SearchBrowseAboutContactDonate
Page Preview
Page 1174
Loading...
Download File
Download File
Page Text
________________ दाण 2466 - अभिधानराजेन्द्रः - भाग 4 दाण तमः, फलं वा प्रसिद्ध्यति निष्पद्यते. अर्थाऽऽदिषु तस्य निरपेक्षत्वात्। संभवति, "आयरियऽणुकपाए, गच्छो अणुकपिओ महाभागो।'' इति दानधर्मस्य च तत्कारणत्वान्मोक्षार्थः सिद्ध्यतीति चेन्नेत्याह-मोक्षं निर्वाण वचनादिति // 3 // गमिष्यति यास्यतीति मोक्षगामी,ध्रुवं निश्चितं, हिशब्दो जिनदानस्य धर्माङ्ग मेव दानं यतःप्रयोजनाभावभावनार्थः / एष जगद् गुरुर्यता यस्मात्कारणात, तेनैवाऽ- शुभाऽऽशयकरं ह्येतदाग्रहच्छेदकारि च / कृतेन, यस्मिन जन्मनि दानं ददाति न जन्मपरम्परया, जन्मना भवेन, सदभ्युदयसाराङ्गमनुकम्पाप्रसूति च / / 4 / / दानं हि भवपरम्परया मोक्षफलं,येन च तद्भवेनेवावश्यं निर्वातव्य, तस्य शुभं प्रशस्तमाशयं चित्रा कर्तुं शीलमस्येति शुभाऽऽशयकर, हि इति दानेन न कश्चिदर्थ इति / / 1 / / यस्मादेवं लरमाद्धङ्गिता दानस्येति प्रकृतम्। एतदिति दानम् / तथाअथोत्तरमाह आग्रहच्छेदकारि च-वित्तं प्रति ममकारलक्षणाभिनिवेशनाशकर्तृ, उच्यते कल्प एवास्य, तीर्थकृन्नामकर्मणः / चशब्दः समुच्चय! तथा सन् शोभनोऽभ्युदयान्तरानुबन्धित्वेन योऽभ्युदयः उदयात् सर्वसत्त्वानां, हित एव प्रवर्तते / / 2 / / कल्याणावाप्तिः, तस्य साराङ्गं प्रधानकारणं सदभ्युदयसाराङ्गम्। आह उच्यते अनन्तरो दिताऽऽक्षेपस्य समाधिरभिधीयते, कल्पशब्दः च- "दानेन भोगानाप्नोति, यत्र यत्रोपपद्यते। शीलेन भोगान् स्वर्ग च. करणार्थः / यदाह- "सामर्थ्य वर्णनीयां च, छेदने करणे तथा 1 औपम्ये निर्वाणं चाधिगच्छति॥१॥" तथाऽनुकम्पाया दयायाः सकाशात् प्रसूतिः चाधिवासे च, कल्पशब्दं विदुर्बुधाः // 1 // " करणं च क्रिया, समाचार | प्रभवो यस्य तदनुकम्पाप्रसूतिः / चशब्दः समुचय इति!! || हा०२ अष्ट। इत्यर्थः / ततश्च कल्प एव जीतमेव, वक्ष्यमाणे दानाऽऽदिना सर्वसत्त्व- पशाला कल्पका द्वा०। (प्रायश्चित्तदानविधिः पच्छित्त' शब्दे वक्ष्यते) हितवर्तनलक्षणेऽस्य जगद् गुरोर्न पुनः फलविशेष प्रति प्रत्याशा / अथ दानं प्रति विधिनिषेधविचारःकिंरूपोऽसौ कल्प इत्याह- तीर्थकृतस्तीर्थकरस्य संबन्धि तीर्थकरत्व से णाईए, णादियावए, ण समणुजाणति (87) / निवन्धनं यन्नामाऽऽख्यं कर्माऽदृष्ट तत्तथा, तस्य तीर्थकृनामकर्मण (से णाईए इत्यादि) स भिक्षुस्तद्वा कल्प्य नाददीत न गृह्णीयान्नप्यपरउदयाद्विपाकात् सर्वसत्त्वानां सकलशरीरिणाम्। इह च हितशब्दयोगेऽपि मादापयेद् गाहयेत्, नाप्यपरमनेषणीयमाददान समनुजानीयात् / न चतुर्थी , संबन्धस्यैव विवक्षितत्वात् / हित एवानुकूलविधावेव, इह अथवा-सइङ्गालं सधूमं वा नाद्यान्न भक्षयन्नापरमादयेददन्न वा न यदिति शेषो दृश्यः तेन यदेतत् प्रवर्तत व्याप्रियते भगवानिति ततश्वास्य समनुजानीयादिति। आचा०१ श्रु०२ अ०५ उ०। दानात् कल्पपरिपालनं विना नान्यत् फलमस्तीति भावनेति ।।सा दाणट्ठया य जे पाणा, हणंति तसथावरा। परिहारान्तरमाह तेसिं संरक्खणट्ठाए, तम्हा अस्थि त्ति णो वए।॥१८॥ धगि ख्यापनार्थं च, दानस्याऽपि महामतिः। अन्नपानदानार्थमाहारमुदकं च पचनपाचनाऽऽदिकया क्रियया कूपखअवस्थौचित्ययोगेन, सर्वस्यैवानुकम्पया।।३।। ननाऽऽदिकया चोपकल्पयेत् / तत्र यस्माद्धन्यन्ते व्यापाद्यन्ते त्रसाः धर्मस्य कुशलाऽऽत्मपरिणामविशेषस्यागमक्यवः कारणे वा धर्माङ्ग, स्थावराश्व जन्तवस्तस्मात्तेषां रक्षानिमित्त साधुरात्मगुप्तो जितेन्द्रियोऽत्र तस्य ख्यापन प्रकाशनं धर्माङ्ग ख्यापन, तस्मै इदं धर्माङ्ग ख्यापनार्थ, भवदीयानुष्ठाने पुण्यमित्येवं नो वदेदिति // 18 // भावप्रत्ययगर्भवान्निर्देशस्य धर्माङ्गता ख्यापनार्थमिति द्रष्टव्यम् / यद्येवं नास्ति पुण्यमिति बूयातदेतदपिन ब्रूयादित्याहमहादानं दत्तवानिति प्रक्रमगम्यम्। धर्मानंदानं भगवता प्रवृत्तत्वाच्छील जेसिं तं उवकप्पंति, अन्नपाणं तहाविहं। वदिति भव्यजनसंप्रत्ययार्थमित्यर्थः / चशब्दः पूर्वोक्तपरिहारापेक्षया तेसिं लाभंतराय ति, तम्हा णत्थि त्ति णो वए|१६|| परिहारान्तरसमुच्चयार्थः। कस्येत्याह-दानस्याऽपि विश्राणनस्यापि, न केवलं शीलाऽऽदेर्धाङ्ग तेत्यपिशब्दार्थः / महामतिरव्याहतबोधो (जेसिमित्यादि) येषां जन्तूनां तदन्नपानाऽऽदिकं किल धर्मबुद्ध-- भगवान्, किं यथाकथञ्चिदस्य धर्माङ्गतायाः ख्यापनं, नेत्याह यापकल्पयन्ति, तथाविध प्राण्युपमर्ददोषदुष्ट निष्पादयन्ति, तन्निषेधे च अवस्थाया भूमिकाया औचित्ययोग आनुरूप्यलक्षणधर्मसंबन्धः यरमात्तेषामाहारपानार्थिनां तल्लाभान्तरायो विघ्नो भवेत्, तदभावेन अवस्थी-चित्ययोगः, तेन, स्वभूमिकोचितत्वेनेत्यर्थः / धर्माङ्गता घतस्य तुपीडयेरन, तरमात्कूपखननसत्राऽऽदिके कर्मणि नास्ति पुण्यमित्येतकिं गृहिणामेव, नेत्याह-सर्वस्यैव, एवशब्दस्याऽपिशब्दार्थत्वान्न कवलं दपि नो वदेदिति // 16 // गृहिण एव, निरवशेषस्यापि दातुर्यतर्गृहिणो वाऽनुकम्पया कृपया, न तु एनमेवार्थ पुनरपि समासतः स्पष्टतरं विभणिषुराहमृहिणामनुकम्पादानमुचितम्, “अणुकंपादाणं पुण, जिणेहिं न कयाइ जे य दानं पसंसंति, वहमिच्छंति पाणिणं / पडिसिद्ध / " इति वचनात् / यत् पुनः साधुः साधये ददाति जे य णं पडिसेहंति, वित्तिच्छेयं करें ति ते // 20 // तदनुकम्पानिमित्तं न भवति, भक्तिनिमित्तत्वात्तस्य। यत् पुनरसंयताय (जे य दाणमित्यादि) से के चन प्रपासत्राऽऽदिकं दान बहूनां दानं तत् साधोर्न संभवति, "गिहिणो वेयावडियं, न कुजा अभिवाय- जन्तुनामुपकारीति कृत्वा प्रशसन्ति श्लाधन्ते, ते परमार्थानभिज्ञाः, प्रणवंदणपूयणं च / " इति वचनात् / ततः सर्वस्याऽपि गृहस्थस्येव प्रभूततरप्राणिनां तत्प्रशंसाद्वारेण बधं प्राणातिपातमिच्छन्ति, ध्याख्येयं, नैवम्,यतो विशिष्टपुष्टाऽऽलम्बनसद्भावे यतेरप्यनुकम्पादान- तदानस्य प्राणातिपातमन्तरेणानुपपत्तेः / येऽपि च किल सूक्ष्मसंभव इति न दोषः / अमुं चार्थ ग्रन्थकार एव व्यक्तीकरिष्यति! श्रूयते धियो वरा मित्येवं मन्यमाना आगमसद्भावानभिज्ञाः प्रतिषेधन्ति चाऽऽगमे आर्यसुहस्त्याचार्यस्य रङ्कदानं, न चानुकम्पादानं साधुषु न / निषेधयन्ति, तेऽप्यगीतार्थाः, प्राणिनां वृत्तिच्छेदं वर्तनोपा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy