________________ जयणा 1424 - अभिधानराजेन्द्रः - भाग 4 जयाइच अव्वत्थओ महंतो, सव्वो सो धम्महेउत्ति" // 53 // जयसंध पु०(जयसन्ध) पुण्डरीकनृपस्यामात्ये, "जयसंधो अमचो" सा यतनेह जिनभवनादौ परिणतजलदलविशुद्धिरूपे च भवति।। आ०चू०४अ०॥ प्राशुकग्रहणेन अर्थतया यद्यपि महोत्सवप्रापितवासो धर्महेतु: जयसंधि पु०(जयसन्धि) पुण्डरीकनृपस्यामात्ये, 'जयसंधिणा स्थाननियोगादिति / प्रतिका अमचेण" आव०४ अ० जयना स्त्री० / जयनशीलायाम्, "जयणाए गइए' / वृत्तिः- शेषगति- जयसद्द पुं०(जयशब्द) जयसूचकः शब्दः / शाक०त०। जय ध्वनी, उद् जयनशीलया। कल्प०२क्षण। घुष्टनैकजयशब्दविराधितायाम्, वाच०। 'मंगलजयसद्दकयालोए'' जयणाजुत्त त्रि०(यतनायुक्त) यतनोपेते, नि०चू०१उ०। मंगलाय जयशब्दः कृतो जने नालोके यस्य स तथा / आग जयणाम पु०(जयनामन) जयाऽभिधाने एकादशे चक्रवर्तिनि, स्था०१० "जयसद्दग्धोसएणं" जयेतिशब्दस्य य उद्घोषः उद्घोषण तेन मिश्री ठा०ा आवा यः स तथा तेन। भ०६श०३३उ० जयणावरणिज्ज न०(यतनावरणीय) चारित्रविशेषवीर्यान्तरायलक्षणे | जयसिंह पुं०(जयसिंह) दक्षिणमथुरोद्भवे, अन्निकापुत्रमातामहे वणिग्भेदे, कर्मणि, भ०६ श०३१ उ०॥ दर्श०४ तत्त्व / ती०। जयतिलगसूरि पुं०(जयतिलकसूरि) तपागच्छीये रत्नसिंहसू रिशिष्ये, | जयसिंहदेव पुं०(जयसिंहदेव) सिद्धराजोपाये चौलुक्यवंशोद्भवे तेनच मलयसुन्दरीचरित्रं तथा सुलसाचरित्रं च निर्ममे। जै०इ०। गुर्जरनृपे, ती०५ कल्प: जीवा०। जयदेव पुं०(जयदेव) ऋषभदेवस्वामिनश्चतुरशीतितमे पुत्र, कल्प०७ जयसिंहसूरि पुं०(जयसिंहसूरि) सर्वदेवसूरिशिष्ये, दर्श०५ तत्व / क्षण। प्रश्नवाहनकूले हर्षपुरीयगच्छसंजाते अनुयोगद्वारसूत्रवृत्तिकृच्छ्रीजयदेववागरण न०(जयदेवव्याकरण) जयदेवकृतव्याकरणे, कल्प०१ मद्धेमचन्द्राचार्य गुर्व भयदेवसूरेगुरो, अनु०। अन्योऽप्ये तन्नामा क्षण। अचलगच्छीय आर्यरक्षितसुरेः शिष्यो धर्मघोषसूरेर्गुरुरासीत्। अस्य च जयदेवसूरि पुं०(जयदेवसूरि) भक्तामरकर्तुमानतुङ्ग सूरेः पट्टवर्तिनो पिता वाहडनामा नाघीनाम्नी च माता कोङ्कणदेशे सोपारकनगरेऽयं वीरसूरेः शिष्ये, ग०४अधिक। विक्रमसंवत् 1176 वर्षे जातः,सं०११६० वर्षेऽयं दीक्षितः, सं०१११२ जयद्दह पुं०(जयद्रथ) सिन्धुदेशाधिपवृद्धक्षेत्रसते राजभेदे, स च / वर्षे सूरिपदं, प्राप्तः स० 1256 वर्षे (80 वयसि) स्वर्गमगमत्। जै०३० धृतराष्ट्रकन्या दुःशल्यामुपयेमे / स च सौवीरदेशाधिपः "जयद्रथो नाम | जयसिरि स्त्री०(जयश्री) विजयलक्ष्म्याम, आ०म०प्र० यदि श्रुतस्ते, सौवीरराजस्सुभगे स एषः / " वाच०। गंगेनविदुरघोण- | जयसुंदरी न०(जयसुन्दरी) कृतमङ्गलापुरीयधनश्रेष्ठिसुतायाम्। जयद्दह" ज्ञा०१ श्रु०१६अ। ''कयमंगलापुरीए, धणसिद्विसुया उ वालविहवाऽऽसी / जयसुंदरि त्ति जयपुर न०(जयपुर) नगरविशेषे, यत्र किल धर्मरुचिमुनिर्भालादा-हृत्य तीसे, भत्तिजुया भायरा पंच / / 1 / / " सड्याला भिक्षादातुमुद्यतां वसुमती निवारितवान्। दर्श०३ तत्त्व। वर्तमानकाल- जयसे हर पुं०(जयशेखर) अञ्चलगच्छीयमहेन्द्रसूरिशिष्ये, स च वर्तिनि मरुधरमण्डलशृङ्गारे स्वनामाख्याते रम्यनगरे च। पिं०। विक्रमसंवत् 1436 विद्यमान असीत् / उपदेशचिन्तमाणिप्रबोधजयप्पपुं०(यतात्मन्) ध्यानैकनिषण्णे, आ०म०वि०) चिन्तामणि जैनकुमारसंभवधम्भिल्लचरित्रादीनां काव्यानां कर्ताऽभवत्। जयप्पभ पुं०(जयप्रभ) प्रवचनसारोद्धारविषमपदटीकाकरणे उदयप्रभसूरेः जै००। साहाय्यकारके आचार्य , जै०इ०। जयसोमसूरि पुं०(जयसोमसूरि) स्वनामके प्रमोदमाणिक्यसूरिगुरौ, जयमंगला स्त्री०(जयमङ्गला) मदनवल्लभकथानक प्रसिद्धायां अयमाचार्यः विक्रमसंवत् 1657 आसीत् / विचाररत्नसंग्रहनामानं च राजकुमार्याम्, दर्श०३तत्त्व। ग्रन्थं चकार। जै००। जयमाण त्रि०(यतमान) क्रियायां यत्नपरे, दश०६अ०१3०। ओघा | जया स्त्री०(जया) वासुपूज्यजिनमातरि, प्रव०११ द्वार / आव०॥ संयमानुष्ठाने परि समन्तान्मूलोत्तरगुणेषु उद्यम कुर्वति, सूत्र०१ श्रु०६ अ०/ तृतीयाऽष्टमीत्रयोदशीरूपासु तिथिषु, सू०प्र०१० पाहु० जी०। द०प० आचाof संविग्ने, व्य०१3०। "जतमाणा तत्थ तिहा, नाणत्था चं०प्र०। मघवन्नाम्नः स्तृतीयचक्रवर्तिनः स्थीरत्ने, सा पार्श्वजिनाधिदसणचरित्ते।" आ०म०प्र०) छात्रीदेवीविशेषे, ती०६ कल्प। जयन्तीवृक्षे, रोगजयात्तस्यास्तथात्वम्। जयराम पुं०(जयराम) शत्रुजयसिद्धे मुनिभेदे, 'जयरामादिराज र्षि- वाचा सा च गुच्छाकारा, तथाहि-गुच्छास्तुवृन्ताकीकासीजयाऽऽद्धकोटित्रयमिहागमत् / ती०१कल्प। कीतुलसीकुस्तुम्भरीपिप्पलीनीलादयः / आचा०१ श्रु०११०५उ०। जयवल्लइ पुं०(जयवल्लभ) नृपभेदे, "जलयसुंदरं नाम नयरं, तत्थ | हरीतक्याम्, विजयायाम्, "भंग' इति नाम्ना लोके ख्यातायाम् / जयवल्लहो राया, कतिकंदलो से भारिया, दुहिया लीलालया'' दर्श०१ नीलदूर्वायाम्, अग्निमन्थवृक्षे, पताकाभेदे,वाचा तत्त्व०॥ जयाइच्च पुं०(जयादित्य) पाणिनिव्याकरणे काशिकाकरणे वाम*जगद्वल्लभ त्रि०। सर्वजनप्रिये च। दर्श०१ तत्त्व। नाचार्यस्य साहाय्यकारिणि, जै०इo।