________________ दसण्णपुर 2476 - अभिधानराजेन्द्रः - भाग 4 दसद्धवण्ण दसण्णपुर न०(दशार्णपुर) स्वनामख्याते नगरे, यत्र दशार्णभद्रो नृपः "सट्टिकरिसहरस'' इति गाथाया व्याख्यानं प्रसाद्यमिति प्रश्ने, श्रीभगवन्तं महावीरं दशार्णकूटनगरनिकटसमवसूतं ववन्दे। स्था०१० उत्तरम-चतुःषष्टिसंख्या हस्तिसहसाः, किंलक्षणाः? सहाष्टदन्तैर्यानि टा० आव०। आ०चूल आ०म०) तानि साष्टदन्तानि, अष्टसंख्यानि शिरांसि अष्टशिरांसि, साष्टदन्तानि च दसण्णभद्द पुं०(दशार्णभद्र) स्वनामख्याते दशाणपुरराजे, स्था। तानि अष्ट-शिरांसि च साष्टदन्ताष्टशिरांसि चतुःषष्टिगुणीकृतानि दशार्णभद्रो दशार्णपुरनगरनिवासी विश्वम्भराविभुर्यो भगवन्तं महावीर साष्ट दन्ताष्ट-शिरांसि येषां ते चतुःषष्टिसाष्टदन्ताष्टशिरसः / अत्र दशार्णकूटनगरनिकटसमवसृतमुद्यानपालवचनादुपलभ्य यथा न केनापि मध्यमपदलोपी समासो ज्ञेयः / अष्टानां च चतुःषष्ट्या गणनेद्वादशोत्तराणि वन्दितो भगवाँस्तथा मया वन्दनीय इति राज्यसंपदवलेपाद्भक्तितच पञ्चशतानि शिरांसि प्रतिगज स्युरिति, तथैकैकस्मिन्, दन्तेऽष्टाष्टपुष्क-- चिन्तयामासः ।ततः प्रातः सविशेषकृतस्नानविलेपनाऽऽभरणाऽऽदि रिण्य इति / ५३प्र०। सेन०२ उल्ला०। तथा दशाणभद्राधिकारे विभूषः प्रकल्पितप्रधानद्विपपतिपृष्टाऽऽरूढो वल्गनाऽऽदिविविधक्रिया हस्तिमुखाऽऽदिविकुर्वणा किमिन्द्रेण कृता, किमुतैरावणदेवेन वेति प्रश्ने, कारिसदर्पसर्पचतुरङ्ग सैन्यसमन्वितः पुष्यमाणवकसमुद् घुष्यमाणाऽ उत्तरम्-आवश्यकचूण्यद्यिनुसारेण हस्तिमुखाऽऽदि सर्वमिन्द्राऽऽदेशागणितगुणगणः सामन्तामात्यमन्त्रिराजदौवारिकदूताऽऽदिपरिवृतः दैरावणेन विचक्रे, आवश्यकवृत्त्याद्यनुसारेण तु तत्सर्व स्वयं विमौजसेति / सान्तःपुरपौरजनपरिवृत आनन्दमयमिव संपादयन्महीमण्डलमाखण्डल 117 प्र०। सेन०२ उल्ला इवामरावत्या नगरान्निर्जगाम / निर्गत्य च समवसरणमभिराम्य यथाविधि दसतिग न०(दशत्रिक) दशाभ्यस्ते त्र्यवयवे समुदाये, संघा० 1 अधि०१ भगवन्तं भव्यजननलिनवनविवोवनाभिनवभानुमन्तं महावीर वन्दि- प्रस्तान ('चे इयवंदण' शब्दे तृतीयभागे 1068 पृष्ठे दशत्रिकाणि त्वोपविदेश / अवगतदशार्णभद्रभूपाभिप्रायं च तन्मानविनोदनोधतं / प्रतिपादितानि) कृताष्टमुखे प्रतिमुखं विहिताष्टदन्ते प्रतिदन्तं कृताष्टपुष्करिणीके दसदसमिया स्त्री०(दशदशमिका) दश दशमानि दिनानि यस्यां सा प्रतिपुष्करिणि निरूपिताष्टपुष्करे प्रतिपुष्कर विरचिताष्टदले प्रतिदलं दशदशमिका / दशदशकनिष्पन्नायां भिक्षुप्रतिमायाम, स्था० विरचितद्वात्रिंशद् बद्धनाटके वारणेन्द्र सारूढ स्वश्रिया निखिल गगन- दसदसमिया णं भिक्खुपडिमा णं राइंदियसएणं अद्धछट्टेहि य मण्डलमापूरयन्तममरपतिमवलोक्य कुतोऽस्मादृशामीदृशी विभूतिः? भिक्खासएहिं अहासुत्तंजाव आराहिया भवइ। कृतोऽनेन निरवद्यो धर्म इति, ततोऽहमपि तं करोमि, इति विभाव्य (दसेत्यादि) दश दशमानि दिनानि यस्यां सा दशदशमिका, दशदशप्रवव्राज, जितोऽहमधुना त्वयेति भणित्वा यमिन्द्रः प्रणिपपातेति। सोऽयं कनिष्पन्नेत्यर्थः / भिक्षणां प्रतिमा प्रतिज्ञा भिक्षुप्रतिमा एकेनेत्यादि दशार्णभद्रः संभाव्यते, परमनुत्तरोपपातिकाङ्गे नाधीतः क्वचित्सिद्धश्च दशदशकानि दिनानां शतं भवतीति प्रथमे दशदशभिक्षा / द्वितीये श्रूयत इति / तथा अतिमुक्तक एवं श्रूयते अन्तकृद्दशाङ्गेपलाशपुरे नगरे विंशतिः / एवं दशमे शतम् / सर्वमीलने पञ्चशतानि पञ्चाशदधिकानि विजयस्य राज्ञः श्रीनाम्न्या देव्या अतिमुक्तको नाम पुत्रः षड्डार्षिको गौतम भवन्तीति। (अहासुत्तेत्यादि) (अहासुत्त) सूत्रानतिक्रमेण, यावत्करगांचराऽऽगतं दृष्ट्वा एवमवादीत्-के यूयम्? किं पर्यटत? ततो गौतमोऽ- णात्-(अहाअत्थं) अर्थस्य नियुक्त्यादेरनतिक्रमेण(अहातचं) वादीत-श्रमणा क्य, भिक्षार्थ च पर्यटामः / तर्हि भदन्ताः ! आगच्छत शब्दार्थानतिक्र मेण (अहामग्गं) क्षायोपशमिकाभावानतिक्रमेण तुभ्यं भिक्षा दापयामीति भणित्वाऽगुल्या भगवन्त गृहीत्वा स्वगृहमानैषीत्। (अहाकप्प) तदाचारानतिक्रमेण, सम्यक्कायेन, न मनोरथमात्रेण, ततः श्रीदेवी हृष्टा भगवन्तं प्रतिलम्भयामास। अतिमुक्तकः पुनरवोचत्- (फासिया) विशुद्धपरिणामप्रतिपत्त्या (पालिया) सीमां यावत्तत्परिणायूयं क्व वसथ? भगवानुवाचभद्र ! मम धर्माऽऽचार्याः श्रीवर्द्धमानस्वामिन माहान्या, शोधिता, निरतिचारतया शोभिता वा तत्समाप्तावुचिताउद्याने वसन्ति, तत्र वयं परिवसामः। भदन्ताः ! गच्छाम्यहं भवद्भिः सार्द्ध नुष्ठानकरणतः, तारिता तीरं नीता प्रतिज्ञातकालोपर्यप्यनुष्ठानात्, भगवतो महावीरस्य पादान वन्दितुम् ? गौतमोऽवादीत-यथासुखं देवाना कीर्तिता नामत इद चेदं च कर्तव्यमस्यां तत्कृतं मयेत्येवमिति। आराधिता प्रिय ! ततो गौतमेन सह गत्वाऽतिमुक्तकः कुमारो भगवन्तं वन्दते स्म। सर्वपदमीलनात्, भवति जायत इति प्रतिमाऽभ्यासः। स्था०१० ठा०। धर्म श्रुत्वा प्रतिबुद्धो गृहमागत्य पितरावव्रषीत्-यथा संसारनिर्विष्णो प्रव०। स० अन्त। ऽहं प्रव्रजामीत्यनुजानीत युवाम् / तावूचतुः-बाल ! त्वं किं जानासि? दसदसय न० (दशदशक) शते, स्था०१० ठा० ततोऽतिमुक्तकोऽवादीत-अम्ब! तात ! यदेवाहं जानामि तदेव दसदिÉत पुं०(दशदृष्टान्त) मनुष्यलाभे दशसु दृष्टान्तेषु, आ० म०१ जानामीति / ततस्तौ तमवादिष्टाम्। कथमेतत्? सोऽब्रवीत-अम्ब! तात ! अ०१ खण्ड।(तेच 'मानुसत्त' शब्दे वक्ष्यन्ते) जानाम्यह यदुत-जातेनाऽऽवश्यं मर्तव्यं, न जानामि तु कदा वा कस्मिन् / दसदिवसिय त्रि०(दशदिवसिक) दशाहिके, "दसदिवसियं ठिइदवा कियच्चिराद्वा / तथा न जानामि कैः कर्मभिर्निरयाऽऽदिषु जीवा डियं / ' ज्ञा०१ श्रु०१० उत्पद्यन्ते / एतत्युनर्जानामि, यथा-स्वयं कृतः कर्मभिरिति / तदेव दसधणु पुं०(दशधनुष) जम्बूद्वीपे द्वीपे आगमिष्यन्त्यामुत्सपिण्यामैरमातापितरौ प्रतिबोध्य प्रवव्राज, तपः कृत्वा च सिद्ध इति / त्वयमनुत्त- वते वर्षे भविष्यति षष्ठे कुलकरे, स०। ति० जम्बूद्वीपे द्वीपे भारते वर्षे रोपपातिकेषु दशमाध्ययनतयोक्तस्तदपर एवाऽयं भविष्यतीति। | आगमिष्यन्त्यामुत्सपिण्यां दशमे कुलकरे च / स्था०१० ठा। स्था०१०ठा०। आव०ा उत्तवा आ०म०। आ०चू०। आ०का तथा च- | दसद्धवण्ण त्रि० (दशार्द्ध वर्ण) पावणे , स०३४ सम०। रा०।