________________ जल 1426 - अभिधानराजेन्द्रः - भाग 4 जलयर तृषितो मोहमायाति, मोहात् प्राणान् विमुञ्चति। वा वैश्वानरस्य ज्वलने, प्रकाशकरणाय दीपप्रबोधने, प्रश्र०३ सम्ब० तस्माजलमवश्यं हि,दातव्यं भेषजैः समम्॥३॥" वाच०। द्वार। ज्ञानादिगुणोद्भासने, प्रव० 148 द्वार। णिचू०। भरमीकरणेच ज्वल धा। दीप्तौ, चलने च / भ्वा० / पर०अक०सेट् / ज्वलति / ग०२ अधिन अज्वालीत् / घटा०।ज्वलयति। ज्वलाला ज्वलः-ज्वालः। "जज्वाल जलणप्पवेस न०(ज्वलनप्रवेश) बालमरणभेदे, नि०चू०११ उ०म० लोकस्थितये स राजा' "जागर्ति लोको ज्वलति प्रदीपः,सखीगणः जलणसिह पुं०(ज्वलनशिख) सुरभिपुरवास्तव्ये स्वनामख्याते बाहर पश्यति कौतुकेन / मुहूर्तमानं कुरु नाथ ! धैर्य , बुभुक्षितः किं द्विकरण शुभमतेः पितरि, दर्श०२ तत्त्व। भुङ्क्ते // 1 // " उदादिपूर्वकस्य तत्तदुपसर्गद्योत्यार्थयुक्तदीप्तौ,वाचा जलणसिहर पुं०(ज्वलनशिखर) वैतादयगिरेर्दक्षिणे शिवमन्दरे का 'ज्वल' दीप्तौ / वा अच्। दीप्तिविशिष्टे. न०। वाच०। देदीप्यमाने,सूत्र०१ | स्वनामख्याते, राज्ञि, उत्त०१३अ०। श्रु०५ अ०१उ०। रा० जलणसिहा स्वी०(ज्वलनशिखा) स्वनामख्यातायां पाटलिपुत्रनगरव. जलंत त्रि०(ज्वलत) देदीप्यमाने,सूत्र०१ श्रु०२अ०। स्था०। उत्त०।। स्तव्यहुताशनब्राह्मणभार्यायाम, आव०४ अ०। आ०५०। दर्श ज्वाला मुञ्चति, उत्त०११ अ०। महा०। जाज्वल्यमाने, उत्त०१६ अ०। विजयपुरनगरवास्तव्यरुद्रसोमद्विजभार्यायां च। सङ्घा०। आoकc कल्प जलदचरण पुं०(जलदचरण) जलदमवष्टभ्याप् कायिकजीवपीडजलकंत पुं०(जलकान्त) मणिविशेषे, उत्त०३६ अ०। प्रज्ञा० सूत्र | मजनयति, प्रव०१८ द्वार। आ०म०ा उदधिकुमाराणां दक्षिणेन्द्रे, भ०३ श०८ उ०। स्था०। प्रज्ञा० / जलदिट्ठि स्वी०(जलदृष्टि) द्वि०ब०। उदकस्य विषये लोचनप्रस:स०। जलकान्तेन्द्रस्य तृतीये लोकपाले, स्था०४ ठा०१उ०। लक्षणयोर्मिलितयोरर्थयोः, आव०३ अ०॥ जलकिट्ट न०(जलकिट्ट) असा मले, रा०। जलपक्खंदण न०(जलप्रस्कन्दन) बालमरणभेदे नि०चू० ११उन जलकीडा स्त्री०(जलक्रीडा) तडागजलयन्त्रादिषु मजनोन्मजन- जलपूया स्त्री०(जलपूजा) प्रतिदिन त्रिसन्ध्यमपि पवित्रगलितउ शृङ्गि काच्छोटनादिरूपाया क्रीडायाम, ध०२ अधि०। देहशुद्धावपि लभृतभाजनानां जिनपुरतो ढौकने, कर्पूरपूरसगोशीर्षघुसृणसाजलेनाभिरतौ, भ०११ श०६उ०। रसरससुरभिसम्मिश्रपवित्रजलभृतककनककलशैर्जलमजने च। दर्शक जलकीला स्त्री०(जलक्रीडा) जलकीडा' शब्दार्थ , भ०११ श०६ उ०। / तत्त्व। जलग पुं०(ज्वलक) वैश्वानरे, पिं०। जलप्पभ पुं०(जलप्रभ) उदधिकुमाराणां स्वनामख्याते उत्तरेन्द्रे, स्थाः जलगय पुं०(जलगत) पूतरकादिवसेषु, शेवालादिवनस्पतिकायिकेषु ठा०३३०। भला जलकान्तेन्द्रस्य स्वनामख्याते चतुर्थे लोकपाटे. जीवेषु, प्रश्न०१ आश्र० द्वार। स्था०४ ठा०१३० भ०। जलचक्कवाल न०(जलचक्रवाल) तोयमण्डले, प्रश्न०३ आश्र० द्वार। जलप्पवेस पुं०(जलप्रवेश) जले प्रविश्य म्रियते। बालमरणभेदे, स्थाः जलचार पुं०(जलचार) नावादिना संचरणे, आचा०२ श्रु०५ अ०१उ०। ठा०४३०। भ०ा नि०चू। जलचारण पुं०(जलचारण) जलपरिणामकु शलेषु, जलमुपेत्य जलभूमिआ खी०(जलभूमिका) जलाधारभूमौ, प्रज्ञा०२ पद। वापीनिम्नगासमुद्रादिष्वप् कायिकजीवानविराधयत्सु, जले भूमाविव जलमग्ग पुं०(जलमार्ग) नावादिगम्ये पथि, सूत्र०२ श्रु०१ अ०। जलस्य पादोत्क्षेपकुशकेषु, ग०२ अधिक। तद्वाहस्य मार्गप्रणाल्याम्, वाचा जलचारिया स्त्री०(जलचारिका) चतुरिन्द्रियजीवभेदे, प्रज्ञा०१ पद। जलमज्जण न०(जलमज्जन) जलेन देहशुद्धिमात्रे, भ०११ 206301 जलजलित त्रि०(जाज्वल्यमान) देदीप्यमाने, कल्प०२क्षण। जलमंडूअ पुं०(जलमण्डूक) कुडुण्डुभे जलव्याले, नि०चू०१304 जलट्ठाण न०(जलस्थान) जलाशयेषु, प्रज्ञा०२ पद। जलमय त्रि०(जलमय) अप्कायिकेषु जीवेषु, प्रश्न०१ आ०० द्वार। जलण त्रि०(ज्वलन) ज्वल-ताच्छील्यादौ युच्। दीप्तिशीले, वाचला अग्नौ, जलमाला वी०(जलमाला) प्रचुरजले.सूत्र०२ श्रु०१अ०। सूत्र०१ श्रु०३ अ०२उ०। आव०। वैश्वानरे, आ०म०। आत्मानं चारित्रं जलमूअ पुं०(जलमूक) मूकभेदे, आव०४ अ०। गाधा नि० चू० वा ज्वालयति दहतीति ज्वलनः / क्रोधे, सूत्र०१ श्रु०१अ०४३०| जलय न०(जलज) सहस्रपत्रादिषु, प्रज्ञा०१ पद / आ०। म०। रा०॥ पाटलिपुत्रे हुताशनब्राह्मणभार्यायां ज्वलनशिखायां जाते स्वनामख्याते | जलयर पुं०(जलचर) जले चरति पर्यट तीति जलचरः पुत्रे, आ०चू०४ अ०आवला आ०कला चित्रकवृक्षे च। पुं०। वाच०। भावे ''आधाराद्' / / 5 / 1 / 137 / / इत्यधिकारे / 'चरेष्ट:" ल्युट / अग्रेरुद्दीपने, प्रश्न०१ आश्र० द्वार। शैत्यापनोदनाय शोधनार्थं / // 5 / 1 / 138 // इति टप्रत्ययः।"कगचजतदपयवां प्रायो लुक्" // 6