SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ जल्लपरीसह 1426 - अभिधानराजेन्द्रः - भाग 4 जवणं पान जल्लपरीसह पुं० य(ज)ल्लपरीषह) यल्ल इति मलः स एव परीषहो विशेषसंपन्ने साधौ च / आ०चू०१अ०। ग० आ०म०। स्था०। विशे०। यल्लपरीषहः / अष्टादशे मलपरीषहे,उत्त०६अ० स० जल्लो मलस्तत्परिषहणं च देशतः सर्वतो वा स्नानोद्वर्तनादिवर्जनम् / भ०८ जल्लोसहिपत्त त्रि०(यल्लौषधिप्राप्त) यल्लो मलं, स एवौषधिर्यश०८ उ०प्रव० ल्लौषधिस्ता प्राप्तो यल्लौषधिप्राप्तः / यल्लौषधि लब्धिविशेष प्राप्ते, अथ तृणादिस्पर्शात् शरीरे प्रस्वेदात् रजःस्पन्मिलोपचयः औ०। 'जल्लोसहिपत्तेहिं" प्रश्न०१ सम्ब० द्वार। स्यात् तदा मलपरीषहोऽपि सोढव्यः / अतस्तमाह जव पुं०(जप) जप-अच् / वेदमन्त्रादेरावृत्तौ, असकृदुचारणे, जपकिलिन्नगायमेहावी, पंकेण य रएण वा। स्तद्भाषणं ध्येयसम्मुखीकरण मुनेः इत्युक्ते मन्त्रादिभाषणे च / वाचा धिंसु वा परितावेणं, सायं नो परिदेवए॥३५।। करजापो नन्दावर्तशङ्कावर्तादिरपि बहुफलः / उक्तं च- "करआवत्ते पंच, मेधावी साधुः 'घिसु' ग्रीष्मकाले, वाशब्दात् शरदि अपि परितापेन मंगला साहुपडिमसंखाए। णव वारा आवत्तइ, छलंतितंनो पिसायाई / ' गाढोष्मणा पडून प्रस्वेदात् आर्दीभूतमलेन। अथवा-रजसा आर्द्रमलेन बन्धनादिकष्ट तु विपरीतशङ्खावर्तादिनाऽक्षरैः पदैर्वा विपरीतनमस्कार परिशुष्य काठिन्यं प्राप्तेन धूल्या वा क्लिन्नगात्रः सन् बाधितशरीरः सन् लक्षादि जपेत् / सद्यः क्लेशनाशः स्यात् / यद्यपि मुख्यवृत्त्या निर्जरायै (सात) सुखेन परिदेवेत मला पहारात् सुखं न वाञ्छेत् सातार्थ विलाप एव सम्यग दृशां गणनमुचितं तथापि तत्तद्रव्यक्षेत्रकालभावसामग्रीन कुर्यादित्यर्थः / / 35|| वशेनैहिकाद्यर्थमपि स्मरणं कदाचिदुपकारीति शास्त्रे उपदिष्ट दृश्यते। तदा किं कुर्यादिति? आह यतो योगशास्त्रं-''पीतं स्तम्भेऽरुणं वश्ये, क्षोभणे विद्रुमप्रभम् / कृष्णं विद्वेषणे ध्यायेत्, कर्मधाते शशिप्रभम् / / 1 / / " इति। करजापाद्यशक्तस्तु वेइज्ज निजरापेही, आरियं धम्ममगुत्तरं / रत्नरुद्राक्षादिजपमालया स्वहृदयसमश्रेणिस्थया परिधानवस्त्रजाव सरीरभेउ त्ति, जल्लं कारण धारए॥३६।। चरणादावलगन्त्या मेर्वनुलङ्घनादिविधिना जपेत्। निर्जरापेक्षी कर्मक्षयमीप्सुः साधुस्तावत्कायेन जल्लं धारयेत् देहेन यतःमल धारयेत्। पुनः मलपरीषहं (वेइज्ज) वेदयेत् सहेत तावत्कथं यावत "अमुल्यग्रेण यज्जप्त, यजप्तं मेरुलङ्घने। शरीरस्य पातः स्यात्। साधुः कीदृशः सन् ? आर्य श्रुतचारित्ररूपं धर्म प्रपन्नः सन् इत्यध्याहारः। कीदृशं धर्मम् ? अनुत्तरं सर्वोत्कृष्टम् // 36|| व्यग्रचित्तेन यज्जप्त, तत्प्रायोऽल्पफलं भवेत्।।१।। उत्त०२० संकुलाद्विजने भव्यः, सशब्दान् मौनवान् शुभः। जल्लपेडा स्त्री०(जल्लप्रेक्षा) जल्ला वस्त्राखेलकाराः स्तोत्रपाठका मौनजान मानसः श्रेष्ठो, जापः श्लाघ्यः परः परः" // 2 // इत्यपरे, तेषा प्रेक्षा जल्लप्रेक्षा / जल्लप्रेक्षणे, जी०३ प्रतिका श्रीपादलिप्तसूरिकृतप्रतिष्ठापद्धतावप्युक्तम्-जापः त्रिविधो माजल्लमल पुं०(यल्लमल) याति च लगति चेति जल्लः / पृषोदरा नसोपांशुभाष्यभेदात् / तत्र मानसो मनोमात्रवृत्तिनिवृत्तः / स्वसंवेद्यः। दित्वान्निष्पत्तिः / स चासौ मलश्च यल्लमलः / यल्लरूपे मले, उपाशुस्तुपरैर श्रूयमाणोऽन्तःसंजल्परूपः / यस्तु परैः श्रूयते स भाष्यः / "जल्लमलकलंकसेयरयदोसवज्जियसरीरनिरुवलेवा" / तं०औ०। अयं यथाक्रममुत्तममध्यमाधमसिद्धिषु शान्तिपु-ट्यभिचारादिरूपासु जल्लमलपंकिय त्रि०(यल्लमलपङ्कित) बहुमलस्निग्धाङ्गे,जल्लमल नियोज्यः। मानसस्य यत्नसाध्यत्वात्। भाष्यस्याधमसिद्धिफलत्वात्। पंकिआण विलावन्नसिरीओ जहा सि देहे णं''।जल्लमलपङ्कितानामपि उपांशोः साधारणत्वादिति।ध०२ अधिका बहुमलस्निग्धाङ्गानामपीति भावः / पं०व० 3 द्वार। "जल्लो कमढीभूतो *यव पुं०। यु-अच्- स्वनामख्याते शूकधान्यभेदे "वसन्ते सर्वशस्यानां मलो उव्वट्टितो फिडत्ति पंकिता णाम जलमल्लेन ग्रस्ता इति"। जायते पत्रशातनम् / मोदमानाश्च तिष्ठन्ति, यवाः कणिशनि०चू०१उ01 शालिनः / / 1 / / " वाच०। ज०। यवा हयप्रिया इति / जं० 2 वक्षः। जल्लिय न०(जल्लक) शरीरमले, (जल्लियं ति) आर्षत्वात् जल्लो ओषधिभेदे, प्रज्ञा०१ पद / आचा०) यवैरङ्गुष्ठम ध्यस्थैर्विद्यामलः / उत्त०२४ अग ख्यातिविभूतयः / शुक्लपक्षे तथा जन्म, दक्षिणाङ्गुष्ठगैश्च तै" / / कल्प०१ *यल्लित त्रि० / यानलगनधर्मोपेतमलयुक्ते, भ०६ श०३उ०। क्षण। यूकाष्टकमिते परिमाणभेदे च / 'परमाणू तसरेणू, रहरेणू अग्गयं च जल्लेस त्रि०( यल्लेश्य) यस्याः लेश्यायाः संबन्धिनि द्रव्यादौ, बालस्स / / लिक्खा जूया य यवो, अट्टगुणविवड्डिया कमसो / / 1 / / " "जल्ले साई दव्वाई परियाइत्ता कालं करेइ तल्ले से सु स्था०८टा०ा ज्यो० नं०। प्रव०। उववजई" या लेश्या येषां द्रव्याणांतानि यल्लेश्यानियस्या लेश्यायाः यापि या० णिच्- "यापेजवः 11814/50 / / इति प्राकृतसूत्रेण संबन्धिनीत्यर्थः। भ०३श०४उ० यातेय॑न्तस्य 'जव' इत्यादेशो वा भवति। 'जवइ जावेइ / प्रा०४ पाद। जल्लोसहि स्त्री० (जल्लौषधि) जल्लो मलः कर्णवदननासिका / जवओ (देशी) जवाड्दुरे, देना०३ वर्ग। नयनजितासमुद्भवः शरीरसमुद्भवश्च / स एवौषधिर्यस्यासौ यत्प्रभावती जवजव पुं०(यवयव) यवविशेषे, भ०६ श०६उ०। बृ०ा जंग। स्था०| जल्लः सर्वरोगापहारकः सुरभिश्च भवति स जल्लौषधिः / लब्धिभेदे, / आचा। प्रव० 266 द्वार / लब्धिलब्धिमतोरभेदोपचारात् / यल्लौषधिलब्धि- | जवणं (देशी) हलशिखायाम, देना०३ वर्ग।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy