________________ जवि(ण) 1432 - अभिधानराजेन्द्रः - भाग 4 जसमद्द जवि(ण) (जविन्) घोटके, वाच०। सूत्र। जवित्तए अव्य०(यापयितुम) वर्तयितुमित्यर्थे , व्यवस्थापयितुमि-त्यर्थे च। सूत्र०१ श्रु०३ अ०२० जवोदग न०(यवोदक) यवधावनजले, दर्श०४ तत्त्व / पञ्चा०। कल्प। "सीयं च सोवीरजवोदगं च''। यवोदकं यवप्रक्षालनजलम् / उत्त०१५ अ० स्था० जवोदण न०(यवौदन) यवभक्ते. "आयामगं चेव जवोदणं च'' यवौदनं यवभक्तम्। उत्त०१५ अ01 जस पुं० न०(यशस्) "स्नमदामशिरो नमः" ८/१।३२सा दामन्शिरसनभस्वर्जितं सकारान्तं नकारान्तं च शब्दरूपं पुसि प्रयोक्तव्यम्। इति प्राकृलसूत्रेण प्राकृते पुंस्त्वम् / संस्कृते तु नपुंसकत्वम् / अशअसुन्-धातोः युट् च / शौर्यादिभूते ख्यात्यपरपर्याये सर्व-दिग्गामिनि प्रसिद्धिविशेषे, वाचला यशः पराक्रमकृता ख्यातिर्यश इति / स्था०३ ठा०४ उ०। प्रश्नका औ०। ज्ञा० सर्वदिग्गामिनीप्रख्यातियश इति / भ० १४श०५ उ०। कीम्, दशा०६ अ० स०। आचा०। (यश: कीयोर्विशेषः 'जसकित्ति' शब्दे अनुपदमेव द्रष्टव्यम्) श्लाघायाम्, चं०प्र०१७ पाहु०। सूत्रका संयमे,"जम्हा जसो वण्णो य संजमो'' यशो वर्णः संयम इत्येकार्थाः। "जसो त्ति वा संजमो ति वा वण्णो त्ति वा एगट्ट'' इति वचनात् / व्य०१ उ०) "जसं संरक्खमप्पणो'' यशः संरक्षन्नात्मनो यशःशब्देन संयमोऽभिधीयते। दश०५ अ०२उ०। विनये च। "जसं संचिणु खतिए'' यशः संयम विनयं वा संचिनु। उत्त०३ अ०। स्वनामख्यातेऽनन्तजिनस्य प्रथमशिष्ये, स० / ''पण्णासाऽणंतजिणा पढमसिस्सो जसो नाम'' ती०८ कल्प / पार्श्वनाथस्य स्वनामख्याते अगष्टमे गणधरे च / कल्प०७ क्षण / स०। जसंसि(न्) पुं०(यशस्विन) ख्यातिमति, अनुस्वारः प्राकृतत्वात्। नि०१ / वर्गका ज्ञा० भ०। आचाला यशस्विनः पराक्रमं प्राप्य प्रसिद्धि प्राप्तत्वात् / स०ा श्लाघान्विते, उत्त०५ अ०। कीर्तिमति, आचा०२ श्रु०२ अ०१उ०॥ 'जसस्सिणो चक्खुपहडियस्स' सूत्र०१ श्रु०१६ अ०। ''अणुत्तरेणाणधरे जसंसी" उत्त०३१ अ० श्रमणस्य भगवतो महावीरस्य सिद्धार्थापरनामध्येये पितरि च। आचा०३ चू०। कल्प० / जसकर त्रि०(यशस्कर) यशः सर्वदिग्गामिप्रसिद्धिविशेषः। तत्करो यशस्करः / ज्ञा०१ श्रु०१ अ०। सर्वदिगव्यापिकीर्तिकरे, त०। आ०म०। भगवत ऋषभस्य स्वनामख्याते एकोनचत्वारिंशत्तमे पुत्रे, कल्प०७ क्षण / जसकित्ति स्त्री०(यशःकर्ति) यशसा सर्वदिग्गामिप्रख्यातिरुपेण पराक्रमकृतेन वा सह कीर्तिरेकदिग्गामिनी प्रख्यातिनिफलभूता वा यशःकीर्तिः / यशसा श्लाघने, कर्म०१कर्मा पं०सं०। यशः कीर्योश्चाय विशेषः-कीर्तिर्दानपुण्यफला,यशः पराक्रमकृतम्। आ०म०प्र०॥ "अविसेसितो जसो। विसेसिता कित्ती' आचू०१अगदानपुण्यफला कीर्तिः / पराक्रमकृतं यशः / आ०म०प्र०) बहुसमरसंघट्टनिवर्हणशौर्यलक्षणम् यशः, दानसाध्या कीर्तिरिति। सूत्र०१ श्रु०६ अ०। एकदिग्गामिनी / कीर्तिः / सर्वदिग्व्यापकं यशः इति प्रसिद्धिः / उत्त०१ अ०1। कीर्तिरेकदिग्गामिनी प्रसिद्धिः सर्वदिग्गामिनी सैव वर्णो यशःपर्यायत्वादस्य / अथवा-दानपुण्यफला कीर्तिः पराक्रमकृतं यशः / स्था०३ ठा०३उ०। कर्म०। भगवत ऋषभस्य स्वनामख्यातेऽष्टत्रिंशत्तमे पुत्रे च / पु०॥ कल्प०७क्षण। जसकित्तिणाम न०(यशःकीर्तिनामन्) तपः शौर्यत्यागादिना समुपार्जितेन यशसा कीर्तनं संशब्दने श्लाघनं यशःकीर्तिरुच्यते। कर्म०१ कर्म०। यद्वा-यशः सामान्येन ख्यातिः कीर्तिर्गुणोत्कीर्तनरूपा प्रशंसा। अथवा--सर्वदिग्गामिनी पराक्रमकृता वा सर्वजनोत्कीर्तनीयगुणता यशः एगदिग्गामिनी दानपुण्यकृता वा कीर्तिस्ते यदुदयाद् भवतस्तद्यशःकीर्तिनाम। शुभनामकर्मभेदे, पं०सं०३द्वार। सा यशःकीर्तिनामोदयाद् यशः कीर्तिर्भवति। कर्म०१कर्मा प्रव०। उत्ता यदुदयवशान्मध्यस्थजनप्रशस्यो भवति तद्यशः कीर्तिनामेति / कर्म०६कर्म० श्रा० जसघाइ(न) त्रि०(यशोघातिन्) यशोनाशके, "दंसणनाणचरित्ते, तवविणए निचकालपासत्था। एए अवंदणिज्जा, जे जसघाईपवयणस्स" आव०३ अ० 'पुव्वं समणगुणेहिं अहिजतेहिं जसो आसी इमेहिं सेवंतेहि ताणि ठाणाणि जसोघाति तेणं ते जसघाती एए पवयणस्स" आचू०३ अ०॥ जसचंद पुं०(यशश्चन्द्र) स्वनामख्याते गणिनि,(भ०) तथा च भवगतीसूत्रवृत्तावभयदेवसूरि:'श्रीमजिनेश्वराचार्य-शिष्याणां गुणशालिनाम्। जिनभद्रमुनीन्द्राणा-मस्माकं चाहिसेवितः।। यशश्चन्द्रगणगढि साहाय्यात् सिद्धिमागता। परित्यक्तान्यकृत्यस्य, युक्तांयुक्तविवे किनः / भ०४२ श० १उo जसजीविय न०(यशोजीवित) जीवितभेदे, तच्च भगवतो वर्द्धमान स्वामिनः "जसकित्ती य भयवतो" आ०म०द्वि०। जसद पुं०|जस(रा)द] धातुविशेषे, औ०। येन वायुना शीयते / वाच०। जसदपाय न०(जसदपात्र) जसदधातुविशेषनिर्मिते पात्रे, "जसदपायाणि वा" औला जसदेव पुं०(यशोदेव) स्वनामख्याते आचार्य , ग०४ अधि०। स्थानाङ्ग वृत्तावभयदेवसूरि:-श्रीमजिनचन्द्राचार्यान्तेवासियशोदेवगणिसाधोसत्तरसाधकस्येव विद्याक्रियाप्रधानस्य साहाय्येन समर्थितम्। स्था०१० ठा०। यशोदेवः पूनमियागच्छे चन्द्रसूरि-शिष्यः पाक्षिकसूत्रवृत्तिपिण्डविशुद्धिवृत्तिग्रन्थयोः कर्ता स च विक्रमसंवत् 1176 / विद्यमान आसीत् द्वितीयश्च यशोदेवसूरिःप्रवचनसारोद्धारकर्तुमिचन्द्र सूरेर्गुरुभ्राता प्रथमपञ्चाशकचूर्णिनामग्रन्थकर्ता / जै०इ०। जसधण न०(यशोधन) स्वनामख्याते नृपे, तं०। जसभद्द पुं०(यशोभद्र) गुरुचन्द्रसूरेः शिष्ये स्वनामख्याते आचार्य, "जातौ तस्य विनेयौ, सूरी यशोभद्रने मिचन्द्राहो"। ग०४ अधिका आचार्य शय्यं भवस्य शिष्ये स्वनामख्याते आचार्य, नि०चू०५ उ01 "सय्यं भवस्स सीसो, जसभद्दो नाम आस गुण