________________ जयण 1423 - अभिधानराजेन्द्रः - भाग 4 जयणा अजयं चिट्ठमाणो य, पाणभूयाइँ हिंसइ। बंधई पावयं कम्म, तं से हो इ कडुयं फलं // 2 // अजयं आसमाणो अ, पाणभूयाइँ हिंसइ। बंधई पावयं कम्म, तं से हॉइ कडअं फलं // 3 // अजयं सयमाणो अ, पाणभूयाइँ हिंसइ। बंधई पावयं कम्म, तं से होइ कडुयं फलं ||4|| अजयं भुंजमाणो अ, पाणभूयाइँ हिंसइ। बंधई पावयं कम्म, तं से हो इ कडुअं फलं / / 5 / / अजयं भासमाणो अ, पाणभूया. हिंसइ। बंधई पावयं कम्म, तं से हों इ कडुअं फलं / / 6 / / अयतं चरन्नयतमनुपदेशेनासूत्राज्ञया इति। क्रियाविशेषणमेतत्, चरन् गच्छन् / तुरेवकारार्थः / अयतमेव चरन् ईर्थासमितिमुल्लङ्घ्य न त्वन्यथा, किमित्याह-प्राणिभूतानि हिनस्ति। प्राणिनो द्वीन्द्रियादयः, भूतान्येकेन्द्रियाः तानि हिनस्ति, प्रमादानाभोगाभ्यां व्यापादयतीति भावः। तानि च हिंसन् बध्नाति पापं कर्म अकुशलपरिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि, तत् (से) भवति कटुकफलम्, तत् पापं कर्म 'से' तस्यायतचारिणो भवति / कटुकफलमित्यनुस्वारोऽलाक्षाणिकः / अशुभफलं भवति मोहादिहेतुतया विपाकदारुणमित्यर्थः / / 1 / / एवमयतं तिष्ठन् ऊर्ध्वस्थानेनासमाहितो हस्तपादादि विक्षिपन् शेषं पूर्ववत्॥२।। एम-यतम् आसीनो निषण्णतया अनुपयुक्तः सन् आकुञ्चनादिभावेन, शेष पूर्ववत् / / 3 / / एवमयतं स्वपन्नसमाहितो दिवा प्रकामशय्या-दिना, शेष पूर्ववत् // 4 / / एवमयतं भुजानो निष्प्रयोजनं प्रणीतं काकशृगालभक्षितादिना, शेषं पूर्ववत् / / 5 / / एवमयतं भाषमाणो गृहस्वभाषया निष्ठुरमन्तरभाषादिना, शेषं पूर्ववत्॥६॥ कहं चरे कह चिट्टे, कहमासे कहं सए। कहं भुजंतों भासंतो, पावं कम्मं न बंधइ / / 7 / / अत्राह-यद्येवं पापकर्मबन्धस्ततः "कहं चरे'' इत्यादि / कथं केन प्रकारेण चरेत? कथं तिष्ठेत् ? कथमासीत? कथं स्वपेत? कथ भुञ्जानः? कथं भाषमाणः? पापं कर्म न बध्नाति इति / / 7 / / जयं चरे जयं चिट्टे, जयमासे जयं सए। जयं भुजतो भासंतो, पावं कम्मं न बंधइ / / 8 / / आचार्य आह-"जयं चरे'' इत्यादि / यतं चरेत् / सूत्रोपदेशेनेसमितः!यत तिष्ठत समाहितो हस्तपादाद्यविक्षेपेण, यतमासीत, उपयुक्त आकुञ्चनाद्यक रणेन, यतं स्वपेत् समाहितो रात्री प्रकामशय्यादिपरिहारेण, यतं भुजानः सप्रयोजनमप्रणीतं प्रतरसिंहभक्षितादिना, एवं यतं भाषमाणः साधुभाषया मृदु कालप्राप्तं च / पाप कर्म क्लिष्टमकुशलानुबन्धि ज्ञानावरणीयादि न बध्नाति नादत्ते। निराश्रयत्वात् विहितानुष्ठानपरत्वादिति / / 8|| दश०४०। जयणा स्त्री०(यतना) यत्ने, नि०चू०१उ०। स्वशक्त्याअकल्पपरिहारे, आ०चू०६अ०। पृथिव्यादिष्वारम्भपरिहाररूपे यत्ने, दश०४ अ० अष्टादशानां शीलाङ्ग सहस्राणां संपूर्णानाम् अखण्डिताविराधिताना यावजीवमहर्निशमनुसमयं धरणरूपायां कृत्स्नायां संयमक्रियायाम, महा०२धूल। उपयुक्तस्ययुगमात्रदृष्टत्वे च / आचा०२ श्रु०३अ०१उ०) यतना च चतुर्विधा तथाहिदव्वओ खित्तओ चेव, कालओ भावओ तहा। जयणा चउव्विहा वुत्ता, तं मे कित्तयतो सुण // 6 // दव्वओ चक्खुसा पेहे, जुगमित्तं च खित्तओ। कालओ जावरीएज्जा,उवउत्ते य भावओ ||7|| यतनेतिद्वारं बुभूर्भुराह- "दव्वओ' इत्यादि। सुगममेव, नवरं तामिति चतुर्विधयतनां मे कीर्तयतः समयक् प्ररूपाऽभिधानद्वारेण, संशब्दयतः शृण्वाकर्णय शिष्येति गम्यते / यथा प्रतिज्ञातमेवाह-द्रव्यत इति / जीवादिकं द्रव्यमाश्रित्येय यतना, यच्चक्षुषां दृष्ट्या प्रेक्षतावलोकययेत्, प्रक्रमाजीवादिकं द्रव्यमवलोक्य च / संयमात्मविराधनापरिहारेण गच्छेदिति भावः / युगमात्रं च चतुर्हस्तप्रमाणप्रस्तावात् क्षेत्रं प्रेक्षेत, इयं क्षेत्रतो यतना। कालतो यतना यावत् (रीएज त्ति) रीयते यावन्तं कालं पर्यटन्ति तावत् कालमभिगम्यते उपयुक्तश्च / भावतो दत्तावधानो यत् रीयते, इयं भावमङ्गी कृत्य यतना। उत्त०२४ अ०। मुनिना हि श्वासोच्छासावपि यतनया कार्यों। तदेवाह-"जेसि सोत्तूण उस्सासं, नीसासंवाऽणुजाणिणं तमविजयणाए न सव्वहा अजयणाएऊससंतस कओ धम्मो कोतवो' / महा०६०। श्रावकेणापि यतनया प्रवर्तितव्यमित्याह-यतनां विना प्रवृत्तौ च सर्वत्रानर्थदण्ड एव, अतः सद्यतनया सर्वव्यापारेषु सर्वशक्त्या श्रावकेण यतनायां यतनीयम्। ध०२अधि० जिन भवनकरणेऽपि यतना विध्यङ्गमेवेत्याह-यतनाऽपि जिनभवनकरणविध्यङ्ग मेव अयतनावतो हि कुशलक्रियासु प्रवर्तमानस्यापि प्रभूतसत्त्वसंघातसंभवेन कुशलाशयात्सम्यग् धर्मो नःभवति यतः''यत्नं विना धर्मविधावपीह, प्रवर्तमानोऽसुमता विघातम्। करोति यस्माच ततो विधेयो, धर्मात्मना सर्वपदेषु यत्नः // 1 / / दर्श०१ तत्त्व / उक्तं च सैद्धान्तिकैः"जयणेह धम्मजणणी, जयणा धम्मस्स पालणी चेव / तवबुद्विकरी जयणा, एगंतसुहावहा जयणा / / 50|| यतनेह धर्मजननी ततः प्रसूतेः, यतना धर्मस्य पालनी चैव प्रसूतरक्षणात् / तपोवृद्धिकारिणी यतना इत्थं तच्छुद्धेः, एकान्तसुखावहा सर्वतो द्रव्यादिति गाथार्थः // 50 // जयणाए वट्टमाणो, जीवो सम्मत्तनाणचरणाणं। सद्धावोहासेवण-भावेणाराहगो भणिओ॥५१।। यतनायां वर्तमानो जीवः परमार्थे सम्यक्त्वज्ञानचरणानां त्रयाणामपि श्रद्धावोधासेवनाभावेन हेतुनाऽऽराधको भणितस्तथा प्रवृत्ते रिति गाथार्थः / / 51 // एसाय होइ णियमा, न यहियदोसणिवारिणी जेण। तेण पवित्तिपहाणा, विष्णेया बुद्धिमंतेणं / / 12 / / एषा न भवति नियमात् येनाधिकदोषनिवारणी इयम् नानुबन्धे-न। तेन प्रवृत्तिप्रधाना तत्वत्तो विज्ञेया बुद्धिमता सत्त्वेन / / 52 / / सा इह परिणयजलदल-विसुद्धरूवाओ होइ विण्णेया।