SearchBrowseAboutContactDonate
Page Preview
Page 1171
Loading...
Download File
Download File
Page Text
________________ दाण 2463 - अभिधानराजेन्द्रः - भाग 4 दाण का देयइ, देयंतं वा साइजइ।।८०||जे भिक्खू पासत्थस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिच्छइ, पडिच्छंतं वा साइज्जइ / / 81 / / जे मिक्खू पासत्थं वत्थं वापरिग्गहं वा कंवलं वा पायपुंछणं वा देयइ, देयंतं वा साइज्जइ॥२॥ जे भिक्खू पासत्थं वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिच्छइ, पडिच्छंतं वा साइज्जइ॥८३|| गाहा-- जे भिक्खू पासत्थो-सण्णकुसीलाण नितियवासाणं / देज्जा अहव पडिच्छे, सो पावति आणमादीणि // 277 // पासस्थस्स असणं वा पडिच्छइ इत्यादि, एवं ओसण्णे वि दा सुत्ता, संसत्ते वि दो, णितिए वि दो / एतेसिं जो देति, तेसिं वा हत्थाओ पडिच्छति, तस्स आणाऽऽदी। अहवापासत्थादी पुरिसा, जत्तियमेत्ता उ आहिया सुत्ते। जे णाणसुविहियाणं, ण हों ति करणेण समणुण्णा / / 278|| कंट। वि कारणं तेहिं समाणं दाणग्गहणं पडिसिज्झति? भण्णतिपासत्थमहाछंदे, कुसीलें ओसण्णमेव संसत्ते। उग्गमउप्पायणए-सणाय वातालमवराहा।।२७६।। जम्हा जयमाणाण साधूणं ते पासत्थादी करणेणं तिकिरिया समणुण्णा सदृशः न भवन्ति, तम्हा दाणग्गहणं पडिसिज्झति / अहवा-जन्हा ते करणेग तुल्ला ण भवति, तम्हा तेहिं सह समणुण्णया ण भवति, रांभोगी ण भवतीत्यर्थः / किं चान्यत्। पासत्थ-माहाते पासत्थादी उग्गमदोसेसु सोलससु उप्पायणादोसेसु य सोलससु दससु य एसणादोसेसु एतेसु पायालमवराहेसु णिचं वट्टति, अतो दें तेण तेसिं ते सातिजिता, अणुमादिता इत्यर्थः / तेसिंहत्था-ओ गेण्हतेण उगमदोसा पडिसेविता भवंति। गाहाउग्गमउप्पायणए-सणा य तिविहेण तिकरणविसोही। पासत्थे अहाछंदे, कुसीले नितिए वि एमेव / / 20 / / उग्गनाऽऽदियाणं तिण्हं पि तिकरणविसोहि त्ति सयंण करेति, अण्ण पि ण कारति, अण्णं च करेंत ण समणुजाणति / एक्कक्क मणवयणकाएहिं तिविह / एवं तिकरणविसोहि ण करेंति त्ति वक्कसेस / एवं ण करेति पासत्थादी चउरो अहाछदपंचमा। णितियवासी पुण किरियकलावं जति वि अनेस करेति, तहा वि णितिववासित्तणओ एवं चैव दहाव्यो। एयाणि गाहा (?)"एतहि असुइपडिसे-वया य अविसुद्धं चउ गुरुगा।'' एयाई सेहाएते पासत्थादी ठाणासोधिते से मग्गणं करेति त्ति वुत्तं भवति / सो गियचरित्त विसोहेइ / एएसु पुण असुद्धसु नियमा चरितभेदो, अशुद्धिरित्यर्थः। चरित्तेण असुद्धण मोक्खाभावो, तेण पडिकुलं दाणकरण एतेसु, जो पुण एतेसुतिकरणविसोहि करति सोणियमा चरित्नं विसोहति। उग्गमदोसा गाहा (?)जम्हा उग्गमाऽऽदिदोसा पासत्थादी ण वज्जति, तम्हा विसुद्धि त्ति / चारित्तविसुद्धौ, ते इच्छंतो ते पि पासत्थादी वजेजा, एस णियो। किंच सूइज्जइ गाहा (?)जोपासत्थादियाण देति तरस पासत्थादिसु रागो लक्खिज्जइ, जो पुण तेसि हत्था गण्हति तस्स तेसु मज्झेणं पीती लक्खिज्जति, तम्हा तेसु जा दाणग्गहण रागपीती, सा वजेयवा। कम्हा? जम्हा दुट्टसंगातो बहू दोसा, अदुदृसंसग्गातो य गुणा भवंति। तम्हा ते दुट्टसंसग्गिकते दोसे परिहरज्जा। ण वि रागो गाहा (?)सुहसीलजणो पासत्थादी, तेसुण वि रागो, ण वि दोसो। अत्थ चोदकः-एवं अत्थावत्तीओ णज्जति, तेसु संसग्निं पडुच्च णाणुण्णा, णाविपडिसहो। जति अहापवत्तीए संसग्गी भवति, भवतु णाम, ण दोसो? उच्यते-जति वि तेहिं ण रागो ण दोसो वा, तहा वि तेहिं जा संसग्गी सा बणिज्जा / कह? उच्यते- वणे सुको वणसुको, वणचरेण वा गहितो सुको वणसुको, तेण कय उवम उदाहरणं, तं दठूण जाणिऊण बुधा पंडिता वतिकरो संसग्गी, तणेच्छति। 'माताऽप्यका पिताऽप्येको, मम तस्य च पक्षिणः / अहं मुनिभिरानीतः, स च नीतो गवाशनैः / / 1 / / गवाशनाना स गिरःशृणोति, वयं च राजन ! मुनिपुङ्गवानाम्। प्रत्यक्षमेतद्भवताऽपि दृष्ट, संसर्गजा दोषगुणा भवन्ति / / 2 / / " अण्णं च पडिसिद्ध तित्थकरेहि, जहा अकुसीलेण सदा भवियब्द, पुणा पडिसिज्झति-जा कुसीलो तेण सह संसग्गो ण कायवो. एस पडिसेहो। असविन्गरस पाहुणरस तिण्णि वारे देति माइट्ठाणविमुक्को / तस्स आउदृतस्स एक्कस्सि मासलहुँ, दो तिणि य वारे विमासलहु, ततियवाराआ पर नियमा माइस्स मासगुरूं, विसंभोगेयजीतं अविसुद्धं संभु जति, तस्स च चउगुरुगा,दूरे सोवारणं काउत्ति ओतिके अण्णदेसं संभोतिया गता, तन्थ अण्णे गंतुमणा पुच्छेज्जा-ते अम्ह किं संभोतिया? तत्थ आयरिओ जति एगतेण भणति संभोतिया, तो मासलहु / अह भणतिअसंभोइया, तो वि मासलहुं, असंखमादी दोसा / तम्हा आयरिएण साधारणं कायव्वं, भो सुण-संभोती होइया इदाणिं न णज्जति, तुब्भे णाउ भुजेजह। जम्हा एवमादी दोसगुणा भवंति तम्हा तेसिं दायव्वं, णावि तसिं हत्थाओ पडिच्छियव्व। इमो अववादोअसिवे ओमोयरिए, रायदुढे भए व गेलण्णे। एएहि कारणेहिं, देज व गिण्हेज जयणाए // 281 // अद्धाणम्मि विवित्ता, हिमदेसे सिंधु एव ओमम्मि / गेलण्ण कोट्ठकंबल-अहिमाइ पमेण ओमज्जे // 28 // गाहा कंठा। ___ जइऊण गाहा(?)जइऊण मासिएहिं ति। जे उ उद्धेसियमादी ठाणा तेसु पुव्वं गिण्हति त्ति वुत्तं भवति, जता तेसु ण लब्भति तदा पासत्थादि उवदिडेसु गिहेसु गिण्हेति, तहा वि असतीए, ताहे पुबगतो पासत्थो परिचियघरेसु दवावेति, तहा वि असतीए पासत्थसंघाडण हिंडति, एसा तेसिं समीवातो गहाणे जयणा, तेसिं वा असंथरे देजा, ण देसो। जे भिक्खू ओसण्णस्स असणं वा पाणं वा खाइम वा साइम वा देयइ, देयंतं वा साइज्जइ / / 84|| जे भिक्खू ओसण्णस्स
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy