________________ दसा 2485 - अभिधानराजेन्द्रः - भाग 4 दसासुयखंध नवममङ्ग मिति। तथा-चरणमाचारो ज्ञानाऽऽदिविषयः पञ्चधा आचारप्रतिपादनपरा दशा दशाध्ययनाऽऽत्मिका आचारदशा दशाश्रुतस्कन्ध इति या रूढाः, तथा प्रश्नश्च पृच्छा, व्याकरणानि च निर्वचनानि प्रश्नव्याकरणानि, तत्प्रतिपादिका दशा दशाध्ययनाऽऽत्मिका: प्रश्नव्याकरणदशा दशममङ्ग मिति / तथा-बन्धदशा द्विगृद्धिदशा दीर्घदशाः संक्षेपिकदशाश्वास्माकमप्रतीता इति। स्था०१० टा०। धo पा०। अष्ट। 'दस उद्देसणकाला, दसाण कप्परस हुति छकोव / दस चेव य ववहारस्म हुंति सव्वे वि छव्वीसं॥४८||" आ०चू०१अ01 'छब्बीसाए दसाकप्पववहाराणं उद्देसणकालेहिं / " आव०४ अ०। ज्योतिषाक्त नक्षत्रानुसारेण सूर्याऽऽदिग्रहाणा स्वामित्वेन भोग्यकाले, वाच०। दसार पुं०(दशाह) "दशाहे " ||8 / 2 / 85 / / इति हस्य लुक् / प्रा०२ पाट / हरिवंशकुलोद्भवेषु, सूत्र०२ श्रु०१ अ० आ०म०। समुद्रविजटाऽऽदिवसुदेवान्ता दश दशाराः। स०अन्त०। समयभाषया वासुदेवे, स्था०२ टा०३उ०। वासुदेव कुलीन प्रजासु, ससा बन्धदशानां चतुर्थेऽध्ययने दशाराणां वक्तव्यता उक्ता, सा चेदानी नोपलभ्यते, बन्धदशान व्युच्छिन्नत्वात / स्था०१० ठा०। बलदेवे, आ०म०१ अ० रखण्ड। आ०चू०। 'दसण्ह दसाराणं बलदेवपामोक्खाणं / " नि०१ श्रु०४ वर्ग अ०। दसारगंडिया स्त्री०(दशाहगण्डिका) दशाह कवक्तव्यतार्थाधिका-- रानुगतासुधाक्यपद्धतिषु,यत्र दशार्हाणा पूर्वजन्माऽऽद्यभिधीयते। स०। दसारचक्क न०(दशार्हचक्र) यादवसमूह, उत्त० ''दसारयकेण य सो, सबओ परिवारिओ।" उत्त०२२ अ०। दसारमंडण न० (दशाहमण्डन) दशार्हाणां वासुदेवकुलीनप्रजाना मण्डनाः शाभाकारिणो दशाहमण्डनाः / दशाहोत्तमपुरुषेषु, सका दसारमंडल न०(दशाहमण्डल) दशार्हाणां वासुदेवानां मण्डलानि दशाहमण्डलानि, बलदेववासुदेवद्वयलक्षणाः समुदाया दशाहमण्डलानि। बलदेववासुदेवद्वयलक्षणे समुदाये, स०। (बलदेववासुदेवयोः सर्वा वक्तव्यता 'तित्थयर' शब्देऽस्मिन्नेव भागे 2274 पृष्ठे उक्ता) ('बलदेववासुदेव' शब्दयोः भविष्य बलदेववासुदेवा वक्ष्यन्ते) दर्शाहप्रसङ्ग तः भरतवर्षे भविष्यद् बलदेववासुदेवपितृमातृप्रभृतिनामनिर्देश: जंबुद्दीवे णं दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए नव बलदेववासुदेवपियरो भविस्संति / नव वसुदेवमायरो भवि-- स्संति, नव बलदेवमायरो भविस्संति। नव दसारमंडला भविस्संति / तं जहा-उत्तमपुरिसा, मज्झिमपुरिसा, पहाणपुरिसा, तेयंसी०एवं सो चेव वण्णओ भाणियव्वोजाव नीलगपीतमवसणा / दुवे दुवे रामकेसवा भायरो भविस्संति / तं जहा-- "नंदे य नंदमित्ते, दीहबाहू य महबाहू। अइबले महाबले, बलभद्दे य सत्तमे ||1|| तिविढू य दुविठू य, आगमिस्सेण वण्हिणो। जयंते विजए भद्दे, सुप्पभे य सुदंसणे / / 2 / / आणंदे णंदणे पउमे, संकरिसण अपच्छिमे।" पूर्वभवनामाऽऽदीनिएएसि णं नवण्हं बलदेववासुदेवाणं पुष्वभविया नवणामधेज्जा भविस्संति, नव धम्माऽऽयरिया भविस्संति, नवनियाणभूमीओ भविस्संति, नव नियाणकारणा भविस्संति, नव पडिसत्तू भविस्संति। तं जहा-तिलए य लोहजंधे वइरजंधे य के सरी पल्हाए अपराजिए, भीमसेणे महाभीमे सुग्गीवे य अपच्छिमे। "एए खलु पडिसत्तू, कित्तीपुरिसाण वासुदेवाणं / सव्वे वि चक्कजोही, हम्मिं हंता सचक्के हिं।।१।।" ऐरवते वर्षे चैषां पितृमातृप्रभृतयःजंबुद्दीवे दीवे एरवए वासे आगमिस्साए उस्सप्पिणीए नव बलदेववासुदेवपियरो भविस्संति, णव वासुदेवमायरो भविस्संति, णव बलदेवमायरो भविस्संति, णव दसारमंडलाभविस्संति। तं जहा-उत्तमपुरिसा, मज्झिमपुरिसा, पहाणपुरिसा० जाव दुवे दुवे रामकेसवा भायरो भविस्संति, णव पडिसत्तू भविस्संति, णव पुटवभवणामधेजा, णव धम्मायरिया, णव णियाणभूमीओ, णव णियाणकारणा, आयाए एरवए आगमि स्साए भाणियव्वा, एवं दोसु वि आगमिस्साए भाणियव्वा / स०। दसारवग्ग पुं०(दशाहवर्ग) दशार्हसमुदाये, दश०१ अ०। दसारवरवीरपुरिस पुं०(दशाहवरवीरपुरुष) दशार्हाणां समुद्रविजयाऽऽदीनां दशार्हस्य वा वासुदेवस्य येवराश्च पुरुषास्ते। ज्ञा०१ श्रु०१६ अ०। दशार्हाः समुद्रविजयाऽऽदयस्तेषु मध्ये वरास्त एव वा वरा वीरपुरुषास्ते दशाहवरवीरपुरुषाः। दशार्हश्रेष्ठपुरुषेषु, ज्ञा०१ श्रु०५ अ०। दसारवंस पुं०(दशाहवंश) बलदेववासुदेववंशे, "तीसे णं समाए तओ वसा समुप्पजित्था।" जं०श्वक्ष। तिनस० दसासुयखंध पुं०(दशाश्रुतस्कन्ध) दशाध्ययनप्रतिपादको ग्रन्थो दशा, स चाऽसौ श्रुतरकन्धश्च दशाश्रुतस्कन्धः / दशाकल्पापरप-येसमाधिस्थानाऽऽद्यर्थाभिधायकतयाऽर्थतो वर्द्धमानस्वाम्युक्ते सूत्रतो द्वादशस्वङ्गेषु गणधरैस्ततोऽपि मन्दमेधसामनुग्रहायातिशायिभिः प्रत्याख्यानपूर्वादुद्धृत्य पृथक् दशाध्ययनत्वेन व्यवस्थापित ग्रन्थे, दशान "यथास्थिताशेषपदार्थसार्थ-क्रमार्थसन्धानविधिप्रवीणम्। जिनं जनाऽऽनन्दकरं कृपाऽब्धिं, नमामि भव्याम्बुजबोधसूरम्।१। स्तुमे महावीरजिनस्य तेजो, भवाख्यनीराऽऽकरपारगस्य। अनादिदुष्कर्मगणस्य नित्यं, तृणायितं यत्र सुखापमेव(?)।२। श्रीवसुभूतितनूज, वन्दे श्रीगौतमाभिधं सदा साधुम् / सकललब्ध्येकनिलयं,मलयं गुणचन्दनौघस्य / / 3 / / यपा प्रसादमासाद्य, जायते शास्त्रकौशलम् / श्रीगुरुगामहं तेषा, वन्दे चरणपङ्कजम्॥४।। अध्ययनदशकमेतत्, चूर्णिकृता यदपि वर्णित सम्यक् / तदपि त्वरयति मामिह, वृत्तिविधौ वाक्यकृद्भक्तिः / / 5 / / " इह रागद्वेषाऽऽद्यभिभूतेनं संसारपारावारसारिजीवे नेन्द्रिया