________________ जयघोस 1422 - अभिधानराजेन्द्रः - भाग 4 जयण एवंगुणसमायुक्ताः ये द्विजोत्तमाः ब्राह्मणश्रेष्ठाः भवन्ति। ते ब्राह्मणोत्तमाः परमात्मानम् अपि उद्धर्तुं समर्था भवन्ति / / 35 / / एवं तु संसए छिन्ने, विजयधोसे य माहणे। समुदाय तयं तं तु, जयघोसं महामुणिं / / 36 / / ततस्तदनन्तरं विजयघोषो ब्राह्मणः जयघोष महामुनि उवा च इदं वचनम्- उदाह कथयति इति संबन्धः किं कृत्वा ? तं मुनि जयघोषं / समादाय सम्यक् उपलक्ष्य ज्ञात्वा, व सति (एवं) पूर्वोक्त–प्रकारेण विजयघोषस्य शंसये छिन्ने सति॥३६॥ तुट्ठो य विजयघोसे, इणमुदाहु कयं जली। माहणत्तं जहाभूयं, सुट्ठ मे उवदंसियं / / 37 / / विजयघोषस्तुष्ट इदं वचनंजयघोषमुनये आह-कीदृशो विजयघोषः? कृताञ्जलिः, हे मुने ! मे मम ब्राह्मणत्वं यथाभूतं यथा स्वरूपं सुष्ट सम्यगुपदर्शितम्॥३७॥ तुब्भे जइया जन्नाणं, तुभं वेयविओ विऊ / जोइसंगविओ तुब्भे, तुब्भे धम्माण पारगा॥३८|| किं वचनम्? आह-हे महामुने ! (तुब्भे इति) यूयं यज्ञाना यष्टारः, यूयं वेदविदः वेदवित्सु विदो ज्ञातारो वेदविदाम्बराः यूयम् एव / पुन!यम् एव ज्योतिषाङ्ग विदः / यूयम् एव धर्माणां पारगाः धर्माचारपारगाः // 38 // तुब्भे समत्था उद्धत्तुं,परं अप्पाणमेव य। तमणुग्गहं करे अम्हं, भिक्खेणं भिक्खुउत्तमाः !||36 / / पुनर्हे महामुने ! यूयं परं पुनः आत्मानं समुद्धर्तु संसारात् निस्तारयितु समर्थाः / (तं इति) तस्मात् कारणात् भो भिक्षुत्तमाः ! साधुश्रेष्ठाः ! भिक्षया भिक्षाग्रहेण अस्माकम् अनुग्रहं यूयं कुरुथ // 36 // ण कजं मज्झ भिक्खेणं, खिप्पं निक्खम सूदिया। मा भमिहिसि भयावट्टे,घोरे संसारसागरे॥४०॥ तदा जयघोषमुनिराह-हे द्विज ! मम भिक्षया कार्य नास्ति / त्वं क्षिप्रं शीघ्र क्षमस्व दीक्षा गृहाण / हे द्विज ! घोरे भीषणे संसारसागरे भ्रमसि मिथ्यात्वेन त्वं संसारसमुद्रे भ्रमिष्यसि / तस्मान्मिथ्यात्वं त्यज, जैनी दीक्षा गृहाणेति भावः / कथं भूते संसारसमुद्रे ? भयावर्ते सप्तभयजलभ्रमयुक्ते / / 4 / / उवलेवो होइ भोगेसु, अभोगी नोवलिप्पइ। भोगी भमई संसारे, अभोगी विप्पमुच्चई // 41 // हे विजयघोष ! भोगेषु भुज्यमानेषु सत्सु उपलेपः कर्मोपचयरूपो बन्धः स्यात् / अभोगी भोगानाम् अभोक्ता, कर्मणा न उपलिप्यते / पुनर्भोगी भोगानां भोक्ता, संसारे भ्रमति। अभोगी भोगानाम् अभोक्ता, कर्मलेपाद् विमुच्यते // 41 // कर्मलेपे दृष्टान्तमाहउल्लो सुक्को य दो छूढा, गोलया मट्टिया मया। दो वि आवडिया कुड्डे, जो उल्लो सोऽत्थ लग्गइ // 42 // / उल्ल आर्द्रः, च पुनः शुष्कः, एतौ द्वौ मृत्तिकामयौ गोलको कुड्ये भित्तौ / उच्छढी आक्षिप्तौ तत्र आपतितौ भित्तौ आस्फालितौ सन्तो। अत्र द्वयोः मृत्तिकामयगोलकयोर्मध्ये य उल्लः आज़े, मृद्गोलकः स कुको लगति।।४।। एवं लग्गति दुम्मेहा, जे नरा कामलालसा। विरत्ता उन लग्गति, जहा से सुक्कगोलए॥४३|| (एवं) अमुना प्रकारेण आर्द्रमृत्तिकागोलकदृष्टान्तेन दुर्मेधसो दुष्टबुद्धयो ये नराः कामलालसाः भोगेषु लम्पटाः (लग्गति) संसारे आसक्ताः भवन्ति / तु पुनः विरक्ताः कामभोगेभ्यो विमुखनराः (न लग्गति) संसारासक्ता न भवन्ति / यथा शुष्को मृद्रोलको भित्तौ न लगति // 43 // एवं से विजयघोसे, जयघोसस्स अंतिए। अणगारस्स निक्खंत्तो, धम्मं सोचा अणुत्तरं / / 44 / / (एवं) अमुनाप्रकारेण स विजयघोषो ब्राह्मणो जयघोषस्य अनगा-रस्य अन्तिके समीपे निष्क्रान्तो दीक्षां प्राप्तः / किं कृत्वा? अनुक्तर धर्म श्रुत्वा // 44 // खवित्ता पुव्वकम्माई, संजमेण तवेण य। जयघोसविजयघोसा, सिद्धि पत्ता अणुत्तरं ॥४५॥ति वेमि जयघोषविजयघोषौ उभावपि अनुत्तरा प्रधानां गतिं सिद्धि प्राप्तौ / किं कृत्वा ? संयमेन, च पुनस्तपसा पूर्वकर्माणि, क्षपयित्वा / इति अहं ब्रवीमि। सुधर्मास्वामी जम्बूस्वामिनं प्राह // 15 // उत्त०२५ अ०) जयचंद पुं०(जयचन्द्र) सोमसुन्दरसूरिशिष्यपञ्चकमध्ये द्वितीये शिष्ये, ग०४अधि०। अनेन, विक्रमसंवत् 1506 प्रतिक्रमणविधिनामा ग्रन्थो विरचितः। जै०इ०। जयजयसद्द पु०(जयजयशब्द) जयजयारवे, औ०। जयजयारव पुं०(जयजयारव) जयजयेत्याशीर्वादशब्दे, "जय जय नंदा जय जय भद्दा जय जय खचियवरवसहा' वृत्तिः-संभ्रमे द्विवचनम्। इह च दीर्घत्वं प्राकृतत्वात्। अथवा-जयत्वं जगन्नन्द! भुवनसमृद्धिकारक एवं जगद्भद्र ! जगत् कल्याणकर ! औ०। "जय जय णंदा धम्मेणं जय जय गंदा तवेण'' वृत्तिः-जय जयेत्याशीर्वचनं भक्तिसंभ्रमे च द्विवचन नन्द वर्द्धस्व धर्मेण एवं तपसाऽपि। अथवा-जय जय विपक्षं, केन धर्मण इह नन्देत्येवमक्षरघटना कार्या। भ०६श०३३उ०। जयट्ठभासि(ण) पुं०(जयार्थभाषिन) यथैवात्मनो जयो भवति तथैवाविद्यमानमप्यर्थं भाषते तच्छीलः जयार्थभाषी। येन केन प्रकारेणासदर्थभाषणेनाप्यात्मनोजयमिच्छतिजने, सूत्र०१ श्रु०१३ अ०॥ जयण न०(यजन) यागे, गायत्र्यादिपाठपूर्वक विप्राणां संध्या र्चनरूपायां पूजायाम्, अनु०। अभयस्य दाने च,प्रश्न०१ सम्ब० द्वार / हयसंनाहे,दे०ना०३वर्ग। *यतन न० / प्राणिरक्षणे, प्रश्न०१ सम्ब० द्वार। प्राप्तेषु योगेषु उद्यमकरणे, (अणु०) "जयणघडणजोगचरितं"वृत्तिः-यतनं प्राप्तेषु योगेषु उद्यमकरणं घटनं चाप्राप्तानां तेषां प्राप्त्यर्थ यत्नः यतनघटनप्रधाना योगाः संयमव्यापारा मनःप्रभृतयो वा चारित्रे तत्तथा। अणु०३ वर्ग। अजयं चरमाणो अ, पाण भूयाइँ हिंसइ। बंधई पावयं कम्म, तं से होइकडुअं फलं / / 1 / /