________________ जलहि 1428 - अभिधानराजेन्द्रः - भाग 4 जल्ल तोयधिप्रभृतयोऽप्यत्र / चक्षुःसंख्यायाम, संख्याभेदे, वाच०। पञ बहुजलयरजीवखयकारी" प्रव०६ द्वार! शङ्कर्जलधिरन्त्यं मध्य परार्द्ध च / कल्प०८ क्षण। जलिंत त्रि०(ज्वालयत्) दीपयति, महा०७ अ० जलाबण न०(ज्वालन) उद्दीपने, "जलणजलावणविदसणे हिं" जलिय त्रि०(ज्वलित) ज्वल-क्त–दग्धे, दीप्ते, उज्ज्वले, भास्वरे च। (जलावणं ति) स्वतः परतो वाऽग्नेरुद्दीपनमिति। प्रश्न०१ आश्र0 द्वार। वाच०। ज्वालाकुले, सूत्र०१ श्रु०५ अ०१उ० प्र०। "पक्खंदे जलिय जलाभिसे यक ढिणगाय पुं०(जलाभिषेककठिनगात्र) वानप्रस्थ जोयं''ज्वलितं ज्वालामालाकुलं मुर्मुरादिरूपम्। दश०२ अ०। उत्त) तापसभेदे,ये अस्नात्वा न भुञ्जते स्नानाद्वा पाण्डुरीभूतगात्राः 'इति "जलियहुआसणो वि व तेजसा जलंते' प्रश्र०५ सम्ब० द्वार। वृद्धाः / भ०११ श०१उ०। निका जलियचुडिली स्त्री०(ज्वलितचुडिली) प्रदीप्ततृणपूलिकायाम्, जलाभिसेयक ढिणगायभूय पुं०(जलाभिषेककठिनगात्रभूत) वान "जलियचुडिलीविव अमुचमाणमहणसीलाओ" (जलिय चुडिलीवित्र प्रस्थतापसभेदे, / "जलाभिसेयकठिणगत्ता'' क्वचित "जलाभिसेय- / त्ति) प्रदीप्ततृणपूलिकेव दहनशीला ज्वलनस्वभावा इति। तं०। कविणगायभूय' 'त्ति। दृश्यते तत्र जलाभिषेक कठिनं गात्रं भूताः प्राप्ता ये | जलूया स्त्री०(जलौकस्) जलमोको वसतिरस्याः / जलजे दोते तथा। भ०११ श०१ उ०ा नि०। न्द्रियजीवविशेषे, अणु०३ वर्ग। जलौका जलजो द्वीन्द्रियजीवविशे थे। जलासय पुं०(जलाशय) सरःप्रभृतौ जलस्थाने, (प्रज्ञा०) भ०१३ श०६ उ०। जलौकसो दुष्टरक्ताऽकर्षिण्यः। उत्त०३६ अ आवक बादरापकायिकानां स्थानमधिकृत्य प्रज्ञा०। जी०। बृ० आव०आचा०। दश०। आ०म०। नि०चूछ। खचरपञ्चेन्द्रियतिर्यग्योनिकचर्मपक्षिभेदे, जी०१ प्रति०प्रज्ञा अगडेसु तलाएसु सरेसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु *जलूका स्त्री० / जलूकेति अनेषणाप्रवृत्तदायकस्य मृदुभावनिवाविलपंतियासु उज्झरेसु णिज्झरेसु चिल्ललेसु पल्ललेसु रणार्थसूचकत्वात्। द्रुमपुष्पिकाध्ययने, दश०१ अ० वेप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलठ्ठाणेसु जलोयर न०(जलोदर) जलप्रधानमुदरं यस्मात् 5 व०ा उदराम यरोगभेदे,वाच०। "पृथक् समस्तैरपि चानिलाद्यैः, प्लीहोदरं बह्मगुद जलभूमिआसु। तथैव / आगन्तुकं सप्तममष्टमं तु, जलोदरं वेति भवन्ति तानि // 1 // " किम्बहुना सर्वेष्वेव जलाशयेषु एतदेव व्याचष्टेजलस्थानेषु / प्रज्ञा०२ आचा०१ श्रु०६ अ०१उ०) पद / जी जलोयारि(न्) पुं०(जलोदरिन्) उदररोगविशेषवति, वाच०। वातराज्ञा अन्येन वा ईश्वरेण कूपतडागसत्रदानाद्युद्यतेन पुण्य पित्तादिसमुत्थमष्टधोदरं तदस्यास्त्युदरी तत्र जलोदर्यसाध्यः शेषाः सद्भाव पृष्टमुर्मुक्षुभिर्यद्विधेयं तदर्शयितुमाह स्थविरोत्थिताः साध्या इति। आचा०१ श्रु०६ अ०१उ०। दुहुओ वि ते ण भासंति, अत्थि वा नत्थि वा पुणो। जलोयरिणी स्त्री०(जलोदरिणी) कपिलसुतस्य कल्पस्य स्वनामआयं रयस्स हेचाणं, निव्वाणं पाउणंति ते॥२१।। ख्यातायां भार्यायाम्, आ०का यदि अस्ति पुण्यमित्येवमूचुस्ततोऽनन्तानां सत्त्वानां सूक्ष्मबादराणां जलोया पुं०(जलौकस्)'जलूया' शब्दार्थे , अणु०३ वर्ग। सर्वदा प्राणत्याग एव स्यात् / प्रीणनमात्रं तु पुनः स्वल्पानां जल्ल पुं०(यल्ल) याति च लगति चेति यल्लः / रजोमात्रे, संथा०म० स्वल्पकालीयमतोऽस्तीति न वक्तव्यम् / नास्ति भुण्यमित्येवंप्रति औ०। शरीरादिमले, स०२२ समाध० प्रश्न०। जं०। विशे०। स्था०। षेधेऽपि तदर्थनामन्तरायः स्यात्, इत्यतो द्विधाष्यस्ति नास्ति वा आव०। यल्लो मलविशेष इति / प्रश्न०५ सम्ब० द्वार / यल्लः पुण्यमित्येवं ते मुमुक्षवः साधवः पुनर्न भाषन्ते। किं तु-पृष्टैस्सद्भिर्मोन शरीवस्त्रादिकमलम् / स०२२ समा यल्लो मलः कर्णवदननासिसमाश्रयणीयम् / निर्बन्धे कस्माकं द्विचत्वारिंशद्दोषवर्जित आहारः कानयनजिह्वासमुत्थः शरीरसंभवश्च / भव०७ द्वार। कल्पते / एवंविधविषये मुमुक्षूणामधिकार एव नास्तीति / उक्तं च *जल्ल पुं० / देहप्रभवपड़े.दर्श०३ तत्त्व / जल्लोऽस्थिरो मालि"सत्यवप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्रकाम, व्युच्छिन्नाशेषतृष्णाः न्यहेतुरिति / ज्ञा०१ श्रु०१३ अ०) जल्लः शुष्कः प्रस्वेद इति। सूत्र०१ प्रमुदितमनसः प्राणिसार्था भवन्ति / शोषं नीते जलौघे दिनकरी श्रु०३ अ०१उला यातिचलगति चेति जल्लः। पृषोदरादित्वान्निष्पत्तिः / करणैर्यान्त्यनन्ता विनाशं, तेनोदासीनभाव व्रजति मुनिगणः स्वल्पप्रयत्नापनेयः / जी०३ प्रतिक्षा तं०। औ०। जल्लं कठिनतापन्न कूपवादिकार्ये / / 1 / / " तदेवनुभयथाऽपि भाषिते रजसः कर्मण आयो मलमिति। उत्त०३ अ०। जल्लो नाम मलः कठिनीभूत इति / दशा०७ लाभो भवतीत्यतस्तं चायं रजसो मौनेनानवद्यभाषणेन वा हित्वा त्यव अ० "जल्लो उ होइ कमठं'' निचू० 3 उ०।''जल्लो कमटीभूतो" त्वा तेऽनवद्यभाषिणो निर्वाणं मोक्षं प्राप्नुवन्ति इति / सूत्र०१ श्रु०११ नि०चू०१ उ०। 'मलथिग्गलं जल्लो भणति'' नि०चू० 330 / अन वरत्राखेलके, राज्ञः स्तोत्रपाठके च / जल्लाः वरनाखेलका राज्ञः / जलासयसोस पुं०(जलाशयशोष) जलाशयानां सरः प्रभृतीनां शोषणम्। स्तोत्रपाठका इत्यन्ये / ज्ञा०१ श्रु०१ अ०। औ०। अनु०। कल्पका जीवा सरः प्रभृतीनां शोषणे, तच कर्मादानम्। यदुक्तम्-"सरदहतलायसोसो, दशा० ज० प्रश्नाराण म्लेच्छभेदे च। प्रश्न०१ आश्र० द्वार।