________________ जसमद्द 1433 - अभिधानराजेन्द्रः - भाग 4 जसोकित्तिणाम रासी'' ती०१३ कल्प। "जसभ तुंगियं वंदे," शय्यं भवशिष्यं यशोभद्रं तुङ्गिक तुङ्गिडगणं व्याघ्रापत्यगोत्रं वन्दे / नं०। "थेरस्सणं अजजसभहस्स तुंगियायणसगोत्तस्स अंतेवासी दुवे थेरा, थेरे अजसंभूयविजए माढरसगुने, थेरे अज्जभडवाहू पाईणसगुत्ते"। श्रीयशोभद्रं स्वपदे संस्थाप्य श्रीवीरादष्टनवतिवर्ष H स्वर्जगाम इति श्रीयशोभद्रसूरिरपि श्रीभद्रबाहुसंभूतविजयाख्यौ शिष्यौ स्वपदेन्यस्य स्वर्लोकमलं चक्रे / कल्प०८ क्षणा आर्यसंभूतविजयस्यमाढरसगोत्रस्य शिष्ये स्वनामख्याते आचार्य, कल्प०८ क्षण साकेतनगरवास्तव्यस्य पुण्डरीकराजस्य स्वनामख्याते युवराजे, आ०चू०४ अ०। आव०ा आ०का पक्षस्य पञ्चदशसु दिवसेषु चतुर्थे दिवसे, ज्यो०४ पाहु०। जं० चं०प्र०) कल्प०। यशोभद्रात् भारद्वाजसगोत्रात् निर्गतस्य उरूपपाटिकगणस्य स्वनामख्याते कुलभेदे, न०। कल्प०८ क्षण / साकेतनगरस्य पौण्डरीकनृपतेर्युवराजस्य कण्डरीकस्य स्वनामख्यातायां भार्यायाम, स्त्री० आ०चू०१अ०। आदला आ०क०। जसभद्दसूरि पुं०(यशोभद्रसूरि) षोडशप्रकरणविवरणकारके आचार्य, षो० 16 विवा धर्मघोषसूरेहिं स शिष्यः स्था द्वादरहस्यनामग्रन्थस्य कर्ता। जै००। जसमंत त्रि०(यशस्वत्) यशस् मतुप् मस्य वः / यशोविशिष्टे , विनियशस्वीत्यप्यत्र / वाचला भरतवर्षभवे स्वनामख्याते कुलकरे, पुंग स्था०७ठा०। ती०जंगआ०म०1 कल्प० आ०चूला आ०कला स्त्रियां डीप डीवन्तस्तु तत्र ज्योतिष्मत्याम् यवतिक्तायाम्, वनकारियां च / वाचन जसमित्त पुं०(यशोमित्र) शत्रुजयशैलस्थश्रीशान्तिमरुदेवयोश्चैत्यस्यो द्वारके श्रावके, ती०१ कल्प। जसवई स्त्री०(यशोमती) वर्तमानावसर्पिण्या द्वितीयचक्रवर्तिनः सगरस्य मातरि, स०। आव०। पृष्ठिचम्पापुरस्थशालमहाशालयो-भगिन्या पिढरभार्यायां काम्पिल्यपुरस्थायां गागलीमातरि, आ०चू०१अ०। ती०। आ०म० श्रमणस्य भगवतो महावीरस्य नपत्र्या प्रियदर्शनायाः पुत्र्याम्, आचा० 3 चू०कल्प० पक्षस्य तृतीयायामष्टम्याध त्रयोदश्यां च रात्रितिथी. चं०प्र०१०पाहुजंगा सू०प्र०ाज्यो०। दशपुरनगरस्थस्य शाण्डिल्यस्य ब्राह्मणस्य दास्यांच। उत्त०१३अ० कम्पिल्यनगरस्थस्य ब्रह्मदत्तस्यान्तः पुरप्रधानायां भार्यायां पक्षरहितपुत्र्याम्, उत्त०१३अ०। जसवंसपुं०(यशोवंश) मूर्तो यशसां वंश इव पर्वप्रवाह इव यशोवंशः। यशसां पर्वप्रवाहभूते, "जसवंसो नागहत्थीणं' नं0 जसवाय पुं०(यशोवाद) साधुवादे, “जसवएणं वड्डित्ता'' कल्प० 4 क्षण। जसविजय पुं०(यशोविजय) द्वात्रिंशिकाविवरणद्रव्यगुणपर्यायभापाविवरणद्वात्रिंशदष्टकप्रतिमाशतकनयोपदेशविवरणादिकारके आचार्य, द्रव्या०१४ अध्या०॥ द्वात्रिंशिकावृत्तौ नयविजयवर्णकमधिकृत्य - "यशोविजयनाम्ना त-चरणाम्भोजसेविना। द्वात्रिंशिकानां विवृति-श्चक्रे तत्त्वार्थदीपिका(६)। द्वा०३२द्वा०। द्वात्रिंशत्तममष्टक-मुवाच श्रीमद्यशोविजयः॥१॥"अष्ट०३२ अष्टा प्रतिमाशतके नयविजयमधिकृत्य"तदीयचरणाम्बुजश्रवणविस्फुरदारतीप्रसादसुपरीक्षितप्रवरशास्त्ररत्नोच्चयैः / जिनागमविवेचने शिवसुखार्थिनां श्रेयसे, यशोविजयवाचकैरयमकारि तत्त्वश्रमः // 16 // पूर्वन्यायविशारदत्वविरुदं काश्यां प्रदत्तं बुधैयायाचार्यपदं ततः कृतशतग्रन्थस्य यस्यार्पितम्। भव्यप्रार्थनयाऽनयादिविजयप्राज्ञोत्तमानां शिशुः, सोऽयं तत्त्वमिदं यशोविजय इत्याख्याभृदाख्यातवान् / / 17 / / " प्रतिका नयोपदेशवृत्तौ"गच्छे श्रीविजयादिदेवसुगुरोः स्वच्छैर्गुणानां गणैः, प्रौदि प्रौढिमधाम्नि जीतविजयप्राज्ञाः परामैयरुः। तत्सातीर्थ्यभृता नयादिविजयप्राज्ञोत्तमानां शिशुस्तत्वं किंचिदिदं यशोविजय इत्याख्याभृदाख्यातवान्॥१॥" नयो। 'तर्कप्रमाणनयमुख्यविवेचनेन, प्रोद्बाधितादिममुनिश्रुतकेवलित्वाः। चक्रुर्यशोविजयवाचकराजमुख्याः, ग्रन्थेऽत्र मय्युपकृति परिशोधनाद्यैः / / " ध०४अधि०। अयमाचार्यः विक्रमसंवत्सराणां सप्तदशके शतके आसीत्। जै०इ० जसहर पुं०(यशोधर) भारतवर्षभवेऽतीतेऽष्टादशमे जिने, प्रव०५ द्वार। भारतवर्षभवे भविष्यत्येकोनविंशे जिने, प्रव०७ द्वार। द्वीपायनस्य जीवं यशोधरनामानं जिनमेकोनविंशं वन्दे, प्रव०४६द्वार। भगवत ऋषभस्य द्वादशे पुत्रे, कल्प०७ क्षणा धरणस्य नागकुमारेन्द्रस्य पीठानीकाधिपती, "जसोधरे आस राया पीढानीयाहिवई" स्था०५ ठा०१उ०। पक्षस्य पञ्चदशसु दिवसेषु पञ्चमे दिवसे, जं०७ वक्ष०ा चं०प्र०ा कल्प०| ग्रैवेयकविमानप्रस्तटे च। स्था०६ ठा०। साकेतनगरस्थस्य विनयन्धरनृपस्यात्मजे स्वनामख्याते कुमारे, ध००। दश०। (यशोधरचरितं तु धर्मरत्नप्रकरणादवसेयम्) दक्षिणरुचकवास्तव्यास्वष्टसु दिशाकुमारीषु चतुर्थदिशाकुमार्याम्, स्त्री०। स्था०८ ठा०। दी०। आ०चूला ती०। आ०का आव०ा आ०म० ज०। पक्षस्य पञ्चदशसु रात्रिषु चतुर्थरात्रौ, ज्यो०४ पाहु०॥ जंगकल्पवासकलभुवनव्यापियशोधरतीति यशोधरा / लिहादित्वादच् / जम्बूसुदर्शनायाम्, जम्बूद्वीपो हि विदितमहिमा भुवनत्रयेऽप्यनया जम्ब्वोपलक्षितस्ततो भवति यथोक्तम्।यशोधारित्वमस्या इति। जी०३ प्रति० ज०। जसा स्त्री०(यशा) कौशाम्बीवास्तव्यस्य काश्यपस्य भार्यायां, कपिलमातरि, उत्त० अ०। ती०॥ जसोकामि(न) पुं०(यशस्कामिन्) कीर्तिकामिनि, "धिगत्थु ते जसोकामी'' दश०२ अ०॥ जसोकित्ति स्त्री०(यशःकीर्ति) 'जसकित्ति' शब्दार्थे , आ०चू०१ अ० जसोकित्तिणाम न०(यशःकीर्तिनामन्) 'जसकित्तिणाम' शब्दार्थे, कर्म०१ कर्मा