SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ जसोचंद 1434 - अभिधानराजेन्द्रः - भाग 4 जहण्णपय जसोचंद पुं०(यशश्चन्द्र) 'जसचंद' शब्दार्थे, भ०४२ 20130 / चारानुक्रमेण / उत्त०२३अ० "जहक्कम कामगुणेसु चेव" यथाक्रम जसोजीविय न०(यशोजीवित) 'जसजीविय' शब्दार्थे, आ०म० वि०॥ यथावसरमिति / उत्त०१४ अ० "जहक्कमंते" यथाक्रम क्रमेणैव / जसोद पुं०[जस(श)द] जसद' शब्दार्थे, औला पञ्चा०६ विवा जसोदपाय न०(जसदपात्र) 'जसदपाय' शब्दार्थ, औ०। जहक्खाय न०(यथाख्यात) अथाख्यातापरनामधेये चारित्रभेदे, जसोदेव पुं०(यशोदेव) 'जसदेव' शब्दार्थे, ग०४ अधिo (आ०म०प्र०) जसोधण न०(यशोधन) जसधण' शब्दार्थ,तं०। अथ यथास्थातचारित्रं विवृण्वन्नाहजसोभह पुं०(यशोभद्र) 'जसभद्द' शब्दार्थे, ग०४ अधि०। अहसदो जाहत्थे, आडोऽभिविहीऍ कहियमक्खायं / जसोमंत त्रि०(यशस्वत्) 'जसमंत' शब्दार्थे, स्था०७ ठा०। चरणमकसायमुदितं, तमहक्खायं "जहक्खायं" // 1276 / जसोमित्त पुं०(यशोमित्र) 'जसमित्त' शब्दार्थे, ती०१ कल्प। यथाख्यातमिति द्वितीय नाम। तस्यायमर्थः-यथा सर्वस्मिन् जीवलोके जसोय पुं०(यशोद) यशो ददाति दा-क / पारदे, यशोदातरि त्रिका ख्यातं प्रसिद्धमकषायं भवति चारित्रमिति। तथैव यत् तद्यथाख्यात नन्दगोपपल्ल्याम्, स्त्री०। वाचा श्रमणस्य भगवतो महावीरस्य भार्यायां प्रसिद्धं सर्वस्मिन् जीवलोके / आ०म० प्र०। विशे०। (अथाख्यातच। आ०चू०३ अ०। 'समणस्सण भगवओ महावीरस्स भज्जा जसोया विवरणम् 'अहक्खाय' शब्दे प्रथमभागे 861 पृष्ठे विलोकनीयम्) गोरोण कोंडिण्णा' आचा०३ चू०। 'कारेंति पाणिमहणं जहग पुं०(जहक) सेल्हके, विशे० जसोयवररायकन्नाए" ती०२१ कल्प। आ०म०) जहट्ठियवत्थुवाइ(ण) पुं०(यथास्थितवरतुवादिन्) यथाजसोवई स्त्री०(यशोमती) जसवई' शब्दार्थे, स० स्थितमभिलाप्यानभिलाप्यत्वादिना प्रकारेण स्थितं वस्तुवदितुंशीलाः जसोवंसपुं०(यशोवंश) जसवंश' शब्दार्थे, नं०। यथावस्थितवस्तुवादिनः / येन प्रकारेण वस्तुनो वादिनि, पं०सू०१ सूत्र० जसोवाय पुं०(यशोवाद) जसवाय' शब्दार्थे, कल्प०४ क्षण। जहण न०(जघन) वक्र हन्ति। हन्-यड्-अच्–पृ०। स्त्रीणां श्रोणिपुरोभागे, श्रोणी चावाचा जघनं पूर्वः कटिभाग इति। विपा०१ श्रु०२ अन जसोविजय पुं०(यशोविजय) 'जसविजय' शब्दार्थे, द्रव्या०१४ अध्या०। जसोहर पुं०(यशोधर) 'जसहर' शब्दार्थे, प्रव०८ द्वार। जहणरोहो (देशी) ऊरी, दे०ना०३ वर्ग। जहणवर न०(वरजघन) श्रेष्ठजघने, वरशब्दस्य विशेषणस्याऽपि सतः जह अव्य०(यथा) यत् प्रकारे, थात् "वाऽव्ययोत्खाता-दावदातः" 851167 / इति प्राकृतसूत्रेणाव्ययेषूत्खातादिषु च शब्देषु आदेराकारस्यावा परनिपातः प्राकृतत्वात् / जी०३ प्रति / प्रा०१ पाद / येन प्रकारेणेत्यर्थे , आचा०१ श्रु०६ अ० ३उ० "जह जहणिज त्रि०(हेय) त्याज्ये, ज्ञा०१ श्रु०१० सुत्तं तह अत्थो" (26) यथा येन प्रकारेण यथापद्धत्या सूत्रं व्यवस्थित जहणूसवं (देशी) अर्धारुके, देखना०३ वर्ग। तथा तेनैव प्रकारेणाऽर्थो व्याख्येयः / सूत्र०१ श्रु०१३ अ०। अनु०॥ | जहण्ण त्रि०(जघन्य) हन्-यड्-अच्-पृ० जघनमिव इवार्थे यत् वा। आचा०। उपप्रदर्शने, पञ्चा०१४ विव०। सूत्र०ा अनु०। आ०म० अधमे, वाचला आव०। निकृष्ट, भ०२ श०१उ०। सर्वहीने, स्था०४ उदाहरणोपन्यासे, दर्श०४ तत्त्व। पिण्डा आव०। सूत्र०ा उत्ता आ०म० ठा०२उ०। सर्वाल्ये, स्था०१ ठा०१उ०। चरमे गर्विते च / शूद्रे, पुं०। "जह मंगलाभिहाणं" विशे०। यथेत्युदाहरणोपन्यासार्थः / जघनमनुशीलितम् यस्य। पुंसां लिङ्गे / वाच०। यथैतत्तथान्यदप्यनया दिशा द्रष्टव्यम् / आचा०१ श्रु०८अ०१उ०। जहण्णगुणकालग पुं०(जघन्यगुणकालक) जघन्येन जघन्यदृष्टान्तोपदर्शने, जी०३ प्रति०1 तं०। सूत्र०। ज्ञा०। स्था०। जंग | संख्याविशेषेणैकेनेत्यर्थः गुणो गुणनं ताडनं यस्य स तथाविधः कालो वाक्योपन्यासे, सादृश्ये, योग्यतायाम्, आनुरूप्ये, पदार्थानातिवृत्तौ च / वर्णो येषां ते जघन्यगुणकालकाः। तेषु, / स्था०१ ठा०१3०। वाचन जहण्णविइय त्रि०(जघन्यस्थितिक) जघन्या जघन्यसंख्या समयापेक्षया *यत्र अव्य० / "त्रपो हि-ह-त्थाः" ||82 / 161 / / इति प्राकृतसूत्रेण स्थितिर्येषां तेजघन्यस्थितिकाः एकसमयस्थितिके, स्था०१ठा०१3०1 त्रपः हः 'जह' इति प्रा०२ पाद। यस्मिन्नित्यर्थे , वाचा जहण्णपएसिय पुं०(जघन्यप्रदेशिक) जधन्याः सर्वाल्याः प्रदेशाः जहंत त्रि०(जहत्) त्यजति, "जिणवयण भावतो जहंतस्स'' व्य०३ उ०। परमाणवस्ते सन्ति येषा ते जघन्यप्रदेशिकाः। व्यणुकादिके, स्था०१ जहकम अव्य०(यथाक्रम) क्रमस्थानुरूप्यतस्यानतिक्रमो वा। अव्ययी०। ठा०१उ०। क्रमानुरूप्ये, क्रमानतिक्रमे च। वाचा जहण्णपय न०(जघन्यपद) पद्यते गम्यते इति पदं पदसंख्यास्थान यथाक्रमं परिपाट्येति / दश०५ अ०॥ "अट्ट कम्माइँ वोच्छामि, तचानेकधेति जघन्य सर्वहीनं पदं जघन्यपदम्। सर्वहीने संख्यास्थाने, आणुपुटिव जहक्कम' उत्त०३२ अ०। विहरामि यथाक्रमं साध्वा- स्था०४ ठा०२७०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy