SearchBrowseAboutContactDonate
Page Preview
Page 1153
Loading...
Download File
Download File
Page Text
________________ दव्वभावतदुभयकप्प 2475 - अभिधानराजेन्द्रः - भाग 4 दव्वाणुओगतक्कणा आहारे असणे मूलगुणसुद्धे, उत्तरगुणसुद्धे य / एवं पाणे, एवं खाइमे | जलादन्येषां प्राणिनामनुपरोधेनाऽव्यापादनेन द्रव्यस्नानं बाह्यस्नानमूलगुणउत्तरगुणसुद्धे, एवं सादिमे सेञ्जोवहीणं, एमेव पंचपंचगविसोही, मित्यर्थः / ध०२ अधिक। भावओय सणचरित्ततवाइगुणेहिं सोहेइ / एस उभयकप्पो पं०चू०। दवसील न० (द्रव्यशील) चेतनाचेतनाऽऽदेव्यस्य स्वभावे, सूत्र०१ दव्वभूय पुं० (द्रव्यभूत) अनुपयुक्ते, नि०चू०२उ०। श्रु०७अ०॥ दव्यरासि पुं०(द्रव्यराशि) पुरीषाऽऽदिद्रव्यसमूहे. प्रश्न०५ संव० द्वार। | दव्वसुद्धन०(द्रव्यशुद्ध) उद्गमाऽऽदिदोषरहिते द्रव्ये, भ०१५ श०। प्राशुके. दव्वलिंग न (द्रव्यलिङ्ग) भावविकलत्वेनाप्रधानप्रव्रजिताऽऽदिनेपथ्य- विपा०२ श्रु०१ अ०॥ चरणलक्षणे वेषे, पञ्चा०४ विवण जी। दव्वहलिया स्त्री०(द्रव्यहलिका) कुहडाऽऽख्यवनस्पतिभेदे, प्रज्ञा०१ पद। दव्वलिंगधर पुं०(द्रव्यलिङ्गधर) विडम्बकप्राये, पं०व० 4 द्वार। दव्वहोमा स्त्री०(द्रव्यहोना) नानाविधैर्द्रव्यैः कणवीरपुष्पाऽऽदिद्रव्यलिङ्गी जानानो यदि स्वयं महाव्रतीभूय विहरति, तदाऽऽराधको भिर्मधुघृताऽऽदिभिर्वोच्चाटनाऽऽदिकैः कार्यैः होमो हवनं यस्यां सा भवति, न येति प्रश्रे, उत्तरम्-गुर्वादिसामग्यभावे यदि स्वयं महाव्रतीभूय द्रव्यहोमा तस्याम्, सूत्र०२ श्रु०२ अ०॥ विहरति, त्दाऽऽराधकः, अन्यथा नेति / 123 प्र०। सेन०१ उल्ला०। दव्याणंतय न०(द्रव्यानन्तक) जीवद्रव्याणां पुद्गलद्रव्याणां वायदनन्तक द्रव्यलिदिनो द्रव्यजिनप्रासादे वा प्रतिमायां वा जीवदयायां वा ज्ञानकोशे तस्मिन्, स्था०१० ठा०। वा कुत्र कुत्र व्यापार्यते? इति प्रश्ने, उत्तरम्-द्रव्यालिङ्गिनो द्रव्यजिनाना दव्वाणुओग पुं०(द्रव्यानुयोग) षड् द्रव्यविचारे, द्रव्या०१ अध्या०। प्रासादे प्रतिमायां च नोपयोगः, जीवदयायां ज्ञानकोशे चोपयोगीति आचा०। ('दवियाणुओग' शब्दे 2462 पृष्ठे व्याख्याऽस्य) ज्ञातमस्ति 163 प्र०ा सेन०३ उल्ला० दव्वाणुओगतकणा स्त्री०(द्रव्यानुयोगतर्कणा) द्रव्यगुणपर्यायविचारे, दव्यलेस्सा स्त्री०(द्रव्यलेश्या औदारिकशरीराऽऽदिवणे, भ०१श०६ उ० तत्प्रतिपादके ग्रन्थे च / द्रव्याला दव्वलोय पुं०(द्रव्यलोक) लोकभेदे, भ०११ श०१० उ०। ("लोग'' श्रीयुगाऽऽदिजिनं नत्वा, कृत्वा श्रीगुरुवन्दनम्। शब्द व्याख्यास्यते चैषः) आत्मोपकृतये कुर्वे , द्रव्यानुयोगतर्कणाम् / / 1 / / दव्ववणाऽऽहरण पुं०(द्रव्यव्रणोदाहरण) क्षतज्ञाते, पञ्चा० 16 विव०। विना द्रव्यानुयोगोहं, चरणकरणाऽऽख्ययोः। दव्ववय पुंक (द्रव्यव्यय) द्रव्यव्यये, सेन०। सप्तक्षेत्रमुक्तद्रव्यान्तः सारं नेति कृतिप्रेष्ठ, निर्दिष्टं सम्मत्तौ स्फुटम् / / 2 / / साधुसाध्वीद्रव्यस्य व्ययः साधुसाध्वीनां कस्मिन् स्थाने योज्यते (श्रीयुगाऽऽदीत्यादि) तत्र प्रथममिष्टदेवतानमस्करणेन सप्रयोश्राद्धेरिति प्रश्ने, उत्तरम्-सप्तक्षेत्रीमुक्तद्रव्यस्य व्ययः साधुसाध्वी जनाभिधेयो दर्शितः। आद्यपदद्वयेन मङ्गलाऽऽचरण, नमस्कारकरणं च क्षेत्रयोरापत त्राणवैद्याऽऽनयनमार्गसाहाय्यकरणाऽऽदिषु श्राद्धः कार्यत 1 / आत्मार्थिन इहाधिकारिणः२ / तेषामर्थबोधो भविष्यतीत्युपइति। 372 प्र०ा सेन०३ उल्ला०| काररूप प्रयोजनम् 3 / द्रव्याणामनुयोगेऽत्राधिकारः। अथ द्रव्यानुयोग दव्ववेयपुं०(द्रव्यवेद) स्त्रीपुंसोनपुंसकस्य च बाह्ये आकारे, कर्म०४ कर्म०। इति कः शब्दार्थः? अनुयोगो हि सूत्रार्थयोव्याख्यानम्, तस्य चत्वारो दव्वसंभारियन०(द्रव्यसंभारित) द्रव्यैः कर्पूरपाटलाऽऽदिभिः संभारित भेदाः। तत्र प्रथमश्वरणानुयोगः, आचाखचनमाचाराङ्गऽऽदिसूत्राणि 11 वासितं द्रव्य.संभारितम् / कर्पूरपाटलाऽऽदिवासिते जले, बृ०२उ०। द्वितीयो गणितानुयोगः संख्याशास्त्र, चन्द्रप्रज्ञप्त्यादिसूत्राणिशतृतीयो दव्वसंमत्त -०(द्रव्यसम्यक् त्व) अनाभोगवदुचितमात्रे सम्यक त्वे, धर्मकथानुयोगः-आख्यायिकावचनम्, ज्ञाताधर्मकथाऽङ्गाऽऽदिसूत्राणि "जिनवयण मेव तत्तं, एत्थ रुई होइ दव्वसम्मत्त / ' जिनवचनमेव तत्व 3 / चतुर्थो द्रव्यानुयोगः षड् द्रव्यविचारः, सूत्रकृताङ्गाऽऽदिसूत्राणि, नान्यदित्य रुचिर्भवतीति द्रव्यसम्यक् त्वम्। पं००४ द्वार। ध० / संमति-तत्त्वार्थप्रमुखप्रकरणानि चमहाशास्त्राणि, ततोऽन्त्यभेदविचारदव्वसमय पुं(द्रव्यसमय) द्रव्यस्य सम्यगयन द्रव्यचसमयः। द्रव्य णामहं कुर्वे / / 1 / / (विना द्रव्येति) द्रव्यानुयोगोहं द्रव्यगुणपर्यायवि-चार परिणतिविश्षे. सूत्र०१ श्रु०१ अ०१उ०। विना चरणकरणयोः सारं न, चरणसप्तत्याः करणसप्तत्याश्च सार केवलं दव्वसार पुं० द्रव्यसार) द्रव्यलक्षणसारे, प्रश्न०५आश्र० द्वार। द्रव्यानुयोग एव, इत्ययं निष्कर्षः / सम्मतिग्रन्थे स्फुटं प्रकट, कृतिप्रेष्ठ दव्वसिणाण न०(द्रव्यस्नान) बाह्यस्नाने,धा द्रव्यस्नानं वपुः बुधजनवल्लभं,निर्दिष्ट कथितं, बुधा एव जानते, न तु बाह्यदृष्टयः / यतःपावित्र्यसुख्करत्वाऽऽदिना भावशुद्धिहेतुः। उक्तं चाष्टके "चरणकरणप्पहाणा, ससमयपरसमयमुक्कवावारा। चरणकरणस्स सारं, "जलेन देहदेशस्य, क्षणं यच्छुद्धिकारणम्। णिचयसुद्धं न याणंति" // 67 / / (सम्म०३काण्ड) इतीयं गाथा सम्मती प्रायोऽन्यानुपराधेन, द्रव्यस्नानं तदुच्यते / / 1 / / " कथिता, अतश्चरणकरणानुयोगमूल इहोपायो द्रव्यानुयोग एव उक्तः / देहदेशस्य त्वङ्मात्रस्यैव, क्षणं न तु प्रभूतकालं, प्रायः शुद्धिहेतुर्न द्रव्या०१अध्यान त्वेकान्तेन, तादृग् रोगग्रस्तस्य क्षणमप्यशुद्धः, प्रक्षालनार्हमलादन्यस्य | गुणानां हि विकाराः स्युः, पर्याया द्रव्यपर्यवाः। मलग्य कनासाऽऽधन्तर्गतस्यानुपरोधेनाप्रतिषेधेन / यद्वा-प्रायो इत्यादि कथयन् देवसेनो जानाति किं हृदि?||१७||
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy