SearchBrowseAboutContactDonate
Page Preview
Page 1167
Loading...
Download File
Download File
Page Text
________________ दाढुद्धिय 2486 - अभिधानराजेन्द्रः - भाग 4 दाण दाणफलं अप्पणा कहेति, गिहिअण्णतित्थिएहिं वा कहावेत्ता जो पाद उप्पादेति, एय लवंगविट्ठ भण्णति। तस्सिमे विहाणालोइय लोउत्तरियं, दाणफलं तु दुविधं समासेण / लोइयऽणेगविधं पुण, लोउत्तरियं इमं तत्थ / / 206 / समासतो दुविहं दाणफलं-लोइयं, लोउत्तरिय च / लोइयं अणेगविह.. गोदान, भूमिदान, हिरण्णदानं, भक्तप्रदानाऽऽदि / लोउत्तरिय इमं / गाहा दाद द्धिय त्रि०(दंष्ट्रोद्घृत) उत्खातदष्ट्र,दश०१ चू०। दाण न० (दान) दा-भावे ल्युट् / वितरणे, प्रव०६द्वार / पञ्चा०। प्रश्नका लब्धस्याऽन्नाऽऽदेग्लानाऽऽदिभ्यो वितरणे, प्रश्र०३ संब० द्वार / अशनाऽऽदिप्रदाने, आव०४ अ० स्वपरानुग्रहार्थमर्थिने दीयत इति दानम् / सूत्र०१ श्रु०११अ०। उत्त०। कल्प०। कर्मा याचकाभीप्सितार्थे धने, कल्प०५ क्षण / उत्तका 'दानेन महाभोगो, दैहिनां सुरगतिश्च शीलेन / भावनया च विमुक्तिस्तपसा सर्वाणि सिद्धयन्ति' ||1|| सूत्र०१ श्रु०१२ अग ''दागं च तत्थ तिविह, नाणपयाण च अभयदाणं च। धम्मावग्गहदाणं, च नाणदाणं इमं तत्थ / / 6 / " ''सरिसे वि मणुयजर्म, एयं सयलं पि केइ कयपुन्ना। जं जाणंति जए तं, सुनाणदाणप्पभावेण ||14|| दित य नाणदाण, भुवणे जिणसासण समुद्धरइ। सिरिपुंडरीयगणहर, इव पावइ परमपयमउल / / 65 / / ता वायव्वं नाणं, अणुसरियव्वा सुनाणिणो मुणिणो। नाणस्स सया भत्ती, कायव्या कुसलकामेहिं / / 66 / / वीयं तु अभयदाण, तं इह अभएण सयलजीवाणं / अभउ त्ति धम्ममूलं, दयाइधम्मो पसिद्धमिणं / / 67 / / इक्क चिय अभयपयाणमित्थ दाऊण सव्वसत्ताण। वजा उह व्व कमसो, सिज्झति पहीणजरमरणा।।६८|| नाऊण इमं भयभीरुयाण जीवाण सरणरहियाणं / साहीणं दायव्वं, भविएहिं अभयदाणमिणं / / 66 / / धम्मावग्गहदाण, तइयं पुण असणवसणमाईणि। आरंभनियत्ताण, साहूण हुति दयाणि / / 100 / / तित्थयरचक्कवट्टी, बलदेवा वासुदेवमंडलिया। जायति जगब्भहिया, सुपत्तदाणप्पभावेण / / 101 / / जय भयवं रिसहजिणो, घयदाणबलेण सयलजयनाहो। जाओ जह भरहवई, भरहो मुणिभत्तदाणेण / / 102 / / अवियदसणमित्तेण वि मुणि-वराण नासेइ दिणकयं पावं। जो देइ ताण दाणं, तेण जए किं न सुविढत्तं? / / 103 / / तं सुपवित्तं भवणं, मुणिणो विहरति जत्थ समभावा / न कया वि साहुरहिओ, जिणधम्मो पायडो होइ॥१०४।। ता तसि दायव्व, सुद्ध दाणं गिहीहिँ भत्तीए। अणुकंपाचियदाण, दायव्वं निययसत्तीए // 105 / / किंचन तवो सुद्द गिहीणं, विसयाऽऽसत्ताण होइ न हु सील / सारभाण न भावो, तो साहीण सया दाणं / / 106 / / इय तिविह पि हु दाण, नरवर ! संखेवओ तुहऽक्खाय / वियारयसिवसुहलीलं, सेपइ सीले निसामेसु।।१०७।। ध०र०(७०)। दाणफलं लवितूणं, लावावे तु गिहिअण्णतित्थीहिं। जो पादं उप्पाए, लवंगविट्ठ तु तं होति // 208 / / अण्णे पाणे भेसज्जपत्तवत्थे य सेजसंथारे। भोजविहि पाणऽरोगे, भायणभूसाविविहसयणा // 210 / / पाणाऽऽदियाण सत्तण्हं पच्छद्धेणं जहासंखफला। अण्णदाणे भाजविही भवति, पानकदाने द्राक्षापानकविधी, भेसज्जदाणेण आरोग्गो, पत्तदाणेण भायणविधी, वत्थदाणेण विभूसणविधी, सेज्जादाणेण विविहा, संथारंगदाणंण अणेगभोगगादिसेजाविहाणा भवंति। संखेवओ वा फलं इम-- अहवाऽवि समासेणं, साधूणं पीतिकारओ पुरिसो। इह य परत्थ य पावति, पीदीओ पीवरतराओ / / 211 / / अहवासद्दो विगप्पवायगो। समासो संखेवो, साधूण भत्तपाणेहिं पीतीतो उप्पाणतो इहलोए परलोए य पीवराओ पीतीओ पावति, पीवरं प्रधानं, तरशब्दः आधिक्यतरकर्मवाचकः, सर्वजनाधिक्यतराप्रीत्यः, प्राप्नातीत्यर्थः। शेषं पूर्ववत्, णवरंएसेव गमो णियमा, दुविधा उवहिम्मि होति णायव्वो। पुव्ये अवरे य पदे, सेजाऽऽहारे वि य तहेव / / 212 // दुविहे उवकरणे-ओहिए, उवग्गहिए य। उस्सग्गाववाएहिं एसेव गमा, सेजआहारेसु वि एसेव विही भाणियव्यो। नि०चू०२ उ०। दशविध दानम्दसविहे दाणे पण्णत्ते / तं जहा"अणुकंपा संगहे चेवाऽभया कालुणिए ति य। लज्जाए गारवेणं च, अधम्मे पुण सत्तमे / / 1 / / धम्मे य अट्ठमे वुत्ते, काहिई य कयंति य / " स्था०१०ठा०। (अनुकम्पादानव्याख्या 'अणुकंपादाण' शब्दे प्रथमभागे 360 पृष्ठे द्रष्टव्या) (संग्रहदानविस्तरः 'संगहदाण' शब्दे वक्ष्यते) (अभ-- यदानव्याख्या 'अभयदाण' शब्दे प्र०भागे 706 पृष्ठे प्रतिपादिता) (कारुणिकदानव्य ख्या'कालुणिय' शब्दे तृतीयभागे 502 पृष्ठे द्रष्टव्या) (लज्जादानविस्तरः 'लज्जादाण' शब्दे वक्ष्यते) (गौरवदान-व्याख्या 'गारवदाण' शब्दे तृतीयभागे 871 पृष्ठे द्रष्टव्या)(अधर्म-दानव्याख्या 'अधम्मदाण' शब्दे प्रथमभागे 568 पृष्ठे गता) (धर्मदानव्याख्यानम् 'धम्मदाण' शब्दे वक्ष्यते) (करिष्यतिदानविस्तरस्तु'काहीइदाण' शब्द तृतीयभागे 506 पृष्ठे द्रष्टव्यः) (कृतदानविषयः कयदाण' शब्दे तृतीयभागे 354 पृष्ठ समुक्तः)१०॥ शिष्येभ्यो विसर्जने, विशे०। (लोके दानप्रकारश्च प्रथममृषभस्वा मिना प्रवर्तित इति 'उसह' शब्दे द्वितीयभागे 1127 पृष्ठे उक्तः) दाने लौकिका आहुः-'वारिदस्तृप्तिमाप्नोति, सुरखमक्षयमन्नदः। तिलप्रदः प्रजामिष्टामायुष्कमभयप्रदः" / 1 / / अत्र चेकमेव सुभाषितमभयप्रदानमिति, तुषमध्ये कणिकावत्।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy