SearchBrowseAboutContactDonate
Page Preview
Page 1170
Loading...
Download File
Download File
Page Text
________________ दाण 2462 - अभिधानराजेन्द्रः - भाग 4 दाण ऊचे स्नुषाः पुनः स्वश्रूर्नीत्वाऽसौ तत्र मुच्यताम्॥३७।। ऊचिरेऽथ स्नुषा नैतद्, युज्यते श्वश्रु ! साऽवदत्। यूयं जाताः सपुत्रिण्यः, कार्य किमधुनाऽमुना? ||38|| अकृत्यमपि कार्यात्कि, कृत्वा पश्चान्न मुच्यते? अभक्ष्यं भुक्तमत्याा , तत्कि भक्ष्यं सदैव तत?||३६।। दुग्धभ्रान्त्या चन्द्रकान्तां, पाययित्वा स शायितः। तत्कान्ताभिः शम्बलार्थं , मोदका रत्नगर्भिताः / / 4 / / तस्याक्रियन्त स्नेहेन, मुक्ता उच्छीर्षकेचते। अथोत्पाट्य यथा नीतो, मुक्तस्तत्र तथैव सः॥४१॥ प्रबुद्धोऽचिन्तयद्यावत्ततः कथमिहागमम्? तावत्तत्राऽऽगले पन्यो, तथैव तमपश्यताम् / / 421 ताभ्याम् चेऽथ किं नाथ! व्योम्नोऽकार्षीर्गताऽऽगतम् / मार्गच्छाया न काऽप्यत्र. दृश्यतेऽङ्गेषु येन वा (?) ||43 // ददौ शून्यान् स हुङ्कासन, धृष्टोऽहमिति चिन्तयन्। अथोत्थाय ययौ गेह, प्रियाऽऽत्ततल्पशम्बलः // 44 // आययो लेखशालायाः पितरि स्नाति चाऽऽत्मजः / तस्थादाद्रुदतो वेश्या, शम्बलान्मोदकं करे / / 4 / / सोऽश्रन्यया बहिस्तात्तं, तत्र रत्नं विलोक्य च। आर्पयत्कान्दविकस्य, प्रत्यहं मोदकाऽऽप्तये // 46|| जलान्तःक्षेपणादज्ञातं, जलकान्तं च तेन तत्। भुञ्जाना मोदके भने, दृष्ट्वा रत्नं प्रियाऽवदत् / / 47 / / रत्नीकृत्य लाघवार्थमर्जनां किं प्रियाऽऽनयः? हुमित्युक्त्वा प्रविष्टोऽन्तस्तत्प्रियाप्रेम भावयन् / / 48|| इतश्व सेचनाऽऽख्येभो, नद्यामग्राहि तन्तुना! मन्त्रिणा पटहोऽदायि, योऽधुना जलकान्तदः // 46|| तस्य राजा निजा पुत्री, राज्यार्द्ध च प्रयच्छति। तदाऽर्पयन्कान्दविकस्तं तु तेनामुचद्रजम् // 50 // पृष्टः कान्दविको राजाद्व कुतस्तेऽभूदिदं वद? चोर्यादाप्तं स भीत्याऽऽह, ददौ मे कृतपुण्यजः / / 51 / / राजाचे न चेद वेद यत्तत्त्वं व्रज निजे गृहे। अकार्षीत कृतपुण्यस्य, देश पुत्रीं च दत्तवान् / / 5 / / स त्रिभार्योऽभुनग् भोगानन्यदाऽभयमूचिवान्। प्रियाचतुष्टयोदन्तमप्यपूर्वं यथा तथा // 53 // अचीकरत्ततश्चैत्य, द्विद्वारमभयो बहिः। कृतपुण्यसमं तत्र, लेप्ययक्षन्यवेशयत्।।५४|| सापत्याभिः समस्ताभिः, स्त्रीभिर्यक्षोऽयमय॑ताम्। भादी रोगोऽन्यथाऽर्माणामिति चाऽघोषयत्पुरे // 15 // अभयः कृतपुण्यश्च, निविष्टी यक्षमण्डपे। आयान्तीः पश्यतः पौरीर्यावत्ताः समुपागताः॥५६|| राक्षं पतिमित प्रेक्ष्या--भूवस्ताः प्रेमसाश्रवः। यक्षोत्सड़े ऽपि नृधिया, तदपत्यान्युपाविशन् / / 57 / / उपलक्ष्याभयो बुद्ध्या, स्थविरा तामतर्जयत्। कृतपुण्यस्य ताः पत्नीः, सर्वस्वमपि चार्पयन्।।५८|| पत्नीभिः सप्तभिः सार्द्ध , संसारसुखमन्वभूत्। कृतपुण्यो यथार्थाऽऽख्यो, मर्त्यलोकेऽप्यमर्त्यवत् / / 5 / / अन्यदा समवासार्षीत्, श्रीवीरस्तत्र तीर्थकृत् / कृतपुण्यो नमस्कृत्य, स्वामिनं पृष्टयान् सुधीः / / 6 / / संपत्तिश्च विपत्तिश्च, कथमासीन्मम प्रभो! स्वाम्यूचे हन्त ! ते जो, लक्ष्मीः पायसदानतः॥६१॥ रेखाद्वयविधानाच, बभूवान्तरिकाद्वयम्। तच्छुत्वा तत्क्षणात्सर्व, सामायिकमुपाददे।।६२॥" आ००। "नो कप्पइ अजप्पभिइ" इत्यारभ्य तेसिं असणं वा दाउं अणुप्पदाउं इति सम्यक्त्वग्रहणममये प्रत्याख्यायते। अत्राऽऽह-इह पुनः को दोषः स्याद्येनेत्थ तेषामन्ययूथिकानामन्नाऽऽदिदाने प्रतिषेध इति? उच्यतेतेषां तद्भक्तानां च मिथ्यात्वस्थिरीकरणं, धर्मबुद्ध्या ददतः सम्यक त्वलाञ्छना, तथा आरम्भाऽऽदिदोषाश्च। पुनरायन्नानामनुकम्पया दद्यादपि। यत उक्तम्"सव्येहि पि जिणेहिं, दुब्जयजियरागदोसमोहेहि। सत्ताणुकपणहा, दाणं न कहिं विपडिसिद्ध" ||1|| तथा च भगवन्तस्तीर्थकरा अपि त्रिभुवनैकनाथाः प्रविव्रजिषवः सांवत्सरिकमनुकम्पया प्रयच्छन्ति दानमित्यलं विस्तरेण। आव०६ अग आचा०। उपा० से समणुण्णे असमणुण्णस्स असणं पाणं खाइमं साइमं वा णो पाएजा, णो णिमंतेजा, णो कुज्जा वेयावडियं परं आढायमाणा ति बेमि। (से समणुणे इत्यादि) न केवलं गृहस्थेभ्यः कुशीलेभ्यो वाऽकल्प्यमिति कृत्वाऽऽहाराऽऽदिकं न गृहीयात्समनोज्ञः, असमनोज्ञाय तत्पूर्वोक्तम् अशनाऽऽदिक न प्रदद्याद्, नाऽपि परमत्यर्थमाद्रियमाणोऽशनाऽऽदिनिमन्त्रणतोऽन्यथा वा तेषां वैयावृत्त्यं कुर्यादिति / ब्रवीमीतिशब्दावधिकारपरिसमाप्त्यर्थी। किंभूतस्सर्हि किंभूताय दद्यादित्याहधम्ममायाणह पवेदियं वद्धमाणेण मइमया, समणुण्णे समणुण्णस्स असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पायं वा सेज्जं वा० पाएज्जा, णिमंतेजा, कुज्जा वेयावडियं परं आढायमाणे त्ति वेमि। (धम्म इत्यादि) धर्म दानधर्म जानीत यूयं प्रवेदितं कथितं, केन श्रीवर्द्धमानस्वामिना? किंभूतेन? मतिमता केवलिना / किंभूतं धर्ममिति दर्शयति-यथा समनोज्ञः साधुरुधुक्तविहारी, अपरस्मै समनोज्ञाय चारित्रवते सविनाय सांभोगिकायैकसामाचारीप्रविष्टायाशनाऽऽदिकं चतुर्विध, तथा वस्त्राऽऽदिकमपि चतुर्की, प्रदद्यात्। प्रयच्छेत् / तथा तदर्थ च निमन्त्रयेत, पेशलमन्यद्वा वैयावृत्यमङ्गमर्दनाऽऽदिकं कुर्याद्, नैतद्विपर्यस्तेभ्यो गृहस्थेभ्यःकुतीर्थिकभ्यः पार्श्वस्थाऽऽदिभ्योऽसंविग्रेभ्योऽसमनोज्ञेभ्यो वेत्येतत्पूर्वोक्तं कुर्यादिति। किं तु समनोज्ञेभ्य एव, परमत्यर्थमाद्रियमाणस्तदर्थसीदने परमुत्तप्यमानःसम्यग् धैयावृत्त्यं कुर्यात्, तदेवं गृहस्याऽऽदयः कुशीलास्त्याज्या इति निदर्शितम्। अयं तु विशेषः-गृहस्थेभ्यो यावल्लभ्यते तावद् गृह्यते, केवलमकल्पनीय प्रतिषिध्यते, असमनोज्ञेभ्यस्तु दानग्रहणं प्रति सर्वनिषेधः / आचा०१ श्रु०८ अ०२उ०('अण्ण उस्थिय' शब्दे प्रथमभागे 463 पृष्ठे तेभ्योऽशनाऽऽदिदानप्रतिषेधपराणि सूत्राणि प्रतिपादितानि) पार्श्वस्थाऽऽदिभ्योऽशनाऽऽदिन देयम्जे भिक्खू पासत्थस्स असणं वा पाणं वा खाइमं वा साइमं
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy