________________ दव्वाणुओगतक्कणा 2476 - अभिधानराजेन्द्रः - भाग 4 दस इत्थं पदार्थाः प्रणिधाय मूर्धिन, दव्वायरिय पुं०(द्रव्याऽऽचार्य) आचार्यत्वयोग्यताया अभावादपरीक्षिता ज्ञानगुरोः सदाज्ञाम्। प्रधानाऽऽचार्य , पञ्चा०६ विव०। तुच्छोक्तिमुत्सृज्य विमोहमूला दव्वालंकार पुं०(द्रव्यालङ्कार) स्वनामख्याते ग्रन्थे, यत्र चार्वाकम-- महत् क्रमाम्भोजरतेन सर्वे // 18 // तखण्डनं कृतम्। स्या०। गुणविकाराः पर्याया एवं कथयित्वा तेषां भेदाधिकारे पर्याया द्विविधाः- | दव्वावइ स्त्री०(द्रव्याऽऽपत्) कल्पनीयाऽशनाऽऽदिद्रव्यदुर्लभतापाम्, द्रव्यपर्याया गुणपर्यायाश्चेति कथयंश्च देवसेनो दिगम्बराऽऽचार्यो नयचक्र- जीता ग्रन्थकर्ता हृदि चित्ते किं जानाति? अपि तु संभावितार्थ न किमपि दव्वावस्सय न०(द्रव्याऽऽवश्यक) द्रव्यरूपमावश्यकं प्रकृतं, तत्राऽऽवजानातीत्यर्थः / पूर्वापरविरुद्धभाषणादसत्प्रलापप्नाय एवेदमित्यभि- श्यकोपयोगाधिष्ठितः साध्वादिदेहाऽवन्दनकाऽऽदिसूत्रोच्चारणलक्षणप्रायः / किञ्चद्रव्यय-या एव कथनीयाः, परं तु गुणपर्याया इति पृथग् श्वाऽऽगम आवर्तकाऽऽदिका क्रिया चाऽऽवश्यकमुच्यते, आवश्यकोपभेदोत्कीतन न कर्त्तव्यं, द्रव्ये गुणत्वाधिरोपाद, गुणे च गुणत्वाभावादिति योगशून्यस्तुता एव देहाऽऽगमक्रिया द्रव्याऽऽवश्यकम्। तस्मिन्, अनु०॥ निष्कर्षः // 17|| इत्थमनया रीत्या पदार्था द्रव्यगुणपर्यायाः परीक्षिताः | दविंद पुं०(द्रव्येन्द्र) इन्द्रभेदे, स्था०३ ठा०१उ०(व्याख्या तु 'इंद' स्वरूपलक्षणभेदाऽऽदिकथनेन विशदीकृताः। किंकृत्वा? ज्ञानगुरोः शब्दे द्वितीयभागे 533 पृष्ठे गता) परम्पराऽऽगत श्रुताऽऽचार्यस्य, सदाज्ञां सत्यनिदेश, मूर्द्धि मस्तके, | दटिवय पुं०(दैविक) देवेन कृतोपद्रवे, व्य०२ उ०। निधाय संस्थाप्या पुनः किंकृत्वा? विमोहमूलां भ्रमनिबन्धना, तुच्छोक्तिं | दव्यी स्त्री०(दी) भाजनविशेषे, आचा०१श्रु०१चू०१अ०६उ०। आव०॥ तुच्छबुद्धिप्रणीतवचनम्, उत्सृज्यापाकृत्य / कीदृशेन मया? अर्हत् पिं०। प्रज्ञा क्रमाम्भोजरतेन वीतरागचरणकमलसेवनरसिकेन, सर्वे पदार्था मया दव्वीअर पुं०(देशी) सर्प, दे०ना०५ वर्ग 37 गाथा। परीक्षिता इत्यर्थः / भोजेति नामनिरूपण चेति / / 18|| द्रव्या०१४ दव्वीकर पुं०(दर्वीकर) दीव दर्वी फणा तत्करणशीलो दर्वी कराः। अध्या० अहिभेद, प्रज्ञा०। द्रव्याऽऽदिकानां तु विचारमेवं, दर्वीकरभेदानभिधित्सुराहविभावयिष्यन्ति सुमेधसो ये। से किं तं दव्वीकरा? दव्वीकरा अणेगविहा पण्णत्ता / तं जहा प्राप्स्यन्ति ते सन्ति यशांसि लक्ष्म्यः, आसीविसा, दिट्ठीविसा, उग्गविसा, भोगविसा, तयाविसा, सौख्यानि सर्वाणि च वाञ्छितानि।।१।। लालाविसा, उस्सासविसा, णिस्सासविसा, कण्हसप्पा, गुरोः श्रुतेश्चानुभवात्प्रकाशितः, सेट्ठसप्या, कउदरा, दब्भपुप्फा, कोलाहा, मेलिमिंदा, सेसिंदा, परो हि द्रव्याऽऽद्यनुयोग आन्तरः। जे यावण्णे तहप्पगारा ! सेत्तं दव्वीकरा। जिनेशवाणीजलधौ सुधाकरः, आश्यो दंष्ट्रास्तासु विषं येषां ते आशीविषाः / उक्तं च-"आसी दाढा सदा शिवश्रीपरिभोगनागरः / / 2 / / तग्गय-महाविसा आसीविसा मुणेयव्वा'' इति / दृष्टौ विषं येषां ते एवमनया रीत्या, द्रव्याऽऽदिकानां विचार ये सुबुद्धयो विभावयि-- दृष्टिविषाः, उग्र विषं येषां ते उग्रविषाः, भोगः शरीरं, तत्र विषं येषां ते ष्यन्ति, ते सुमेधसः, इह सन्ति शोभनानि यशासि। पुनः लक्ष्म्यः , परस्त्र भोगविषाः, त्वचि विषं येषा ते त्वग् विषाः, प्राकृतत्वाच्च तयाविसा' सर्वाणि वाञ्छितानि सुखानि प्रास्यन्तीति भावः / / 1 / / गुरोः ज्ञानगुरोः, इति पाठः। लाला मुखाऽऽस्रावः, तत्र विषं येषां ते लालाविषाः, निःश्वासे श्रुतेः सिद्धान्ताद, अनुभवात् स्वानुभूतेः, आन्तरोऽन्तज्ञानमयः, पर: विष येषां ते निःश्वासविषाः, कृष्णसर्पाऽऽदयो जातिभेदा लोकतः प्रकृष्टो द्रव्यानुयोगः प्रकाशितः / कीदृशः? वीतरागवचनसमुद्रे चन्द्र इव प्रतिपत्तव्याः / उपसंहारमाह-"से त्तं दव्वीकरा।'' प्रज्ञा०१ पद। चन्द्रः, निरन्तरं शिवलक्ष्मीविलासे नायक इव नागर इति / / 2 / / द्रव्या० दव्वोवओग पुं०(द्रव्योपयोग) द्रव्यार्थिकनयजन्यबोधे, नका 15 अध्या० दव्दोवगाहणा स्त्री०(द्रव्यावगाहना) द्रव्यस्य पर्यायैरवगाहना आश्रयणं दव्वादेस पुं०(द्रव्याऽऽदेश) आदेशः प्रकारो द्रव्यरूप आदेशो द्रव्या- द्रव्यावगाहना। अवगाहनाभेदे, स्था०४ ठा०। ('ओगाहणा' शब्दे तृ०भागे ऽऽदेशः / भ०१४ श०४ उ०। द्रव्यप्रकारेण द्रव्यत इत्यर्थे, परमाणुत्वा- 76 पृष्ठे व्याख्यातेयम्) ऽऽद्याश्रित्येति यावत् / स्था०५ ठा०१उन दव्वोसह न०(द्रव्यौषध) बहुद्रव्यसमुदायौषधे, नि०चू०२उ०। दव्वाभाव पुं०(द्रव्याभाव) निष्परिग्रहत्वेनासत्तायाम्, पञ्चा०६ विव०। / दस त्रि० (दश) सङ्ख्याभेदे, दश०। दव्वाभिग्गह पुं०(द्रव्याभिग्रह) लेपकृताऽऽदिद्रव्यविषये, ग०१ अधि०। णामं ठवणा दविए, खेत्ते काले तहेव भावे य / दव्वाभिग्गहचरय पुं०(द्रव्याभिग्रहचरक) द्रव्याभिग्रहेण चरति भिक्षा- एसो खलु निक्खेवो, दसगस्स उ छविहो होइ।।६ मटति द्रव्याऽऽश्रिताभिग्रह वा चरत्यासेवते यः स द्रव्याभिग्रहचरकः। औ०। आह-किमिति द्वयादीन् विहाय दशशब्द उपन्यस्तः? उच्यते * भिक्षाचावति, भिक्षाचव्यास्तद्वतोश्चाभेदविवक्षणाद् भिक्षाया च / एतत्प्रतिपादनादेव यादीनां गम्यमानत्वात् / नत्र नामभ०२५ श०७ उ०। ग० स्थापने सुगमे / द्रव्यदशकं दश द्रव्याणिसचित्ताचित्त मिश्रा