________________ जवराज 1431 - अभिधानराजेन्द्रः - भाग 4 जवासा जुवरण्णो भइणी अडोलिया णाम ! सा य अतीवरुववती / तस्स वि जुकरण्णो दीहपुट्ठो अमचो / ताहे सो जुवराया तं अडोलियं भगिणी पासित्ता अज्झोववन्नो दुव्वलीभवति / अमचेण पुच्छिओ निव्वंधे सिटुं अमचेण भन्नति-सागारियं भविस्सति।ताए सा भूमिघरि वुज्झति तत्थ भुलाहि ताए समं भोए लोगो जाणिस्सति। सा कहिं पि विनट्ठा एवं होउत्ति कय। अन्नया सो राया तं अकजं नाउँ निव्वरेण पव्वतिओ। गद्दभो राया जातो सो य जवो नेच्छति पढिउ पुत्तनेहेण य पुणो पुणो उज्जेणिं एति। अन्नया सो उज्जेणीए अदूरसामते जवखेत्तं तस्स समीवे वीसमति। तं च जवखेत एगो खेत्तपालओ रक्खति / इओ य एगो गद्दभो तं जवखेत्तं चरिउ इच्छति। ताहे तेण खेत्तपा--लएण सो गद्दभो भन्नति-"आधावसी पधावसी, ममं चावि निरि-क्खसी / लक्खितो ते मया भावो, जवं पत्थसि गद्दहा ! // 1 // " अयं भाष्यान्तर्गतः श्लोकः कथानकसमाप्त्यनन्तरं व्याख्यास्यते। एवमुत्तरावपि श्लोको। "तेण साहुणा सो सिलोगो गहिओ। तत्थ य चेडरूपाणि रमंति अडोलियाए उंदोइयाए त्ति भणिय होइ सा य तेसिं रमंताणं अडोलिया नट्टा विले पडिया। पच्छा वाणि चेडरू वाणि इओ तओय मग्गति, तं अडोलियन पासंति। पच्छा एगेण चेटरूवेण तं विलंपासित्ताण यजाएत्थनदीसति सातूणं एयम्मि विलम्मि पडिया ताहे तेण भन्नति-"इओ गया इओ गया, मग्गिजंती नदीसंति। अहमेयं वियाणामि,अगडे छूढा अडोलिया // 2 // ' सो विणणं सिलोगो पढिओ। पच्छा तेण साहुणा उज्जेणिं पविसित्ता कुंभकारसालाए उवस्सए गाहेओ सो य दीहपुट्ठो अमचो तेणं जाव साहुणा रायत्ते वि गहिओ ताहे अमचो चिंतेतिकहं एयस्सवेरं निजपमित्ति काओ गद्दभराय भणति-एस प्रीसहपराजिओ रजं पेल्लेउकामो जति नपत्तिवसिपेच्छह से उवस्सए आउहाणि तेणं अमचेण पुव्वं चेव ताणि आउहाणि तम्मि उवस्सए भूमियाणि पत्तियावणनिमित्तं रन्ना दिट्टाणि पत्तिजिउ तीए अ। कुंभकारसालाए उंदुरो दुक्किओ उसरति भएणं ताहे तेणं कुंभकारेणं भणति-"सुकुमालग ! भद्दलग, रत्तिं हिंडणसीलग। भयं तेनस्थि मंडूला, दीहपुटाउ ते भयं" ||3|| मो विणेण सिलोगो गहिओ। ताहे सो राया तं पिअर मारेउकामो रहं मग्गइ पगासेउ उड्डाहो होहित्ति काओ अमचेण मम रत्तिं करुससालं अल्लीणो अच्छति / तत्थ तेण साहुणा पढिओ पढमो सिलोगो-'आधावसी पधावसी, ममं चावि णिक्खसी। लक्खितो ते मया भावो, जवं पत्थेसि गद्दभा" ||1|| रत्ता नायं चेति जामो धुवं अतिसेसी एस साधू / तओ वितिओ पढिओ- "इओ गया इओ गता, मगिजंतीण दीसइ। अहमेयं विजाणामि अगडे छूढा अडोलिया॥२॥" | तं पिणेण परिगय जहा-नामयं एतेण तओततितो पढिओ-“सुकुमालग ! भद्दलग, रतिं हिंडणसीलग। भयं ते णस्थि मंडूला, दीहपुट्ठाउ ते भय"||३सताहे जाणति एस अमचोममंचेवमारेउकामो कओ मम पितरो ताहे ओसंते भोए परिव्वइत्ता पुणो ते चेव पेच्छतिएस अमच्चो मम मारेउकामेण वंजत्तं करेति / ताहे राया अमच्चस्स सीस छेत्तुं साधुस्स उवगंतु सव्वं कहेति-खामेइ य" अथ श्लोकत्रयस्याक्षरार्थः-आईषत् आभिमुख्येन वा धावसि प्रकर्षेण पृष्ठतो धावसि मामपि च निरीक्षसे, लक्षितस्ते मया भावोऽभिप्रायो यथायवधान्यचरितं प्रार्थयति भो गईभ ! द्वितीतीयपक्षे यवनामानं राजानं मारयितुं भो गर्दभनृपते ! प्रार्थयतीति प्रथमश्लोकः / / 1 / / इतो गता 2 मृग्यमाणा न दृश्यते अहमेतद्विजानामि अगड़े भूमिगृहे गर्तायां चाक्षिप्ता अडोलिका उंदोयिका नृपतिदुहिला, वा द्वितीय श्लोकः / एष कस्य राज्ञस्त्रशरसौकुमार्यभावात् सुकुमारक ! इत्यामन्त्रणं (भद्दलग त्ति) भद्राकृते ! रात्रौ हिण्डनशील! मूषकस्य दिवा मानुषावलोकनचकिततया। राज्ञस्तु वीरचर्यया रात्रौ पर्यटनशीलत्वात्। भयं ते तव नास्ति मन्मूलात्मन्निमित्तात्। किन्तु दीर्घपृष्ठात् एकत्र सात् अपरत्र अमात्यात्। (ते) तव भयमिति। तृतीयश्लोकः / ततः स राजर्षिश्चिन्तयतिसिक्खियव्वं मणूसेणं, अवि जारिसतारिसं। पेच्छ मुद्धसिलोगेहिं, जीवियं परिरक्खियं / / शिक्षितव्य मनुष्येण अपि यादृशतादृशम्। पश्य मुग्धैरपि श्लोकैर्जीवितं परिरक्षितम् / / 1 / / तथापुव्वविराहियसचिवे, सामत्थणरत्तिआगमो गुणना। नाउम्मि सचिवधायण-खामणगमणं गुरुसगासे।। पूर्व विराधितो यः सचिवस्तस्य राज्ञा सह (सामत्थण) पर्यालोचनं ततस्तयोः रात्रौ तत्रागमस्तस्य च राजर्षेस्तदानीं पूर्वपठितश्लोकत्रयस्य गुणना, ततो ज्ञातोऽस्म्यहं नूनमतिशयज्ञानी मदीयः पिता कुतो वैष महात्मा पटप्रान्तलग्नतृणवल्लीलयैव राज्यं परित्यज्य भूयस्तदङ्गीकारं कुरुते, तदेष सर्वोऽप्यस्यैवामात्यस्य कूटरचनाप्रपञ्च इति परिभाव्य सचिवघातनं कृत्वा स्वपितुः क्षामणं कृतवान्। ततस्तस्य राजर्षे : अहो भगवन्तो मामनेकेशो भणन्ति स्म / आचार्यादधीष्व सूत्रं परमहमात्मवैरिकतया ना पठियं यदि नामेदृशानामपि मुग्धश्लोकानां पठितानामीदृशं फलमाविरभूत् किं पुनः सर्वज्ञोपज्ञश्रुतस्य भविष्यतीति विचिन्त्य गुरुसकाशे गमनं, ततो मिथ्यादुष्कृतं दत्त्वा सम्यक् पठितुं लग्न इति / बृ०१ उ० जवल न०(जवर) "हरिद्रादौ लः" ||1254 // इति सूत्रेण रस्य लः / प्रा०२ पाद / उदरे, स्थान जववारय पुं०(यववारक) शरावादिरोपिते यवारे, "जववारयवण्णय सधिगादि महारम्भं" पञ्चा०८ विवाधा जवस न०(यवस) यु-असच् घासे, तृणे च / वाच०। गोधूमादिधान्ये, "जवसाणि वा "यवसं गोधूमादिधान्यमिति। आचा०२ श्रु०३अ०२उ०। जवसाग पुं०(यवशाक) यवस्य शाके, "जवसागरलनालं परिमुच्छने च कप्पिय होइ'' संस०नि० जवा स्त्री०(जपा) वनस्पतिविशेषे, ज्ञा०१ श्रु०१ अ०॥ जवासय पुं०(यवासक) वनस्पतिभेदे, प्रज्ञा०१ पद। स्वार्थे कः। वाचा जवासा स्त्री०(यवासा) रक्तपुष्पे वृक्षभेदे, "यवासाकुसुमेइवा' 'प्रज्ञा० / 17 पद। मुण्डासिनीतृणे, वाच०।