SearchBrowseAboutContactDonate
Page Preview
Page 1156
Loading...
Download File
Download File
Page Text
________________ दसउर 2478 - अभिधानराजेन्द्रः - भाग 4 दसण्णकूड तोषाचास्मै सर्वकाम-गुटिकानां शतं ददौ / / 46 / / सोऽथ वीतभये दिव्य-प्रतिमां नन्तुमागमत। तत्राभूदतिसारोऽस्य, पालितो देवदत्तया // 47|| उल्लाघः सोऽथ तास्तस्यै, दत्त्वा प्रव्रजितः स्वयम्। वर्णः स्वर्णसमो मे ऽस्त्वित्याशैकां गुटिकामसौ॥४८|| तत्प्रभावात्तथाभूता, दध्यौ भोगार्थिनी पुनः। एष राजा पितृप्रायः, परे चास्य मुखेक्षकाः।।४६।। प्रद्योतार्थमथ प्राऽऽश, द्वितीयां गुटिकामसौ। सुवर्णगुटिकारूपं, तस्य तद्देव्यथाऽब्रवीत्॥५०।। तेन प्रेष्यत दूतोऽस्यै, प्रेक्ष्ये तं तावदाह सा। अनलगिरिणाऽथाऽऽगाद्रात्रौ दृष्टोऽरुदच सः॥५१॥ अहमेष्यामि यद्येतां,प्रतिमां सह नेष्यसि। स तत्प्रपद्य तत्पाा , निशां निर्गम्य जग्मिवान् // 52 / / तत्समा प्रतिमामन्या,कारयित्वाऽगमत्पुनः / मुक्त्वैतां तां गृहीत्वा च, सुवर्णगुटिकां च सः।।५३।। तत्रानलगिरद्त्रीच्चाररगन्धेन बाधिताः। उदायनगजाः सर्वेऽप्यभूवन्निर्मदास्तदा / / 54 / / राजपुंभिस्ततो राज्ञो, विज्ञप्तं देव ! दासिका। हृता प्रद्योतराजेन, रात्रावागत्य चोरवत्॥५५|| या त्वसौ प्रतिमा साऽस्ति, तेऽभ्यधुर्देव ! विद्यते। पूजाकालेऽथ पुष्पाणि, दृष्ट्वा म्लानान्यचिन्तयत् // 56 // प्रतिबिम्ब विमुच्याऽत्र, प्रतिमा सा हृताऽमुना। प्रतिमां मुञ्च चेट्यस्तु, दूतेनोचेऽथ तं नृपः / / 57 / / नार्पयत्ता स राजाऽथा-चालीज्ज्येष्ठऽपितं प्रति। दशापि गणराजानस्तस्य तेन सहाचलन्।५८|| तापात च मरौ सैन्य, जलाभावादबाध्यत। ततः प्रभावतीदेवः, स्मृतोऽकार्षीत्रिपुष्करीम् // 56 / / आदिमध्यान्तगां सैन्य-सुस्थोऽथोञ्जयिनीं ययौ। पुन तेन राजोचे, प्रद्योतं को जनक्षयः?||६०।। द्वयेऽपि सैनिकः सन्तु, पश्यन्तः पारिपार्श्वकाः। आरूढयोः पदात्योर्वा, तुल्यस्थित्यो रणोऽस्तु नौ / / 61 / / ऊचे प्रद्योतराजोऽपि. सावष्टम्भमिदं वचः। योत्स्यावहे रथेनाऽऽवां, प्रागभ्येत्य रणाङ्गणे // 6 // अथाऽऽरुह्यानलगिरि, प्रद्योतः प्रातरागतः। उदायनो रथेनाऽऽगादवन्तीश जगाद च // 63 // राजन्नसत्यसन्धोऽसि, नास्ति मोक्षस्तथापि ते। भावी प्रद्योत ! खद्योतस्त्वं मे वाणार्कसङ्गतः।।६४।। स्थंन्यस्याथ मण्डल्या, प्रद्योतेभमुदायनः। उत्क्षिप्तोत्क्षिप्तपादान्तः, क्षिप्त्वा वाणानपातयत् // 65|| प्रद्योतो निपतन्नागाद्, बडोदायनभूभुजा। भाले दासीपतिरिति, दत्त्वाऽड् कं धरणे कृतः // 66 / / गत्वा राजा ततोऽवन्त्यां, दचाऽऽज्ञां सर्वतो निजाम्। निषिद्धः प्रतिमां गृह्णन्नधिष्ठात्र्याऽचलत्ततः।।६७|| वर्षाकाले विचालेऽस्थादवरकन्दभयादथ। धूलीवप्र विधायाऽस्थुर्दशाऽपि परितो नृपाः।।६८|| प्रद्योतो धरणस्थोऽपि, बुभुजे भूभुजा सह। पृष्टः पर्युपणायां च, भोज्यं सूदेन तेऽस्तु किम्? // 66 / / चण्डोऽवादीद्यान्मृत्योः, का पृच्छा मेऽद्य सूदप!? सबभाषे पर्युवणा, राजेन्द्रोऽद्यास्त्युपोषितः / / 70 // सोऽभ्यधान्मेऽप्यभक्तार्थः, पर्वपर्युषणाऽद्य चेत्। ममाऽपि मातापितरौ, श्रावको यद् बभूवतुः।।७१।। सूदाध्यक्षो नृपस्याऽऽख्यद्राजोचे धूर्त एषकः। किं पुनर्मम बद्धेऽस्मिन्, प्रतिक्रान्तिन सेत्स्यति / / 72|| ततः स क्षामितो मुक्त्वा, दत्तास्तस्यैव मालवाः / ललाटे पट्टबन्धश्च, बद्धोऽड् कच्छादनाकृते।।७३|| नृपा मुकुटबद्धाः प्राक्, बद्धपट्टा इतोऽभवन् / वर्षाव्यतिक्रमेयासीन्निजं पुरमुदायनः // 74|| आगत्याऽऽगत्य यस्तत्र, वसति स्म वणिग्जनः। सोऽस्थात्तत्रैव तजझे, पुरं दशपुरं ततः॥७॥" आ०क०। दश०। विशे०। आ०चूला आ०म० उत्त० नं० दसकालियन०(दशकालिक) कालेन निवृत्त कालिकं.प्रमाणकालेनेति भावः / दशाध्ययनभेदाऽऽत्मकत्वाद्दशप्रकारं कालिकम, प्रकारशब्दलोपाद्दशकालिकम् / दशवैकालिकाऽऽख्ये ग्रन्थे, दश०१ अ०। दसगुण पुं०(दशगुण) एकगुणापेक्षया दशाभ्यस्ते, स्था०१० ठा०। दसगुणकालग पुं०(दशगुणकालक) दशगुण एकगुणकालापेक्षया दशाभ्यस्तः कालो वर्णविशेषो येषां तेषु, स्था० १०ठा०। दसजाइकुलकोडिजोणिप्पमुहसयसहस्स न० (दशजातिकुल-- कोटियोनिप्रमुखशतसहस्र) दशैव जातौ यानि कुलकोटीनां जातिविशेषलक्षणानां योनिप्रमुखाणि उत्पत्तिस्थानद्वारकाणि शतसहस्राणि लक्षाणि तेषु. स्था०१० ठा०। दसट्ठाण न०(दशस्थान) दशसु प्रकारेषु, दश स्थानानि नैरयिकाणामनिष्टानि, देवानां चेष्टानि शब्दाऽऽदीनीति / भ०१४ 205 उ०। ('वीईवयण' शब्दे प्रसंगाद्वक्ष्यन्ते) दसट्ठाणणिव्वत्तिय पुं०(दशस्थाननिर्वर्तित) दशभिः स्थानः प्रथमसमयकेन्द्रियत्वाऽऽदिभिः पर्यायहेतुभियैर्निर्वृत्ता बन्धयोग्यतया निष्पादितास्ताः तेषु, दशभिः स्थानैर्निर्वृत्तिा येषां तेषु च / स्था०१० ठा०। दसण पुं०(दशन) दशनानिचकुन्द कलिकाः स्युः। है। दश्यते अनेन / दन्ते, शिखरे च। करणे ल्युट्। कवचे, भावे ल्युट् / दशने, दन्ताऽऽदिना आघाते च / प्रव०३८ द्वार। वाच०। दसणाम न०(दशनामन्) दशविधपदार्थनामनि, अनुग अथ दशनामाभिधानार्थमाहसे किं तं दसनामे ? दसनामे दसविहे पण्णत्ते / तं जहागोणे, नोगोणे, आयाणपएणं, पडिवक्खपएणं, पहाणयाए, अणाइयसिद्धे, नामेणं अवयवेणं, संजोगेणं, पमाणेणं / अनु०॥ (टीका सुगमा) दसण्ण पुं०(दशाण) दश ऋणानि दुर्गाणि जलानि वा यत्र / ऋणशब्दे वृद्धिः / वाचा मृत्तिकावतीपुरीप्रतिबद्धे देशविशेष, प्रज्ञा०१ पद। सत्रा उत्त०। प्रव०ा आ०म०ा नदीभेदे, स्त्रीला वाच०। दसणकूड न०(दशार्णकूट) स्वनामख्याते कूटे, आ०का आ० म० आचा०। आ०चू०। प्रति०। (गयग्गपय' शब्दे तृतीयभागे 842 पृष्ठेऽस्य व्याख्या)
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy