________________ जयाणंद 1425 - अभिधानराजेन्द्रः - भाग 4 जल जयाणंद पुं०(जयानन्द) विवुधप्रभसूरिशिष्ये, "हरिभद्रमित्रो ह्यभवत, सूरिः पुनरेव मानदेवगुरुः / विवुधप्रभश्च सूरिः, तस्मात्सूरिर्जयानन्दः / ग०४अधि०। सोमतिलकसूरिशिष्ये च। तथाहितेषा तयो विनेयाः, तत्र श्रीचन्द्रशेखरः प्रथमः। सूरिजयानन्दोऽन्य-स्तृतीयका देवसुन्दरा गुरवः। श्रीसामतिलकसूरे-स्तएव पट्टाम्बरादित्याः। ग०४अधि०। जर धा(ज) जरायाम, दिवा०पर०अक०सेट् / वाच० "ऋवर्णस्यारः" ||14|234|| इति प्राकृतसूत्रेण ऋकारस्यारादेशः। 'जरइ' जीर्यते / प्रा०४ पाद। *जर पुं० ज्दृ०भावे अप। जराया, विनाशन च / वाचा *ज्वर पुं० / ज्वर-भावे-घञ्। स्वनामख्याते रोगभेदे, वाच० / विपा०। ज्ञा० जरदुमार पुं०(जराकुमार) श्रीकृष्णज्येष्ठभातरि, ग०२ अधि। जरग त्रि० (जरत्क) जीर्णे , "जरग्गओवाणहे त्ति वा'' जरत्का जरती जीर्णेत्यर्थः सा चासौ उपानच जरत्कोपानत्। अणु०३ वर्ग। जरग्गव पुं०(जरगव) कर्म०टच् / वाचा जीर्णबलीवर्दे,बृ० १उ०। सूत्र०। "जरग पाए जरद्वपादः / अणु०३ वर्ग01 जरठ त्रि०(जरठ) ज़-वा-अठ-कर्कशे , कठिने, पाण्डुनृपे, पुं०ा जीर्णे, त्रिका जरायाम्, "नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदा-नलग्रन्थयः " अयमतिजस्ठा प्रकामगुर्वी परिणते च / "जरठकम-लकन्दच्छेदगौरैर्मयूखैः'। वाच! "निद्भूय जरटपंडुपत्ता" वृत्तिः-निर्धूतानि अपनीतानि जरठानि पाण्डुपत्राणि येभ्यस्ते निर्धूतजर-ठपाण्डुपत्राः / राला सौग जरपागपुं० (जरापाक) षष्टिवर्षपर्याय सप्ततिवर्षजन्मके मानुषे, व्य०७उ०। जरय न० (ज्वरक) गावलीगतमहानरकविशेषे, स्था०६ ठा०। जरयमज्झए०(जरकमध्य) उत्तरदिगावलीगतमहानरकविशेषे, स्था०६ टा० जरयावत्त न०(जरकावर्त) पश्चिमदिगावलीगतमहानरकविशेष, स्था०६ ठा जरयावसिट्ठ न०(जरकावशिष्ट) दक्षिणदिगावलीगतमहानरकवि-शेषे, स्था०६ टा जरलछिओ (देशी) ग्रामीणे, देवना० 3 वर्ग। जरलविओ (देशी) ग्रामीणे, देखना०३ वर्ग। जरसमण न०(ज्वरशमन) ज्वरापहारे, "जरसमणाई रयणा, अण्णायगुणा वि ते समिति जहा" वृत्तिः-ज्वरशमनादीनि ज्वरापहारप्रभृतानि आदिशब्दाच्छूलशमनादिग्रहो रत्नानिमाणिक्यान्यज्ञातगुणान्यपि रोगिभिरविदितज्वरादिशमनसामान्यपि न केवलं ज्ञातगुणान्येव तावत् ज्वरादिरोगान् शमयन्ति विनाशय-न्ति। पञ्चा०४ पं०सू०। प्रज्ञा०ा लाद्वा०। सू०प्र०ा वृद्धत्वे, संथाला तथा स्था०। उत्त०। जीवानां जराशोकादिको धर्मःजीवाणं भंते ! किं जरा सोगे ? गोयमा ! जीवाणं जरा वि सोगे वि / से केणटेणं भंते !०जाव सोगे वि? गोयमा ! जेणं जीवा सारीरवेदणं वेदें ति / तेसिणं जीवाणं जरा, जेणं जीवा माणसं वेदणं वेदेति तेसि णं जीवाणं सोगे। से तेणढेणं जाव सोगे वि एवं णेरइयाण वि / एवं०जाव थणियकुमाराणं / पुढविकाइयाणं भंते ! जरासोगे ? गोयमा ! पुढविकाइयाणं जरा, णो सोगे / सेकेणतुणं० जाव णो सोगे ? गोयमा ! पुढवीकाइयाणं सारीरं वेदणं वेदें ति। णो माणसं वेदणं वेदेति / से तेण?णं ०जावणो सोगे। एवं जाव चरिंदियाणं,सेसं जहा जीवाणं०जाव वेमाणियाणं / सेवं भंते ! भंते ! त्तिजाव पजुवासइ। (जर त्ति) 'ज' वयोहानौ इति वचनात् / जरणं जरा वयोहानिः शारीरदुःखस्वरूपा वा इयमतो यदन्यदपि शारीर दुःखं तदनयोपलक्षितम्, ततश्च जीवानां किं जरा भवति / (सोगे त्ति) शोचनं शोको दैन्यमुपलक्षणत्वादेव चास्य सकलमानसदुःखपरिग्रहस्ततश्च उतशोको भवतीति। चतुर्विशति दण्डकेच येषां शरीरं तेषां जरा,येषां तु मनोऽप्यस्ति तेषामुभयमिति / भ०१६ श०२उ०। जराभिभूतविग्रहा जघन्यतरामवस्थामनुभवन्ति / जरणपरिणामे, “अङ्गेष्वेव जरां यातु यत्त्वयोपकृत मम' हा०२१ अष्ट। जरासंध पुं०(जरासंध) स्वनामख्याते राजनि, श्रीहेमनेमिचरित्रे कृष्णजरासन्धयुद्धाधिकारे जरामोचनशझे श्वरपार्श्वनाथनयनाधिकारः कथं नोक्तः सोऽधिकारः शास्त्रीयो नवेति प्रश्ने, उत्तरम्तीर्थकल्पादौ सोऽधिकारोऽस्तीति शास्त्रीय एवेति / 230 प्र०ा सेन०३ उल्ला०। पाण्डवचरित्रे जरासन्धसत्कहिरण्यनाभसेनानी भीमेन हतो हैमायनेमिचरितादौ चानादृष्टिसेनान्याहत इति कथं मिलतीत प्रश्ने, उत्तरम् अत्रापि मतान्तरमदसेय मिति। 62 प्र० सेन०१उल्ला०/ जल धा०(जल) आच्छादने, चुतरा०उभ०सक०सेट् / जालयति / अजीजलत् / तीक्ष्णीभवने, जीवनोपयोगिक्रियायां च / अक० भ्वा० पर० सेट् / जलति। अजालीत् / जजाल। जेलतुः / ज्वलादि। जलः जालः / वाचला जल। अलच्-त्रि०ावाच०। "लोलः" / / 4 / 308|| इति लस्य लः पैशाच्याम् / डस्य लो वा / प्रा०४ पाद / जडे, वाच०। उदके, सूत्र०१ श्रु०५ अ०२उ०। पानीये,उत्त० 35 अ०1 जलकान्तेन्द्रस्य प्रथमे लोकपाले, स्था०४ ठा०१उ० भ० अप्कायजीवे, कर्म०४कर्म०। प्रश्न। ह्रीवेरे गन्धद्रव्ये, ज्योतिषोक्ते लग्नावधिके चतुर्थस्थाने, पूर्वाषाढानक्षत्रे च। न०। "तदङ्ग निष्पन्दजलेन लोचने'' ''जलाभिलाषी जलमाददा-नाम्" "न तज्जलं यन्न सुचारु पङ्कजम् " तृषिताय रोगिणेऽपि जलं देयम्। तथा च'पानीयं प्राणिनां प्राणा-स्तदायत्तं हि जीवनम् / तस्मात्सर्वास्ववस्थासु, न क्वचिद्वारि वार्यते।।१।। अन्नेनापि विना जन्तुः, प्राणान् धारयते चिरम्। तोयाभावे पिपासातः,क्षणात् प्राणैर्वियुज्यते / / 2 / / विवश जरा स्त्री०(जरा)ज-अड्-गुणः / वाच०। 'जू' वयोहानौ इति वचनात्। जरणं जरा / वयोहानौ, भ०१६ श०२ उ०। आ०म० उत्त०ा आवा