________________ जलयर 1427- अभिधानराजेन्द्रः - भाग 4 जलहि 1 / 177 / इति यलुकि जलअरः' तदभावे जलयरो' जलचरश्वा प्रा०१ से किं तं जलयरीओ ? जलयरीओ पंचविधाओ पाद / ते च पश्शेन्द्रियतिर्यग्योनिकाच जलचरपञ्चेन्द्रियतिर्यग्योनिकाः पण्णत्ताओ / तं जहा-मच्छीओ०जाव सुंसुमारीओ / सेत्तं (प्रज्ञा०) जलयरीओ।। जी०२ प्रति से किं तं जलयरपंचिंदियतिरिक्खजोणिया? जलयरपंचिं- जलयामलगंधिय पुं०(जलजामलगन्धिक) जलजानामिवजलदियतिरिक्खजोणिया पंचविहा पण्णत्ता, तं जहा-मच्छा जकुसुमानामिव मलो न तु कुद्रव्यसम्मिश्रो यो गन्धः स विद्यते येषां ते कच्छभा (हा) गाहा मगरा सुंसुमारा। जलजामलगन्धिकाः / तेषु, 'अतोऽनेक स्वरात्" / / 72 / 6 / / अथ के ते जलचरपञ्चेन्द्रियतिर्यग्योनिकाः? सूरिराह-जलचरप-- इतीकप्रत्ययः / पबैकगन्धिनी, जी०३ प्रतिकाराला क्षेन्द्रियतिर्यग्यो निकाः पशविधाः प्रज्ञप्ताः / तदेव पशविधत्वं जलरक्खस पुं०(जलराक्षस) पञ्चमे राक्षसभेदे, प्रज्ञा०१ पद। तद्यथेत्यादिनोपदर्शयति-मत्स्याः कच्छपाः सूत्रे पकारस्य भकार: जलमरण न०(जलरमण) जलक्रीडायाम, ज्ञा०१श्रु०१३अ०। प्राकृतत्वात् / ग्राहाः मकराः शिशुमाराः प्राकृतत्वात् सूत्रे 'सुंसुमारा'' जलरुह पुं०(जलरुह) जले रुहन्तीति जलरुहाः। उदकावकपन कादिके इति पाटः। (प्रज्ञा०) वनस्पतिकायभेदे, जी०१ प्रति०। भ०। जलरुहा उदका–वकपनजे यावन्ने तहप्पगारा ते समासओ दुविहा पण्णत्ता। तं जहा- कशैवलकलम्बुकापावककशेरुकोत्पलपद्मकुमुदनलिनपुण्डरीकादयः / संमुच्छिमा य गब्भववंतिया य, तत्थ णं जे ते सम्मुच्छिमा ते आचा०१ श्रु०१अ०५उ०। सव्ये णपुंसगा तत्थ णं जे ते गब्भवक्कं तिया, ते तिविहा पण्णत्ता। से किं त जलरुहा? जलरुहा अणेगविहा पण्णत्ता। तं जहा-- तं जहा-इत्थी पुरिसा णपुंसगा। उदए अवए पणए सेवाले कलंवुया हठे कसेरुया कत्थभाणी तेजलचरपश्चेन्द्रियतिर्यग्योनिकाः समासतः संक्षेपेण द्विविधाः प्रज्ञप्ताः / उप्पले पउमे कुमुदे णलिणे सुभए सुगंधिए पौंडरीए महापोंडरीए संमूर्छिमाश्च गर्भव्युत्क्रान्तिकाश्च / 'मूर्जा' मोहसमुच्छ्रा-ययोः / अस्मात् सयवत्ते सहस्सवत्ते कल्हारे कोकणदे अरविंदे तामरसे भिसे संपूर्वत्सम्मूर्छन संमूर्छः "अकर्तरि च कारके संज्ञायाम् // 3 / 3 / 16 / / त्ति समुणाले पोक्खले पोक्खलछिलए,जे यावण्णे तहप्पगारा। इति (पाणि०) भावे घञ्प्रत्ययः। गर्भोपपातव्यतिरेकेण एवमेव सेत्तं जलरुहा / / प्रज्ञा०१ पद।। प्राणिनामुत्पाद इति भावः / तेन निर्वृत्ताः संमूर्छिमाः "भवादिमः | जलरूव पुं०(जलरूप) उदधिकुमारेन्द्रस्य जलकान्तस्य स्वनाम-ख्याते // 6 / 4 / 21 / / " इति इमप्रत्ययः। गर्भे व्युत्क्रान्तिरुत्पत्तिर्येषा, व्युत द्वितीये लोकपाले भ०३ श०८उ०। क्रान्तिशब्दोऽत्रोत्पत्तिवाची / तथा पूर्वाचार्यप्रसिद्धेः / यदि वागर्भात जललिल्लिर न०(जललिल्लिर) जलोत्पन्ने वस्तुभेदे, "जलगर्भावासात व्युत्क्रान्तिनिष्क्रमणं येषां ते गर्भव्युत्क्रान्तिकाः, "शेषाद् लिल्लिरचिरनिवसियं" दर्श०१ तत्त्व। वा' 17 / 3 / 17 / / इति कप् समासान्तः / चशब्दौ प्रत्येक जलवासि(न्) पुं०(जलवासिन्) परतीर्थिक तापसभेदे, 'जलवासिणी स्वगतानेकभेदसूचकौ / तत्र ये ते संमूर्छिमास्ते सर्वे नपुंसकाः त्ति" ये जलनिमग्ना एवासते। भ०११ श०६ उ०। नि०ा औ०। संमूर्छिमभावस्य नपुंसकत्वाविनाभावित्वात्, ये तुगर्भव्युत्क्रान्तिकास्ते जलविच्छुय पुं०(जलवृश्चिक) चतुरिन्द्रियजीवभेदे, प्रज्ञा०१पदा त्रिविधाः प्रज्ञप्ताः। तद्यथा-स्त्रियः पुरुषाः नपुंसकाः एतेषां चोभयेषामपि जलवीरिय पुं०(जलवीर्य) चतुरिन्द्रियजीवभेदे, जी०१ प्रति शरीरावगाहनादिषु यचिन्तनं यच गर्भव्युत्क्रान्तिकाना स्त्रीपुनपुसकानां परस्परमल्पबहुत्वचिन्तनं तज्जीवाभिगमटीकायां कृतमिति ततोऽवधार्यम्। ऋषभस्वानिः सप्तमे तद्वंश्ये नृपे, स्था०८ ठा० आवा एतेसि णं एवमाइयाणं जलयरपंचिंदियतिरिक्खजोणियाणं जलवुवुअ न०(जलवुवुद) जलस्य गोलाकारे विकारभेदे, याचा पञ्जत्तापजत्ताणं अद्धतेरस जाइकुलकोडिजोणिप्पमुहसयसह ___ "विसयसुहं जलवुव्वुअसमाणं' औ०। स्सा भवंतीति अक्खायं / सेत्तं जलयरपंचिंदिय तिरिक्खजो जलसिद्धि स्त्री०(जलसिद्धि) जलावगाहनात् सिद्धौ, ''मुसंवयं ते णिया। जलसिद्धिमाहु'" जलावगाहनात् सिद्धिमाहुस्ते मृषा वदन्तीति। सूत्र०१ 'एतेसि णं' इत्यादि / एतेषामेवमादिकानामुपदर्शितप्रकारादीनां श्रु०७ अot जलचरपञ्चेन्द्रियतिर्यग्योनिकानां पर्याप्तापर्याप्तानां सर्व संख्येया | जलसूग न०(जलशूक) जलस्य शूकमग्रम् / शैवाले, वाच०। इन्द्रस्य द्धत्रयोदशजातिकुलकोटीनां योनिप्रमुखाणि योनिप्रवाहानि शत- | जलक्रान्तस्य स्वनामख्याते द्वितीये लोकपाले, स्था० 4 ठा०१ उ०॥ सहस्राणि भवन्तीत्याख्यातं भगवद्भिस्तीर्थकरैः / उपसंहारमाह--"सेत्त" जलसोयवाइ(न्) पुं०(जलशौचवादिन) परतीर्थिकभेदे, "जलसोयंजे इत्यादि / तदेवमुक्ता जलचरपञ्चेन्द्रियतिर्यग्योनिकाः / प्रज्ञा०१ पद / अ इच्छति'' ये चान्ये जलशौचमिच्छन्ति भागवतादयस्ते स०। उत्त०। जी०। औ०। आचा। सूत्रका स्था०। जलचराः जलजीवाः। सर्वेऽप्यप्राशुकाहारभोजित्वात् कुशीला इति। सूत्र०१ श्रु०७ अ० कल्प०३क्षण। जलहर पुं०(जलधर) महामेघे, कल्प०२ क्षण / वाच०। कोन जलयरी स्त्री०(जलचरी) जलचरतिर्यग्योनिस्त्रियाम्, (जी०) जलहि पुं०(जलधि) जलानि धीयन्तेऽव / धा०किला समुद्रे,