________________ जहामालिय 1436 - अभिधानराजेन्द्रः - भाग 4 जहामालिय अव्य०(यथामालित्) यथाधारितमित्यर्थे, "जहामालियं वाचा ओमोघ दलइ'। यथामालित यथाधारितं, यथापरिहितमित्यर्थः / / जहिच्छिय अव्य०(यथेप्सित) ईप्सितस्यानतिक्रमे, अव्ययी०। भ०११श०११उ०॥ स्वाच्छन्द्ये, "अर्श आदिभ्योऽच्" / / 5 / 2 / 127 / / यथाभीष्ट, त्रि० जहारिह अव्य०(यथार्ह) अर्हा योग्यतामनतिक्रम्य , अव्ययीला यथायोग्ये, यथेष्टमप्यत्र / वाच०। ''साहेइ जहिच्छियं कज्ज'' साधयति यथेप्सितं ततः। 'अर्श आदिभ्योऽच्" // 5 / 2 / 127 / सत्यभूते पदार्थ, त्रि०ा वाचा कार्यम्। पञ्चा०१ विव०॥ "जहारिहं होइ कायव्वं" पञ्चा०१७ विव०। यथार्ह यथायोग्यम्।दश०७ जहिच्छियकामकामिन् पुं०(यथेप्सितकामकामिन्) यथेप्सितान अ०। पं०सं०। यथार्ह यथोचितम्। ज्ञा०१ श्रु०१ अ०। "जहारिह जस्स मनोवाञ्छितान् कामान् शब्दादीन् कामयन्त इत्येवंशीला यथेजंजुग्गं" यथा योग्यम् / आव०६अ। प्सितकामकामिनः / जी०३ प्रति०। मनोवाञ्छितकामभोजिनि, जहारूव अव्य०(यथारूप) रूपानतिक्रमे , “यथा नेत्रं तथा शीलं, यथा "जहिच्छियकामकामिणो'' यथेप्सितान् कामान् शब्दादीन कामयन्ते नासा तथाऽऽर्जवम्। यथा रूपं तथा वित्तं, यथा शीलं तथा गुणाः।।१।।" अर्थाद्भुञ्जन्ते इत्येवं शीला ये देतथेति। जं० वक्षः। आव०४ अ०॥ जहिट्ठिल पुं०(युधिष्ठिर) युधि युद्धे स्थिरः "गवियुधिभ्यां स्थिरः" जहाल पु०(जहाल) देशभेदे, कल्प०७ क्षण। / / 8 / 3 / 15 / / इति (पाणि०) षत्वम् / "उतो मुकुलादिष्वत्" जहालाह अव्य०(यथालाभ) यथासंपत्तीत्यर्थे, पञ्चा०४ विव०। / / 8 / 1 / 107 / / इति प्राकृतसूत्रेणादेरुतोऽत्वम्। प्रा०१ पादा पाण्डवश्रेष्ठ, जहालंदीगण पुं०(यथालन्दिगण) लन्दिकानां पञ्चको गणः परं तेषां वाचा कल्पस्य कालमानं कियत् परिहारविशुद्धिकानामिवाष्टादश- / *जहिमा (देशी) विदग्धरचितायां गाथायाम, दे०ना०३ वर्ग। मासकालमानं चोनाधिकं वेति, प्रश्रे, उत्तरम् यथालन्दिकाना कालमानं जहुट्ठिल पुं०(युधिष्ठिर) 'जहिट्ठिल' शब्दार्थे , प्रा०१ पाद। तु परिहारविशुद्धिकसाध्वतिदेशवाक्यं पञ्चकल्पचूादावुपलभ्यमान- जहुत्त त्रि०(यथोक्त) येन प्रकारेणोक्ते, “परक्कमती जहुत्तमाउत्ते" यथा त्वेनाष्टादश मासाः संभाव्यन्त इति। 42 प्र०। सेन०२ उल्ला 0 उक्तं यथोक्तमिति। नि०चू०१ उ०॥ जहावाइ(ण) पुं०(यथावादिन) येन प्रकारेण वादिनि, (स्था०) 'णो | जहुत्तकारिन् पुं०(यथोक्तकारिन्) यथोक्त क्रियाकलापं कर्तु शीलमस्येति जहावाई तहाकारी याऽवि भवई" सामान्यतो नो यथा वादी तथा कारी। यथोक्तकारी। आव०३ अ०। भगवदाज्ञाराधके, बृ०१उ०। स्था०७ ठा० जहुत्तर अव्य०(यथोत्तर) उत्तरस्यानतिक्रमे, सूत्र०१ श्रु०३ अ०३उ०। जहाविभव अव्य०(यथाविभव) विभवानुरूपमित्यर्थे , 'ततो अ | जहोइय वि०(यथोदित) येन प्रकारेण प्रतिपादिते, वचनाद् विरुद्धाद्यजहाविभयं।" विभवारूपमित्यर्थः / पं०व०१ द्वार। 'दानं च यथाविभवं, नुष्ठानं यथोदितम्। यथा येन प्रकारेण कालाधाराधनानुसाररूपेणोदित दातव्यं सर्वसत्त्वेभ्यः।" यथाविभव विभवानुसारेणेत्यर्थः। षो०६ विव०॥ प्रतिपादितम् यथोदितम्। ध०३अधिका जहाविहि अव्य०(यथाविधि) सम्यगित्यर्थे, पं०व० 4 द्वार। जहोवइट्ठ अव्य०(यथोपदिष्ट) यथोक्तमित्यर्थे , "जहोवइल अभिकंखजहासंख अव्य०(यथासङ्ख्य) संख्यानतिक्रमे, "यथासंख्यमनुदेशः | माण''। यथोपदिष्ट यथोक्तमेव / दश०६ अ०२७०। समानाम् / / 1 / 3 / 10 // इति (पाणि०) न्यायात्। आ०म०प्र०। जहोवएसकारि(न्) पुं०( यथोपदेशकारिन्) उपदेशःसदसत्कजहासत्ति अव्य०(यथाशक्ति) शक्तेरानुरूप्यम् / आनुरूप्येऽव्ययी० / र्तव्यादेशः तस्यानतिक्रमेण कारिणि, आचा०१ श्रु०२ अ०३उ०। शक्तरानुरूप्ये, शक्त्यनुसरे च / वाचला "सेसा उजहासत्ति, आपुच्छित्ता ! जा स्त्री०(जा)जायायाम,जनन्याम्, शय्यायाम्, एका०। देववाहिन्याम्, ठवति सहाणे" यथाशक्ति शक्त्यनुरूपम्। आव०५ अ०। सामर्थ्यानति- योनौ, समुद्रवेलायाम्. एका०) क्रमेणेति। पञ्चा०६ विवा'दाणमह जहासत्ती" यथाशक्ति शक्तेरनति *यावत् त्रि०ा परिमाणमस्य / "यावत्तावजीवितावर्तमानावटप्राक्रमेण चित्तवित्तानुरूपमित्यर्थः। पञ्चा०३ विव०। "सेवगा जहासत्ति" वारक-देवकुलैवमेवे वः"||८/१।२७१।। इति सूत्रेण वकारस्य वा यथाशक्ति, शक्त्यतिगृहनेन / पञ्चा०११ विव०॥ लुक् / प्रा०१ पाद। यत्परिमाणे, यावति, साकल्ये, व्याप्ती, सीमायां च जहासमाहि अय्य० (यथासमाधि) समाधानानतिक्रमे, पक्षा। अव्या वाचला "एवं जा छम्मासा''। 'जा' इति यावत्षण्मासानिति। १विव० पञ्चा०१० विव० जहासुय अव्य०(यथाश्रुत) श्रुतानतिक्रमे, "अहसुयं वदिरसामि'' *ज्या स्त्री०। जरायां, या०। पर०अक अनिट् / जिनाति अज्यासीत्। यथाश्रुतं यथासूत्रं वा वदिष्यामि। आचा०१ श्रु०६ अ०१उ०। अङ्। धनुषे, गुणे, मौाम्, मातरि; भूमौ, वा / वाच०। *यथासूत्र अव्य०। सूत्रानतिक्रमे, आचा०१ श्रु०६ अ०१3०। *या गतौ, अदादि-पर०सक० अनिट् / याति, अयासीत् / वाच०। जहि अव्य०(यत्र)"त्रयो हि-ह-त्थाः // 8/20161 // इतिप्राकृत--सूत्रेण अनुसूयायाम, शोभायाम्, लक्ष्म्याम् निर्मिती, स्त्री०। एका०ा रामायाम्, प्रत्ययस्य एते आदेशाः / जहि-जह-जत्था प्रा०२ पाद। यस्मिन्नित्यर्थे , | मातरि, पात्र्याम्, युक्तौ, यातायाम्, एका०।