________________ दसासुयखंध 2486 - अमिधानराजेन्द्रः - भाग 4 दह ऽऽयतनमानसानेकातिकटुकदुःखोपलिपातपीडितेन तत्परिहाराय हेयोपादेयपदार्थसार्थविज्ञानविधौ यत्नः कर्त्तव्यः, स च न विशिष्टविवेकमृते, विवेकोऽपि न प्राप्ताशेषातिशयकलापाऽऽतोपदेशं विना, स चाऽऽप्त आत्यन्तिकदोषप्रक्षयादेव भवितुमर्हति / स च वीतरागस्यैव, अत आरभ्यते अर्हद्वचनानुयोगः / अयं च दशाश्रुतस्कन्धोऽलिगम्मीरीऽल्पाक्षरैव्यावर्णितश्चूर्णिकृता, अत एवाऽल्पबुद्धीनामुपकारासमर्थः, तेन तेषामनुग्रहार्थं मया तस्य किञ्चिद्विस्तरतो व्याख्यानमातन्यते-अथ दशाश्रुतस्कन्ध इति कः शब्दार्थः? उच्यते- दशाध्ययनप्रतिपादको ग्रन्थो दशा, स चासौ श्रुतस्कन्धश्चेति दशाश्रुतस्कन्धः, दशाकल्प इति वा पर्यायनाम। अयञ्च ग्रन्थोऽसमाधिस्थानाऽऽदिपदार्थशासनाच्छारत्रम्। ननु दशाश्रुतस्कन्धप्रारम्भोऽयुक्तः, प्रयोजनाऽऽदिभी रहितत्वात्, कण्टकशास्त्रामर्दनाऽऽदिवदित्याशङ्काऽपनोदाय प्रयोजनाऽऽदिकमादावुपन्यसनीयम् / यदुक्तम्-''पूर्वमेवेह संबन्धः, साभिधेयं प्रयोजनम्। मङ्गलं चैव शास्त्रस्य, प्रयोक्तव्यं / / 1 / / " दशा०१ अ०। तत्र प्रथमेऽध्ययने विंशतिरसमाधिस्थानानि। द्वितीयेऽध्ययने एकविंशतिः शवलाः। तृतीये प्रयस्त्रिंशदाशातनाः। चतुर्थे ऽष्टौ गणिसम्पदः। पञ्चमे दश चित्तसमाधिस्थानानि / षष्टे एकादशोपासकप्रतिमा। सप्तमे द्वादश भिक्षुप्रतिमाः। अष्टममध्ययनं कल्पसूत्राऽऽख्यं पृथगस्ति, तत्र तीर्थकृचरितं, पर्युषणाकल्पः, स्थविराऽऽवली चेत्यधिकाराः। नवमे त्रिंशन्मोहनीयस्थानानि / दशमे नव निवातस्थानानि। दशा०१० अ०ाधा "भणितो दसाण छेदो, जत्थ सरस-एहिं होइ सरिसाणं / समणम्मि फरगुमित्ते, गोयमगोत्ते महासत्ते / / 1 // " तिला दसाहिया स्त्री०(दशाहिका) दशदिवसप्रमाणायां पुत्रजन्मक्रियायाम, भ०११ श०११उ० दसाहुस्सव पुं०(दशाहोत्सव) दशादिवसमहे, प्रति०। दसिया स्त्री० (दशिका) वस्त्राञ्चले, बृ०३ उ० वर्तिकायां च / दण्डस्याग्रभागे ऊर्णिकादशिका बध्यन्ते। बृ०७उ०। दसुत्तरा स्त्री० (दशोत्तरा) दशाधिके अष्टौ रेखा दशोत्तरा दशकवृद्ध्या पलपरिमाणसूचिकाः। ज्यो०२ पाहु०। दसू (देशी) शोके, दे०ना०५ वर्ग 34 गाथा। दसेर पुं०(देशी) सूत्रकनके, दे०ना०५ वर्ग 33 गाथा। दस्सु पुं०(दस्यु) चौरे, आचा०२ श्रु०१ चू०३ अ०१उ०। अदत्ताऽऽहरो वा दस्युर्वाऽपहरति। आचा०१ श्रु०५ अ०३३० दह त्रि०(दशन) दन-ञ-कनिन् / वाचा "दशपाषाणे हः" 18/1 / 262 / / इति दशन शब्दे शकारस्य हकारः। 'दह। दस।' प्रा०१ पादास ख्याविशेधे, वाच०। द्रह पुं०।"२ रोनवा" ||8||80 / / इति रेफस्य वालुक्। जलाऽऽशये, प्रा०२ पाद। हृद पुं०। "हदे हदोः" / / 2 / 120 / / इति हकारदकारयोर्व्यत्ययः। / प्रा०२ पाद। अगाधजलाऽऽशये, जंग। वक्ष आचा०। चं०प्र०) नं०। प्रज्ञाo जंबू ! मंदरस्स उत्तरदाहिणेणं चुल्लहिमवंतसिहरीसु वासहरपव्वएसु दो महदहा पन्नत्ता बहुसमतुल्ला अविसेसमणाणत्ता अण्णमण्णं नाइवटुंति आयामविक्खंभउव्वेहसंठाणपरिणाहेणं / तं जहा-पउमबहे चेव, पुंडरीयबहे चेव / तत्थ णं दो देवयाओ महिनियाजाव पलिओवमट्टिईयाओ परिवसंति। तं जहासिरि चेव, लच्छी चेव / एवं महाहिमवंत रुप्पिसु वासहरपव्वएसु दो महदहा पण्णत्ता बहुसमतुल्ला० जाव महापउमद्दहे चेव, महापों डरीयबहे चेव / देवताओहिरि बेव, बुद्धि चेव / एवं निसहनीलवंतेसु तिगिच्छिद्दहे चेव, केसरिहहे चेव। देवताओधिई चेव, कित्ती चेव। (जंबू इत्यादि) इह च हिमवदादिषु षट् सुवर्षधरेषुक्रमेणैते पद्माऽऽदयः अडेव ह्रदाः / तद्यथा-"पउमे य महापउमे, तिगिच्छि केसरिदहे चेव। हरऍ महपुंडरीए, पुंडरीएचेव यदहाओ।।१।।' हिमवत उपरि बहुमध्यभागे पाहूद एव शिखरिणः पौण्डरीकाः, ते च पूर्वापराऽऽयती सहस्रपञ्चशतविस्तृतौ चतुष्कोणौ दशयोजनावगाढी रजतकूलौ वज़मयपाषाणी तपनीयतली सुवर्णमध्यरजतमणिवालुकौ चतुर्दशमणिसोपानी स्वभाषतारौ तोरणध्वजच्छत्राऽऽदिविभूषितौ नोलोत्पलपुण्डरीकाऽऽदिचितौ विचित्रशकुनिमत्स्यविरचितरवौषट् पदपटलोप भोग्याविति। (तत्थणं ति) तयोर्महाह्रदयोझै देवते परि वसतःपद्महदे श्रीः, पौण्डरीके लक्ष्मीः। ते च भवनपतिनिकायाभ्यन्तरभूते, पल्योपमस्थितिकत्वात्। व्यन्तरदेवीनां हि पल्योपमा मेवाऽऽयुरुत्कर्षतो भवति / भवनपतिदेवीनां तूत्कर्षतोऽर्द्धपञ्चपल्योषमान्यायुर्भवति। आह च-"अद्भुट्ठ-अद्धपंचमपलिओवमअसुरजुयलदेवीणं ।सेसभवणदेवयाण य, देसूण अद्धपलियमुक्कोसं // 1 // " इति। तयोश्च महाहृदयोर्मध्ये योजनमाने पद्मे अर्द्धयोजनबाहल्ये दशावगाहे जलान्ताद्। द्विक्रोशोच्छ्ये वज्राऽरिष्टवैडूर्यमूलकन्दनाले वैडूर्यजाम्बूनदमयबाह्याभ्यन्तरपत्रे कनककर्णिकते तपनीयकनककेशरे तयोः कर्णिकऽर्द्धयोजनमाने तदड़बाहल्ये तदुपरि देव्योर्भवने इति। (एवमित्यादि) महाहिमवति महापद्मो, रुविमणि तु महापौण्डरीकः, तौ च त्रिसहस्राऽऽयामौ तदर्द्धविष्कम्भौ द्वियोजनमानपद्मन्यासवन्तौ। तयोर्देवते परिवसतः।महापो हीः, पौण्डरीके बुद्धिरिति। (एवमित्यादि) निषधे तिगिच्छिदे धृतिर्देवता, नीलवति केशरिहदे कीर्तिर्देवता। तौ च हृदौ चतुर्द्विसहस्राऽऽयामविष्कम्भाविति / भवति चात्र गाथा- 'एएसु सुरवहूओ, वसंति पलिओवमद्वितीआओ। सिरिहिरिधीकित्तीओ, बुद्धीलच्छीसमाणाओ ||1||" इति / स्था०२ ठा०३उ०द्वारवत्यां बलदेवस्य राज्ञः रेवत्यां जाते स्वनामख्यातेपुत्रे, निकासच अरिष्टनेमितीर्थकरानगारस्य वरदत्ताभिधानस्यान्तिके प्रव्रज्य्यानशनेन मृत्वा देवलोके उत्पन्नः, ततश्च्युत्त्वा महाविदेहे वर्षे सेत्स्यतीति निरयावलिकाऽन्तर्गतवृष्णिदशानां तृतीयेऽध्ययने सूचितए। नि०१ श्रु०४ वर्ग 10 अ०। जंबू ! मंदरस्स दाहिणेणं तओ महादहा पण्णत्ता / तं जहा पउमदहे, महापउमदहे, तिगिच्छिदहे / तत्थ णं तओ देवयाओ महिड्डियाओ० जाव पलिओवमट्ठिईयाओ परिवति। तं जहा-सिरी, हिरी, धिई। एवं उत्तरेण वि, णवरं के सरि