे हस्तसंस्पर्शतो वा तयत्थरस वक्खाणं।" (2632) विशे०। आ०म०। आ०चू० / संचारिमकीटिकाऽऽदिसत्त्वव्याघातः / अपि च त्त्वा तथाभूतस्य महत दायव्व त्रि० (दातव्य) दातुं योग्ये, आचा० २श्रु० 10 110 २उ०। उत्पाटने दात्र्याः पीडाऽपि भवति, तस्मान्न तदुत्पाटनेऽपि भिक्षा कल्पते। दायादपुं० (दायाद) दाय विभजनीयधमादत्ते। आ-दा-कः। पुत्रे, सपिण्डे, __ सम्प्रति साधारण चोरितं वा ददत्या दोषानाह वाच० / पितृपिण्डोदकदानयोग्ये, आचा०१श्रु०२अ०३उ०। साधारणं बहूणं, तत्थ उ दोसा जहवे अणिसङ्के। दायार पुं० (दायार) दायाय दानार्थमियति आगच्छन्तीति दायाराः / चोरियए गहणाई, भयए सुण्हाइ वा देंते / / 626 / / याचके, कल्प० १अधि० ५क्षण।। बहूना साधारण यदि ददाति, तर्हि तत्र यथा प्राक् अनिसृष्टे दोषा | दार पुं० (दार) ब०व०। दारयन्ति विदारयन्ति पुरुषस्यान्तरङ्गगुणानिति उक्तास्तथैव द्रष्टव्याः / तथा-चौर्येण भृतककर्मकरे स्नुषाऽऽदी वा ददति दाराः। आतु०। दारयन्ति भ्रातृस्नेहम्, दृ-णिच, अप्। पत्न्याम, सा हि ग्रहणाऽऽदयो ग्रहणबन्धनतामनाऽऽदयो दोषा द्रष्टव्याः, तस्मात्ततोऽपि पत्युःभातृस्नेह भिनत्तीतिलोकप्रसिद्धम्। वाच०। कलत्रे, प्रव०६द्वार। न कल्पते। पिं०। आ०चू०। आव०। स्त्रियाम, उत्त०२१अ०। विशेषमाह *द्वारन० प्रासादभवनदेवकुलाऽऽदीना (रा०) प्रवेशमुखे, विशे०। प्रव०। गुव्विणीए उवण्णत्थं, विविहं पाणभोयणं / भादश०प्रज्ञा० / नि०चू० / अनु०। रा०। (विजयाऽदीनां जम्बूद्वीपभुंजमाणं विवजिज्जा, भुत्तसेसं पडिच्छए।।३६ / / द्वाराणां वक्तव्यता 'जंबूदीव' शब्देऽस्मिन्नेव भागे 1372 पृष्ठे उक्ता) गुर्विण्या गर्भवत्या उपन्यस्तमुपकल्पितम् / किं तदित्याह- (सूर्याभविमानद्वारवक्तव्यता 'सूरियाभ' शब्दे द्रष्टव्या) गृहाऽऽदिनिविविधमनेकप्रकार, पानभोजनं द्राक्षापानखण्डखाद्यकाऽऽदि / तत्र र्गमस्थाने, प्रतीहारे, उपाये, मुखे च / वाच० / कटिसूत्रे. देवना० ५वर्ग भुज्यमनं तया विवयम्, मा भूत्तस्याल्पत्वेनाऽभिलाषाऽनिवृत्त्या 38 गाथा। गर्भपतनाऽऽदिदोष इति / भुक्तशेष भुक्तोद्वरित, प्रतीच्छेत, यत्र तस्या दारग पुं० (दारक) दृणाति भिनत्ति उदरं दृ-एवुल्। वाच० / बालके, व्य० निवृत्तोऽभिलाष इति सूत्रार्थः // 36 / / उ० / दश० / रा०। आ०क०। सूत्र०। ज्ञा०। आ०म०। डिम्भदारककिं च कुमारकाणामल्पबहुबहुतरकालकृतौ विशेषः / ज्ञा १श्रु 20 / सिया य समणट्ठाए, गुठ्विणी कालमासिणी। बालिकायाम्, स्त्री०। टाप् / अत इत्त्वम् / वाच० / आ०म० / प्रश्नः / उट्ठिया वा निसीएज्जा, निस्सन्ना वा पुणुट्ठए।। 40 / / अन्त०। आचा० / भेदके, ग्रामशूकरे, पुं० / वाच०। स्याच कदाचिच, श्रमणार्थ साधुनिमित्त, गुर्विणी पूर्वोक्ता, कालमा- दारनक्खिणी स्त्री० (द्वारयक्षिणी) द्वारस्थायां यक्षिण्याम, आव० 4 अ० / सवती गर्भाधानान्नवममासवतीत्यर्थः। उत्थिता वा यथाकयञ्चिन्निषी- | दारट्ठ पुं० (द्वारस्थ) द्वारपाले, बृ० 130 / देन्निषण्णाददामीति साधुनिमित्तम्। निषण्णा वा स्वव्यापारण पुनरुत्ति- दारद्धंता स्त्री० (देशी) पेटायाम्, देना० ५वर्ग 38 गाथा। ष्ठेत् ददामीति साधुनिमित्तमेवेति सूत्रार्थः / / 40|| दारपडियरगपुं० (द्वारप्रतिचरक) अभ्यन्तरमूलस्थायिनि, प्रव०७१ द्वार।