________________ दाण 2465 - अभिधानराजेन्द्रः - भाग 4 दाण ण्णहत्थादिया असंथरंता जं अणेसणं पेल्लिस्संति, जंच भायण-भूमीए अंतरा असिवादि वा पाविस्संति, भायणभूमीगयाण वा सयणेहिं सेहो उ णिक्खमाविवति, भायणाण वा गच्छंता सावरण खजति, तेणेहिं वा ओडज्झति, जं चण्णं किं वि सरीरसंजमविराहणं पावेति, तं सव्वं पायच्छित अदेंते पावति। अहवा इमाए जयणाए भायणा दायव्वा / गाहापुव्वं तु असंभोगी, दुगतिगबद्धं तहेव हुंडादी। तो पच्छा इतराण वि, तेसिं देंतो भवे सुद्धो / / 143 / / तेसि सक्काणं असिवादिकारणेहिं दिजंते पुव्वं जं असंतोइयं पादं, तं दिजति, दोसुवा तिसु वा ठाणेसुजं बद्धं, तं दिजति, हुंड वाताइद्याणि वा अलक्खणजुत्ताणि दिजति, जति तेणस्थि, तो पच्छा इयराण वि संभोइयाणि अभिण्णाणि समचउरंसाभिलक्खणजुत्ताणि य देतो सुद्धो भवति। अतिरेकप्रतिग्रहं ददातिजे भिक्खू अइरेगपडिग्गहगं खुड्डगस्स वा खुड्डियाएवाथेरगस्स वा थेरियाए वा हत्थछिण्णस्स पायछिण्णस्स कण्णछिण्णस्स णासछिण्णस्स असक्कं ण देइ, ण देयंतं वा साइजइ / / 7 / / पुटिवल्लसुत्तातो चेव इमं सुत्तं पडिपक्खभूतं, किं च-पूर्व एते अद्धाणादिया अत्थतो भणिता, इह पुण सुत्ततो चेव भणति। गाहाअद्धाण बालवुड्डाऽऽउराण दुविहाण जुंगिताणं च। सुत्तत्थवीरिएणं, अपजत्तऽविकोविताणं वा / / 144 / / दुविधा जुंगिता-जातीए, सरीरेण वा ।सेसं पूर्ववत् / गाहाअभिणवपुराणगहितं, पायमछिण्णं तहेव छिण्णं च / णिद्दिट्ठमणिघिद्वं, तेसिं अदेंताण आणादी॥१४५।। कंठा पूर्ववत्। गाहाअद्धाणओमअसिवे, उद्दिवासति अदेंतें जं पाये। पायअसन्मावाए, थेरस्स य झत्ति जं कुज्जा / / 146 / / पूर्ववत्। गाहादुविहभयआतुराणं, तप्पडिचरगाण विज्जहाणी य। जुंगितों पुव्वनिसिद्धो, भण्णति देसेतरो पच्छा॥१४७।। आसुकारी दीहरोगेण वा, अहवा-आगंतुओ तदुत्थेण वा भायणाणि विणा जा परिहाणी, तं अदेंतो पावति। णणु दुविहो जुंगितो-अणलसुत्तेण पुव्वं णिसिद्धो. ण पच्छद्घोण विज़ति? भण्णति-जातिनुंगितो वि देसो पवाविजति, इतरो त्ति सरीरजुगिओ पव्वज्जाए ठितो, पच्छा जाते तेसिं इमा विही अस्थियव्या। गाहाजातीयजुंगितो खलु, जत्थ ण णज्जति तहिं तु सो अत्थ / अमुगणिमित्तं वि गओ, इतरो जहि णज्जति तहिं तु / / 14 / / पूर्ववत्कंठा। गाहाजलचंता कारावेति य जंपिव करेंति उड्डाहं / किं णु हु गिहिसामण्णे, वि जुंगिता लोकमंका तु ||146 / / कंठा पूर्ववत्। सरीरविकले दाणं पडुच्च इमो कमो। गाहापादऽच्छिनासकरकेण जुंगिते जातिजुंगितो चेव / वोचत्थे चउ लहुगा, सरिसे पुव्वं तु समणीणं / / 150 / / पादादिविकलं भणियं कमातो जो वोचत्थं देति, तस्स चउलहुँ, साहुसाहुणीणं सरिसे विकलभावे दोण्ह वि दायव्वं / असति दोण्ह वि समणीसु पुव्वं दायव्वं। अदाणे इमो अववातो / गाहावितियपदमणप्पज्झे, देज व अविकोविते य अप्पज्झे। जाणंतो असतीए, उ मंदधम्मेसु वजेजा // 151 / / अणप्पज्झो खेत्तवित्तादिगे ण देज, सेहो वा अकोवितो गुणदोसेसु, सो वाण देज / अप्पज्झो वा जाणतो वि असतीए भायणस्सण देज,विजमा पि पासत्थादिसु वा मंद धम्मेसु ण देजा; एवमादिकारणेसु अतो हि सुद्धो। नि०चू०१४उ० "अमणुन्नमभत्तीए, पत्ते दाणं भवे अणत्थाय। जह कडुयतुबदाणं, नागसिरिभवम्मि दोवइए // 1 // " ज्ञा०१ श्रु०१६अ०। (अत्र 'दुवई' शब्दे विशेषो द्रष्टव्यः) दाने जातिर्न निमित्तम्-"जे वा जाइनाइपक्खवाएण साहूणं दाणाइसु पयट्टति, न गुणाऽगुणचिंताए, ते वि विपज्जासभायणं / तम्हा गुणा पूयणिज्ञा, ते चेव दाणाइसु पयट्टतेण निमित्तं कजंतु, किं जाइनाइपभिईहिं, जओ स जाईए निद्धम्मा वि अत्थि, ता तेसु दाणं महाफलं होज्जा, अह तेसु य गुणा अस्थि, तहा वि ते चिय पवित्तिनिमित्तं दाणाइसु करितु, न किचिं जाइणाइणा।" दर्श०३ तत्त्व। तीर्थकृते भिक्षादानं महाफलं, तत्र पञ्च दिव्यानि जायन्तेतए णं तस्स विजयस्स गाहावइस्स तेणं दव्वसुद्धेणं दायगसुद्धेणं पडिग्गहसुद्धेणं तिविहं तिकरणसुद्धेणं दाणेणं मए पडिलाभिए समाणे देवाउयणिबद्धं संसारपरित्तीकए गिहंसि य से इमाइं पंच दिव्वाई पाउन्भूयाई / तं जहा-वसुहारा छुट्ठा 1, दसद्धवणे कुसुमे णिवातिले२, चेलुक्खेवे कए३, आहायाओ देवदुंदुभीओ 4, अंतरा वि य णं आगासे अहो दाणे अहो दाणे त्ति घुढे 5 / भ०१५ शम (श्रमणभाजनेभ्यो दाने फलम् ‘आउ' शब्दे द्वितीयभागे 12 पृष्ठे दर्शितम्) यच तीर्थकृतो दानं तददुष्टम्। अनन्तरं जगद्गुरोर्महादानमुक्तम्। तच नयुक्तमिति परमतमावेदयन्नाहकश्चिदाहास्य दानेन, क इवार्यः प्रसिद्ध्यति। मोक्षगामी ध्रुवं ह्येष, यतस्तेनैव जन्मना / / 1 / / कश्चिद् दुर्विदग्धमतिः, आह ब्रूते, अस्य जगद् गुरोर्दानेन वितरणेन क इव? न कश्चिदित्यर्थः, अर्थः पुरुषार्थो , धर्मार्थकाममोक्षाणामन्य