SearchBrowseAboutContactDonate
Page Preview
Page 1165
Loading...
Download File
Download File
Page Text
________________ दह 2487- अभिधानराजेन्द्रः - भाग 4 दहि दहे महापोंडरीयदहे पोंडरीयदहे देवयाओ-कित्ती, बुद्धी, तस्स णं दहावईकुंडस्स दाहिणेणं तोरणेणं, दहावई महाणई लच्छी। स्था०३ ठा०४० पवूढा समाणी कच्छावई आवत्ते विजए दुहा वि भयमाणी षष्ठे स्थाने भयमाणी दाहिणेणं सीआ महाणई समप्पेई / सेसं जहा जंबुद्दीवे दीवे छ महदहा पण्णत्ता। तं जहा-पउमद्दहे, महाप- गाहावईए / जं०४ वक्ष उमद्दहे, तिगिच्छिद्दहे, केसरिदहे, पुंडरीयदहे, महापुंडरीयदहे! | दहावईकुंड न०(हृदावतीकुण्ड) हृदावतीनाम्न्या अन्तर्णद्या उद्तत्थ णं छ देवयाओ महिड्डियाओ०जाव पलिओवमद्वितीया गमकुण्डे, जंग। परिवसति / तं जहा-सिरि, हिरि, धिइ, कित्ती, बुद्धी, लच्छी! कहिणं भंते ! महाविदेहे वासे दहावईकुंडे णामं कुंडे पण्णत्ते? स्था०६ ठा०। गोयमा ! आवत्तस्स विजयस्स पञ्चच्छिमेणं कच्छगावईए सव्वे विणं महदहा दस जोयणाई उव्वेहेणं पण्णत्ता। स्था०। विजयस्स पुरच्छिमेणं णीलवंतस्स दाहिणिल्ले णितंबे एत्थ णं दहगलण न०(हृदगलन) हृदस्य मध्ये मत्स्वाऽऽदिग्रहणार्थ भ्रमणे, महाविदेहे वासे दहावईकुंडे णामं कुंडे पण्णत्ते / सेसं जहा जलनिःसारणे च। विपा०१ श्रु०८ अ० गाहावईकुंडस्स जाव अट्ठो। दहण पुं०(दहन) दह--ल्युट् / दहतीति दहनः / अग्नी, विशे० आ०चू०।। ह्रदीवतीकुण्ड प्रज्ञप्तम् / शेषं यथा ग्राहावतीकुण्डस्य रूपाख्यान ज्वालाभिर्भरमीकरणे, प्रश्न०१ आश्रद्वार / कृत्तिकानक्षत्रे, दहनः ग्राहावतीद्वीपपरिमाणभवनवर्षकनामार्थकथनप्रमुख तथा ज्ञेय, नवर कृतिकाया देवता / स्था०२ ठा०३उ० पाटलि पुत्रनगरवास्तव्यस्य हृदावतीद्वीपो हदायतीति नामार्थः समधिगम्यः हृदा अगाधजलाऽऽशयाः हुताशननाम्नः श्रावकस्य ज्वलनशिखायां भार्यायां जाते स्वनामख्याते सन्त्यस्यामिति हृदावती। साधनिका प्राग्वत् / जं० 4 वक्षः। पुत्रे, आ० क०। चित्रकवृक्षे, भल्लातके, दुष्टचेतसि च। भावे ल्युट्। / दहि न०(दधि) दध-इन। दुग्धविकृतिभेदे, प्रव०४ द्वार / औ०। उक्ष०| दाहे, वाचा प्रज्ञाला स्था०। प्रश्न०। दधिनवनीतघृतानियत्वार्यज गवादिसम्बन्धीनि, दहणसील पुं०(दहनशील) ज्वालनस्वभावे, तं०। "पुत्रश्च मूर्खा यस्मादुष्ट्रीणां तानि दध्यादीनि उ भवन्ति / पं०व०२ द्वार। आ०चूक विधवा च कन्या, शठं च मित्रं चपलं कलत्रम् / विलाशकालेऽपि आवळा स्था०। दिनद्वयातीते दण्यपि जीवसंसक्तिर्यथा-"जइ मुग्गदरिद्रता च, विनाऽग्रिना पञ्च दहन्ति देहम् / / 1 / / '' तं०। मासमाई, विहलं कचम्मि मोरसे पडइ। ता तसजीवुप्पत्ति, भणंति दहिए दहप्पवहणन०(हृदप्रवहण) हदजलस्य प्रकृष्ट वहने, विपा० 1 श्रु०८अ०/ विदुद्दिणुवरि / / 1 / / ' हारिप्रद्वदशवैकालिकवृत्तावपि-"रसजास्तक्रारदहफुल्लिया स्त्री०(हृदफुल्लिका) वल्लीभेदे, प्रज्ञा०१ पद। नालदधितीमनाऽऽदिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्तीति / " दहबल पु०(दशबल) 'दसबल' शब्दार्थे ,प्रा०१पाद / ''दध्यहतियातीतम्।" इति हैममपि वचः। ध०२ अधि०। आचा०। दहमद्दण (हृदमर्दन) हृदस्य मध्ये पौनःपुन्येन परिभ्रमणे, जले निःसारित वस्त्रे च, धा-कि-द्वित्वम् / धारणकर्तरि / वि० वाचा "पदयोः पकमर्दने च। विया०१ श्रु०८अ०। सन्धिर्ना"।।८।१५।। इति सन्धिविकल्पः। "दहि ईसरो। दहीसरो।" दहमद्दल न०(हृदमर्दल) 'दहमद्दण' शब्दार्थे , विपा०१ श्रु०८अ० प्रा०१ पाद। 'दहिदगरयसंदकुदवासंतियमुजलअच्छिद्दविमलदसणा।" दहमह हृदस्य(हृदमख) विशिष्ट काले पूजायाम, आचा०२ श्रु०१ जी०३ प्रति०४ उ०। निर्विकृतिकदुग्वजं दधि निर्विकृतिक, विकृतिति चू०१अ०२उ प्रश्ने, उत्तरम्-एवंविधदुग्धजंदध्यपि निर्विकृतिकं स्यात्, परं प्रसङ्गपदहमहण न०(हृदमथन) हृदजलस्य तरुशाखाभिर्विलोडने, विपा०१ रम्पराशैथिल्यान्न ग्राह्यमिति वृदसंप्रदायः।।१०६प्र०ासेन०२ उल्ला०) श्रु०८अ०। षोडशप्रहरानन्तरं दध्यभक्ष्यं स्यात्, द्वादशप्रहरानन्तरं वेति व्यक्त्या दहमुह पु०(दशमुख) "दशपाषाणे हः" ||8 / 1 / 2621 // इति शकारस्य प्रसाद्यमिति प्रश्ने, उत्तरम्-''आनगोरससंपृक्त, द्विदलौ पुष्पितौ वैकल्पिको हकारः / 'दहमुहो। दसमुखो।' रावणे, प्रा०१ पाद। दनम् / दध्यहतियातीत, वथिताऽन्नं च वर्जयेत् // 1 // इति योगशादहवई स्त्री०(हृदवती) "दो दहवईओ।" स्था०२ ठा०३ उ०। 'दहावई' स्वतृतीयप्रकाशे / एत-व्याख्यालेयो यथा / इह हि इयं स्थितिःशब्दार्थे, स्था०६ ठा०। कश्चिद्भावो हेतुगम्येषु त्वामममायं प्रतिपादयन् आज्ञाविराधकः दहवहण न०(हृदवहन) स्वत एव ह्रदाम्बलनिर्गमे, विपा०२ श्रु०८ अ०॥ स्यादित्यायगोरससंपूक्तद्विदलाऽऽदौ य हेतुगम्यो जीवसद्भाव; किं दइवोल्ली स्त्री०(देशी) स्थाल्याम्, दे०ना०५ वर्ग 36 गाथा। त्वागमगम्य एव / तथाहि-"गामगोरससंपृक्ते, द्विदले," आदिशब्दात् दहावई स्त्री०(हृदावती) ह्रदा अगाधजलाऽऽशयाः सन्त्यस्यामिति पुष्पितौदने, अहतियातीते च दधिन, क्वश्चितान्ने च ये जन्तवस्ते हृदावतो। ज०४ वक्ष०ा जम्बूद्वीपे मेरोः पूर्वस्यां दिशिशीताया महानद्याः केवलज्ञानिभिर्दृष्टा इत्यामगोरश्चद्वि-इलाऽऽदिभोजन वर्जवेदिति, दक्षिणतः सङ्गतायामन्तर्णद्याम, स्था०६ ठा०। तद् भोजनाद् द्विप्राणातिपातलक्षणो दोषः स्यादिति / अहतिया
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy