SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ जवण 1430- अभिधानराजेन्द्रः - भाग 4 जवराज जवण पुं०(जवन) वेगे, आ०म०प्र०ा शीघ्र, जवनशब्दः शीघ्र-वचनः। आच्छादक (परदा) पटे, वाचा भ०१४ श०१ उ०। वेगवति शीघ्रगे घोटके, वाचा परमोत्कृष्ट- | *यवनिका स्त्री०पुं०(युवन्त्यस्यां) ल्युट डीप कन् अत इत्वम् / वेगपरिणामोपेता जवनाः। आ०म०प्र०ा यवनिकायाम, वाच० "अभिंतरियं जवणियं अच्छावे इत्ता"। *यवन पुं०।म्लेच्छजातिभेदे, सू०प्र०२० पाहु०। प्रवका सूत्र०ा देशभेदे, आभ्यन्तरिकीमास्थानशालाम् अभ्यन्तरभागवर्तिनी यवनिका तद्देशस्थे जने च / वेगे, अधिकवेगवत्यश्वे गोधूमे, गर्जरतृणे, काण्डपटम्" अच्छावेइ ति" आयतां कारयतीति। ज्ञा०१ श्रु०१ अ०/ तुरुष्कजातौ,ययातिशप्तस्यतत्पुत्रस्य तुर्वसोर्यश्ये जातिभेदे च। वेगवति, विशेष त्रिगावाच जवण्ण न०(जवान्न) व्यञ्जनभेदे, सू०प्र०२० पाहु०। स्था०। *यापन न०ा संयमभारोद्वाहिदेहपालने, “यवणट्ठया समुयाणं च निच" जवपाणिय न०(यवपानीय) यवोदके, "जवपाणियं अपेयं" संस०नि०॥ संयमभारोद्वाहिदेहपालनाय / दश०अ०३उ० "जवणट्टाए निसेवए जवमज्झ त्रि०(यवमध्य) यवस्येव मध्यं मध्यभागो यस्य विपुमन्थु' यापनार्थं शरीरनिर्वाहारार्थमिति। उत्त०८अ०॥ लत्वसाधात् तद्यवमध्यम् / यवाकारे, भ०२५ श०३उ०। क०प्र० जवणद्दीवपुं०(यवनद्वीप) यवनानां निवासभूते द्वीपभेदे, आ०चू० १अ०) अष्टाभियूकाभिः परिमिते प्रमाणभेदे च / न०। प्रव० 254 द्वार / ज्योग। जवणा स्त्री०(यापना) शरीरनिहि, उत्त०८अ० यापनाऽपि द्विविधा नं०। यवाकृतिमध्यं यस्य / चान्द्रायणभेदे, प्रथमदिनादापशदशद्रव्यतो भावतश्च / द्रव्यतः शर्कराद्राक्षादिसदौषधैः कायस्य दिनमेकैकग्रासवृद्ध्या तदुत्तरं च अपञ्चदशदिन क्रमेणैकग्रासहान्या समाहितत्वात् / भावतश्च इन्द्रियनोइन्द्रियोपशान्तत्वेन शरीरस्य माससाध्ये व्रते, तस्य मध्यवदिवसानां हि बहुलग्रासवत्त्वेन यवमध्यसमाहितत्वम्। प्रव०२ द्वार। आव०। तुल्यत्वम्। वाचन जवणाणिया स्त्री०(यवनानिका) ब्राझ्या लिपेर्लेख्यविधानभेदे, प्रज्ञा०१ जवमज्झचंदपडिमा स्त्री०(यवमध्यचन्द्रप्रतिमा) यवस्येव मध्यं यस्याः पाद। सा यवमध्या चन्द्र इव कला वृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्रतिमेति जवणालिया स्त्री०(ययनालिका) कन्याचोलके, आ०म०प्र०॥ यवमध्यचन्द्रप्रतिमा। स्था०३ ठा०३उ०। प्रतिमाभेदे, "उवमा जवेण यवनालको नाम कन्याचोलकः / स च मरुमण्डलादिप्रसिद्धः चदेण वा वि जवमज्झचंदपडिमाए'"-जव-मध्यचन्द्रप्रतिमायाम, चरणकरूपेण कन्यापरिधानेन सह सेवितो भवति येन परिधानं न खसति यवेनोपमाचन्द्रेण च यवस्येवमध्ये यस्याः सा यवमध्या चन्द्राकारा प्रतिमा कन्यानां चैष मस्तकप्रदेशेन प्रक्षिप्यते अत एवायमूर्द्धः सरकञ्चुक इति चन्द्रप्रतिमेति व्युत्पत्तेः। व्य०२ उता शुक्लप्रतिपदि एकं कवलमभ्यवहृत्य व्यपदिश्यते / तथा च भाष्यकृत्- "जवनालतो ति भणिनो,तुम्भे ततः प्रतिदिनं कवल-वृद्ध्या पञ्चदश पूर्णमास्याम, कृष्णप्रतिपदि च सरकंचुओ कुमारीए'' आ०म०प्र०ा विशे०। प्रज्ञा० नं० पञ्चदश भुक्त्वा प्रतिदिनमेकहान्या अमावस्यायामेकमेव यस्यां भुङ्क्ते जवणाली स्त्री०(यवनाली) यस्यां नालिकायां यवा उप्यन्ते / तस्याम्, सा यवमध्या चन्द्रप्रतिमेति / स्था०२ ठा०३उ०। "जवणाली णाम जाए णालीए जवा उप्पंते तस्याम् वाविज्ञति सा जवमज्झा स्त्री०(यवमध्या) प्रतिमाभेदे, यवमध्या या यववदनि जवणाली भण्णति" आ०चू०१ अ०१ कवलादिभिराद्यन्तयो_ना मध्ये च वृद्धति / स्था०४ ठा०१उ०। जवणिज त्रि०(यापनीय) वंश्ये, "जत्ता ते भंते ! जवणिज्ज अव्वावाह जवरओ (देशी) जवारे, देखना०३ वर्ग। फासुयविहार" (जवणिज्जं ति) यापनीयं मोक्षाध्वनि गच्छतां प्रयोजक जवराज पुं०(यवराज) अनिलनरेन्द्रसुते स्वनामख्याते राजनि, (वृ०) इन्द्रियादिवश्यतारूपो धर्मः। भ०१ श०१० उ०। कः पुनर्यव इति? आहजवणिजे दुविहे पण्णत्ते / तं जहा-इंदियजवणिज्जे य णोइंदियजवणिज्जे य / से किं तं इंदियजवणिज्जे ? इंदियजवणिजे, यवराजदीहपट्ट-सचिवो पुत्तो य गद्दभो तस्स। जे इमे सोइंदियचक्खिंदियघाणिंदियजिभिंदियफासिंदियाई धुत्ता अहोलिया ग-दभेण छूढा अगमियम्मि।। णिरुदहयाई वासे वर्दृति, सेत्तं इंदियजवणिज्जे / से किं तं पव्वयणं च नरिंदे, पुणरागममडोलि चेडाण। णोइंदियजवणिजे? णो इंदियजवणिजे जं मे कोहमाणमाया- जव पत्थ णं खरस्स उ, उवस्सए परुससालाए।। लोभा वोच्छिण्णा णोउदीरेंति / सेत्तं णोइंदियजवणिज्जे / सेत्तं यवो नाम राजा तस्य दीर्घपृष्ठः सचिवः, गर्दभश्च पुत्रः, दुहिता अडोलिका, जवणिज्जे। सा च गर्दभेन तीव्ररागाध्युपपन्नेन अगमे भूमिगृहे विषयसेवार्थ क्षिप्ता : (इंदियजवणिज ति) इन्द्रियविषयं यापनीयं वश्यत्वमिन्द्रियया- तच ज्ञात्वा वैराग्योत्तरङ्गितमनसो नरेनद्रस्यं प्रव्रजन पुत्रस्नेहाच पनीयम् / एवं नोइन्द्रिययापनीयं नवरं नोशब्दस्य मिश्रवचनत्वादि- तस्योजयिन्यां पुनः पुनरागमनम् अन्यदा च--चेटरूपाणाम् अडोलिकयां न्द्रियैर्मिश्राः। सहार्थत्वाद्वा इन्द्रियाणांसहचरिता नोइन्द्रियाः कषायाः। क्रीडनं खरस्य यवप्रार्थनं ततश्चोपाश्रये पुरुषः कुम्भकारस्तस्य ध०३अधि०। ज्ञा०। प्रा०। शालायामित्यक्षरार्थः। भावार्थः पुनरयम्- "उजेणी नगरी तत्थ अनिलसुओ जवणिया स्त्री०(जवनिका)जवन्त्यस्यांजू-ल्युट्स्वार्थे कन् अत इत्वम्।) यवो नाम राया. तस्स पुत्तो गहभो नाम जुवराया, तरस धूया गद्धभस्स
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy