________________ जहण्णपुरिस 1435 - अमिधानराजेन्द्रः - भाग 4 जहाभूय विशेष पहण्णपुरिस पुं०(जघन्यपुरुष) पुरुषविशेषे, स्था०३ ठा०१ उ० / 'से जहाणामए के इ पुरिसे" स यथानामको यत्प्रकारनामा (जनपुरिसा तिविहा 'पुरिस' शब्दे वक्ष्यन्ते) देवदत्तादिनमित्यर्थः। अथवा-(से) इति सः यथेति दृष्टान्तार्थः नामेति जहण्णु को सग त्रि०(जघन्योत्कर्षक) जघन्यो निकृष्टः काशिद् / संभावनायाम्। 'ए इति वाक्यालङ्कारे। तं०। अनु० जी०। ज्ञा०। स्था०। व्यक्तिमाश्रित्य स एव च व्यक्त्यन्तरापेक्षयोत्कर्ष उत्कृष्टोजघन्योत्कर्षः। | जहातच अय्य०(यथातथ्य) यथासत्यमित्यर्थे, "जहातचमिणं ति वेमि" काञ्चिद व्यक्तिमाश्रित्य निकृष्टे,व्यक्त्यन्तरापेक्षयोत्कृष्ट च / भ० 25 यथासत्यं यथातथ्यमित्यर्थे,। आचा०१ श्रु०४अ०२उ०।"अंजु धर्म श०१० जहातचं'। यथातथ्यं यथाव्यवस्थितम् / सूत्र०१ श्रु०६ अ० "तं भे जहण्णोगाहणग त्रि०(जघन्यावगाहनक) अवगाहन्ते आसते यस्यां पवक्खामि जहातचेणं" यथातथ्येनावितथं प्रतिपादयामीति / सूत्र०१ साऽवगाहना क्षेत्रप्रदेशरूपा सा जघन्या येषां ते / स्वार्थिककप्रत्य- श्रु०५ अ०१उला यथातथ्येन यथाव्यवस्थितंतथैव कथयामीति। सूत्र०१ याजधन्यावगाहनकाः / एकप्रदेशावगाढे, स्था०१ ठा०१उ०। श्रु०५ अ०२उ०। जहत्थ अव्य०(यथार्थ) अर्थमनतिक्रम्य,अव्ययी०। अर्थस्यानतिक्रमे, जहातह अव्य०(यथातथ) तथाऽनतिक्रम्य अनतिवृत्तौ, अव्ययी० पं०सं०१ द्वार। अन्वर्थयुक्ते, त्रि०। पञ्चा०१५ विवा यथार्थ प्रदीपादि। ___ याथार्थ्य, यस्य वस्तुनो यद्रूपमुचितं तथारूपभावे, यथायथमप्यत्रार्थे, स्था०१ ठा०१०। वोच्छामि पंचसंग्रहमेवमहत्थं जहत्थं वा''। यथार्थ वाचा यथावस्थितः प्रवचनाविरोधी अर्थो यस्मिन् तम् / यद्वा अर्थस्य *याथातथ्य अव्य०) सूत्रकृताङ्गस्य त्रयोदशेऽध्ययने, धर्मसमाधिप्रवचनोक्तस्यानतिक्रमेण न स्वमनीषिकया यथार्थम् / पं०सं०१ द्वार। मार्गसमवरणाख्येषु यदवितथं याथातथ्येन व्यवस्थितम्, यच्च विपरीतं "सव्वं दव्याइ जाणइ जहत्थं यथार्थ यथावयथासर्वज्ञेनोक्तं तथेति। वितथं तदपि लेशतोऽत्र, प्रतिपादयिष्यत इति / नामनिष्पन्ने तु निक्षेपे याथातथ्यमिति नाम। (सूत्र०) अस्याध्ययनस्य याथातथ्यमिति नाम / जहत्थणिययन०(यथार्थनियत) व्यञ्जनाक्षरभेदे, "तत्थजहत्थ निययं, सूत्र०१ श्रु०१३ अ० "जाणानि णं भिक्खु, जहातहेणं' याथातथ्येन तं जहा-दहतीति दहणो तवतीति तवणो एवमादि' आ०चू०१०॥ त्वं जानासि सम्यगवगच्छसीति। सूत्र०१ श्रु०६ अ०। जहत्थाम अव्य०(यथास्थाम) यथावलं शक्त्यनतिक्रमेणेत्यर्थे , "गँजइ जहातहज्झयण न०(याथातथ्याध्ययन) सूत्रकृताङ्गस्य त्रयो य जहत्थाम' पञ्चा०१५ विव०। दशेऽध्ययने, (सूत्र०) जहप्प न०(याथात्म्य) यथातत्त्वे, स्था०५ ठा०१३०। अस्यार्थाऽधिकारो यथाजहवा अव्य०(यथावा) प्रकारान्तरदर्शने, दश०१ अ०। जह सुत्तं तह अत्थो, चरणं चारो तह त्ति नायव्वं / जहवाय अव्य०(यथावाद) आप्तवचनानतिक्रमेणेत्यर्थे , पञ्चा० 11 विव०। संतंमि य पसंसाए, असतीपगयं दुगुंछाए।।२६।। जहा अव्य०(यथा) 'जह' शब्दार्थे, प्रा०१ पाद। "जह सुत्त' इत्यादि। यथा येन प्रकारेण यथापद्धत्या सूत्रं व्यवस्थित जहाइत्ता अव्य०(हित्वा) त्यक्त्वेत्यर्थे, सूत्र०१ श्रु०२१०१ उ०।''तयसं तथा तेनैव प्रकारेणार्थो व्याख्येयोऽनुष्ठे यश्च / एतद्दर्शयतिचजहाइसेरयं'' सूत्र०१ श्रु०२ अ०२उ०॥ चरणमाचरणमनुष्ठातव्यम्। यदि वा-सिद्धान्तसूत्रस्य चारित्रमेवाचरणजहाकाल अव्य०(यथाकाल) यथावसरमित्यर्थे, आचा०१ श्रु०२ मतो यथा सूत्रं तथा चारित्रमेतदेव चानुष्ठेयम् एतच्च याथातथ्यमिति अ०१२०१ वोसिरइ मुणी जहाकालं'। यथाकालं यथावसरम्। संथा। ज्ञातव्यम्, पूर्वार्द्धस्यैव भावार्थ गाथापश्चार्द्धन दर्शयितुमाह-यद्वस्तुजातं जहागम अव्य०(यथागम) यथासूत्रमित्यर्थे, 'आराहिंता जहागम' प्रकृतं प्रस्तुतं यथार्थमधिकृत्य सूत्रमकारि तस्मिन्नर्थे सति विद्यमाने पं०६०६ द्वार। यथावद् व्याख्यायमाने संसारोत्तारणकारणत्वेन प्रशस्यमाने वा जहाच्छन्द पु०(यथाच्छन्द) स्वच्छन्दे, स्था०६ ठा०३उ०। याथातथ्यमिति भवति, विवक्षिते त्वर्थे सत्यविद्यमाने संसारकारणत्वेन जहाजाय त्रि०(यथाजात) जातं समयविशेषमनतिक्रम्य यथाजातं, वा जुगुप्साया सत्यां सम्यगनुष्ठीयमाने वा याथातथ्यं न भवति। इदमुक्तं तदस्यास्ति अच् / मूर्खे, नीचे च / वाच० "जहा-जायपसूभूया।" भवति-यदि यथासूत्रं येन प्रकारेण व्यवस्थितम्। तथैवार्थो यदि भवति यथाजातपशुभूताः शिक्षामरणादिवर्जितबलीवादिसदृशाः निर्विज्ञान- व्याख्यायतेऽनुष्ठीयते च संसारनिस्तरणसमर्थश्च भवति, ततो त्वादिसाधर्म्यात्। प्रश्न०३ आश्र० द्वार। यथाजातं श्रमणत्वभवनलक्षणं याथातथ्यमिति भवति / असति त्वर्थे क्रियमाणे संसारकारणत्वेन जन्माश्रित्य योनिनिष्क्रमणलक्षणंच। तत्र रजोहरणमुखवस्त्रिकाचोल- जुगुप्सिते वा भवति। याथातथ्यमिति गाथातात्पर्यार्थः / सूत्र०१ श्रु० पट्टमात्रया श्रमणोजातो, रचितकरपुटस्तुयोन्या निर्गत एवंभूत एवं वन्दते। 13 अ०॥ तदव्यतिरेकाद्वा यथाजातम्। कृतिकर्मणि, न० स०१२ सम०। जहापवट्टकरण न०(यथाप्रवृत्तकरण) करणभेदे, आचा०१ श्रु०६ जहाजेट्ठ अव्य०(यथाज्येष्ठ) ज्येष्ठस्यानतिक्रमेणेत्यर्थे , अनु०॥ अ०१उ० जहाणामय पुं०(यथानामक) अनिर्दिष्ट नामके, कस्मिंश्चित्, जी०३ प्रतिका जहाभूय त्रि०(यथाभूत) यथावृत्ते, / 'जहाभूयमवितहसमंदि8''। "जहानामको कोइ मिच्छो''। यथानामकः कश्चित्म्लेच्छः। आ०म०प्र०ा | यथाभूतं यथावृत्तम्। ज्ञा०१ श्रु०१ अ०नि०चू०।