________________ दहि 2488 - अभिधानराजेन्द्रः - भाग 4 दाढियालि तीतमिति कोऽर्थ? दिनद्वयातिक्रमेऽभक्ष्यम् / दिवर ग्रहणेन रात्रिग्रहण ती०। उत्त०।(इयं कथा 'करकंडु' शब्दे तृतीयभागे 357 पृष्ठे उक्ता) समागतमेव, यथा-त्रिंशदिनमांसः, पञ्चदशदिनः पक्ष हायर्थः। एतावना दहिव्वय पुं०(दधिवत) न दध्यत्ति दधिव्रतः / दधिप्रत्याख्यान वति, रात्रिद्वयातिक्रमे द्वादशाऽऽदिप्रहरातिक्रान्तं दध्यभक्ष्य,यदा प्रथमदिवसे आव०४ औ०। 'पर्याव्रतो न दध्यत्ति, न पयोऽत्ति दधिव्रतः रत्ना। प्रभाते मेलितं तदा षोडशप्रहरानन्तरमेवाभक्ष्यं भवतिः परं षोडशप्रहर- दा धा०(दा) जुहो०-उभ०-सक०-सेट्। दाने, वाच० "स्वराणां स्वराः मियमो नेति संभाव्यत इति / यतः पूर्वदिने संध्यायां मलित द्वादश- ||8 / 4 / 238 // " इति दाधातोराकारस्यैकारः। "देइ। दाई।" प्रा०४ पाद / प्रहरानन्तरमप्यभक्ष्यं भवतीति।६३ प्र० सेन०३उल्ला दाअ पुं०(देशी) प्रतिभुवि, देवना०५ वर्ग 38 गाथा। दहिउप्फ न०(देशी) नवनीते, देवना०५ वर्ग 35 गाथा! दाइ अव्य०(दाइ) अभिप्रायाभिदर्शने, नि०यू०२उ०। दहिघण पुं०(दधिधन) दधिपिण्डे, जं०१ वक्ष०ा प्रशा० जी०। रा! दाइज्जमाण पुं०(दीमाण) चक्षुषा प्रत्यक्ष कारयिष्यमाणे वस्तुनि, कल्प० दहिट्ठ पुं०(देशी) कपित्थे, देना०५ वर्ग 35 गाथा। ५क्षण। दहित्थार पुं०(देशी) दधिसरे, दे०ना०५ वर्ग 36 गाशा। दाइय पु०(दायाद) पुत्राऽऽदिषु, भ०६ श०३३३०॥ दहिमुहपव्वय पुं०(दधिमुखपर्वत) पर्वतभेदे, स्था०ा दधिवत श्वेतं भुखं | *दायिक पुं० / गोत्रिके, कल्प०५ क्षण। "दायिकसुतमाणिक्यः, प्रेरितशिरो रजतमयत्वाद् येषां ते दधिमुखाः / उक्तं व--''संसदल... वानरमदादिजनान्।" भ०४१ श०१६ उ०| विमलनिम्मलदहियणगोखीरहारसंकासा। गगणतलमणुलिहंता, सोहंते | दाइया स्त्री०(दारिका) वालिकायाम, आ०म०१ अ०२ खण्ड। "एवं दधिमुहा रम्मा'' ||1|| इति / स्था०। 4 ठा०३उ०। नन्दीश्वरद्वीपेड- | परिवाडीए सुंदरी दाइया।" आ०म०११०१ खण्ड। जनपर्वतानां प्रत्येकं चतुर्दिा पुष्करिणीनां मध्यभागस्थेषु स्वनाम- | दाउं अव्य०(दातुं) सकृद्दानं कर्तुमित्यर्थे , उपा०१ अ "दउं वा ख्यातेषु पर्वतेषु, स० अणुप्पदाणत्थं रायाभिओगेणं / ' प्रति०। सवे विणं दधिमुहा पव्वया पल्लासंठाणसंठिया सव्वत्थ समा / दाकलस पुं०(उदककलश) लघुतरे घटे, भ०१५ श०। विक्खंभुत्सेहेणं चउसढेि चउसट्टि जोयणसहस्साई पण्णत्ता। दकुंभ पुं०(उदककुम्भ) महद्धटे, भ०१५।०। (सव्वे विणमित्यादि) इतोऽष्टमे नन्दीश्वराऽऽख्ये द्वीप पूर्वाऽऽदिषु दिक्षु दाघ पुं०(दाह) 'दाह' शब्दार्थे , प्रा०१ पाद। चत्वारोऽऽजनकपर्वता भवन्ति, तेषां च प्रत्येक चतरपु दिक्षु चतस्रः / दाडिम न०(दाडिम) "डो लः // 8/1202 / / " स्वरात् परस्यासपुष्करिण्यो भवन्ति, तासांच मध्यभागेषु प्रत्येक दधिगुखपर्वता भवन्ति, युक्तस्यानादेर्मरय प्रायो लुग भवति। 'दालिम। दाडिम।' वाचला जी०। तेच षोडशपल्यड् कसंस्थानसस्थिताः समानाः सर्वत्र समा विष्कम्भेण औ०। आचा०। ज्ञा०। ओघ०। रा! मूलाऽऽदिषु दशसहस्रविष्कम्भत्वात्तेषाम्। कृचित्तु-"विक्खंभुस्सेहेण' दाडिमपुप्फप्पगासपीवराहरा स्त्री०(दाडिमपुष्पप्रकाशपीवरा-धरा) इति पाठः तत्र तृतीयैकवचनलोपदर्शनाद्विष्कम्भेणेति व्याख्येयम्। तथा- दाडिमपुष्पप्रकाशः पीवरः प्रवरः सुभगोऽधरो यासां ता दाडिमपुष्यउत्सेधेनोचत्वेन चतुष्षष्टिरिति / स०६४ समका(अस्य वर्णकस्तु / प्रकाशपीवराधराः। सुन्दराधरोष्ठासु योषित्सु, जी०३ प्रति० ४उ० 'अंजणग' शब्दे प्रथमभागे 48 पृष्ठे उक्तः) दाढा स्त्री० (दंष्ट्रा) "दंष्ट्राया दाढा" ||8 / 2 / 136 / / दंष्ट्राशस्य 'दाढा' दहिवण्ण पुं०(दधिपर्ण) वृक्षभेदे, स्था०१० ठा०। प्रज्ञा०। स० ओ०। इत्यादेशो भवति / प्रा०२ पाद / दशनविशेषे, प्रश्न० 1 आश्र० द्वार / तिला राधा आवळा "वराह दाढाए।' अनु०। दंष्ट्रार्थं वराहाऽऽदयो व्यापाद्यन्ते। दहिवासुया स्त्री०(दधिवासुका) वनस्पतिविशेषे, जी0। 'दहिवासुधा- आचा०१ श्रु०१ अ०६उ० मंडवगे।" दधिवासुका नाम वनस्पतिविशेषः, तन्मया भण्डपका दधिवा- दाढिकालि स्त्री०(दंष्ट्रिकाऽऽवलि) यमलतन्तुद्वयव्यूतायां पट्याम्. सुकामण्डपकाः / जी०३प्रति०४उ०। जंकाराला जीतका यथा मुखमध्ये यमलितोभयदन्तपतिरूपा टाढिकाऽऽलिदहिवाहण पुं०(दधिवाहन) चेटकमहाराजदुहितुः पद्मावत्याः पत्या दष्ट्रिकावलिनिरीक्ष्यते, एवं धौतपोतिकाऽपि द्विजसत्कस्दृशवस्त्रपरिचम्पाराजे, आ०क०आ०चू०। स ज स्वभार्यया पद्मावत्या सह धानरूपा दृश्यमाना दाढिकालिरिव प्रतिभातीति कृत्व दाढिकालिपोददपूरणार्थमुद्यानभूमिकां गतः, तत्र मत्तेन हस्तिना उत्पथमानीतो रुच्यते। बृ०३ उ०। गृहं प्रत्यादूतः, पद्मावती तु वने हृता प्रव्रजिता च पुत्रमकं जनयित्वा दाढिगालि स्त्री० (दष्ट्रिकाऽऽवलि) दाढिकालि' शब्दार्थे, जीत०। मातङ्गेषु अक्षिपत्, सच कर्कण्युनामा क्रमेण राजा भूत्वा एकरमै ब्राह्मणाय दाढिया स्त्री०(दष्ट्रिका) उत्तरोष्टकेशगुच्छे दशनविशेष, ओष्ठस्याधोभागे ग्रामदानार्थ दधिवाहनं प्रचोद्य सुयुत्सुः स्वमात्रा पद्मावत्या निवारितः, च। ज्ञा०१ श्रु०२ अ० भ०। विशिष्टदंष्ट्राशालिनि, त्रिका अनु० क्रमेण प्रावाजीत्, दधिवाहनोऽपि प्रव्रजितः। आ००। आ०चू०। अव | दाढियालि स्त्री०(दंष्ट्रिकाऽऽवलि) 'दाढिकालि' शब्दार्थ, जीता