________________ दवियकप्प 2460- अभिधानराजेन्द्रः - भाग 4 दवियकप्प कह उग्गमेउ कह वा, सज्झायं कुणतु हिंडतो?|| जो णिक्खमणपवेसे, कालो भणितो उ वासउदुबद्धे / दुचउक्कं उदुबद्धे, विहारों हेडंतगिम्हेसु / / णवमो वासावासे, एसो कप्पो जिणेहिँ पन्नत्तो। एयस्स संखमाणं, वोच्छामि अहं समासेणं / / दोहि सया चत्ताला, उदुबद्धे एत्तिओ विहारे तु। वासासू पण्णासा, पणगं पणगं हु सति सीयट्ठा / / पुरपच्छिममज्झाणं, सव्वेसिं एस कालछेदो तु। णिचं हिंडतेणं, विराहितो होति सो नियमा।। तम्हा खलु उप्पत्ती, ण एसियव्वा तु तेसि दव्वाणं / जस्सट्ठा निप्फन्नं, तं गंतुं एसते मतिमं / / अतिबहुयदुल्लभट्ठा, णातुं दव्वकुलदेसभावे य। पुच्छति सुद्धमसुद्धं, ताहे गहणं अगहणं वा / / अहवा पुट्ठो भणेजा, समप्पाहिकयं व अहव निक्खित्तं / पच्छित्तं वा वि भवे, तत्थ तु दारा इमे हों ति॥ समणे समणी सावय, साविय संबंधि इडिमामाए। रायातु णिक्खेये, वेया णिक्खेवयं कुजा।। दमए दूभग भटे, समणच्छण्हे वाय तेणे य। ण य णाम ण वत्तव्यं, पुढे रुटे जहा वयणं / / एतेसिं दाराणं, विभास भणिता जहा च कप्पम्मि। सव्वे च निरवसेसा, णायव्वा सव्वदव्वेसु।। जं पुण जत्था इण्हं, दव्वे खेत्ते य होज काले य। तेहिं का पुच्छा तू, जह उजेणीऍ मंडेसु / / एमेव माहमासे, किसराए संखडीऍ का पुच्छा? ठिइ तिण्हेव कुलम्मी, बहुए दव्वम्मि का पुच्छा?| तम्हा तु गहणकाले, मूलगुणे चेव उत्तरगुणे य। सो होज्जा दव्वस्स तु, ण मूलओ तस्स उप्पत्ती।। कीते पाडिच्चे छिज्जए य णिप्फत्तिए य निप्फण्हे। कजं णिप्फत्तिमयं, समाणिते होति निप्फण्हं / / कंडिनकीताऽऽदीया, तंदुलमादी तु होञ्ज समट्ठा। णिप्फत्ती सा तु भवे, आयट्ठायासु निप्फन्नं / / तं होति कप्पणिजं, जं पुण समणट्ट होज णिप्फण्णं / तं तु न कप्पति एत्थं, च चोयए चोदओ इणमो।। णिप्फत्तिओ य णिप्फ-न्नओ य गहणं तु होज समणस्स। णिप्फत्तिओ य सुद्धे, कहं णु णिप्फण्णए सोही? एवं गवेसियव्वं, तं एगट्ठाणगं परिचत्तं। भण्णति अफासुदव्वेण चेव गहणं तु साहूणं / / तो तेणं साहूणं, किं कजं होति तु गविटेणं। अन्नं पि य एगकुले, ण हु आकरो सव्वदव्वाणं / / तित्तकडुयमादियाणं, सव्वदव्वाण संभवेगकुले। ताणि तु गवेसमाणे, हाणी सव्वेव णाणादी। तम्हा पप्पं परिहर, अपप्प चिय वज्जतो वि वञ्जति हु। अप्पप्पं सातो, विवजति ण तं च साहेति॥ णिप्फत्ती समणट्ठा, समणट्ठा चेव डातु णिप्फण्णं / गहितं होज जयंतेण तत्थ सोही कहं होति ? || एवमवि अप्पमत्तो, उवउत्तो उज्जयं गवसंतो। सुद्धो जइ चावण्णो, खमओ इव सो असढभावो / / जो पुण मुक्कधुराओ, णिरुज्जमो जइ वि सो उ णाऽऽवण्णो। तह वि य आवण्णो चिय, आहाकम्मं परिणाउ व्व / / एयस्स साहणटुं, अहवा अण्णं पि भण्णए एत्थ। कारगसुत्तं इणमो, तमहं वोच्छं समासेणं / / एगम्मि वितिय' तयम्मि जे अत्थकुसलजिणदिट्ठा। एतेसु जुत्तजोगी, विहरंतो अहाउयं सुज्झे / / अंगग्गहणं पढम, आयारो तस्स वितियसुयखंधे। तस्स वि वीयज्झयणे, उद्देसे तस्स ततियम्मि। जइ सुत्तं खलु सेयड-वस्सेणं होज्ज सुलभे उ। अहवा वी तइ एत्ती, अज्झयणम्मी तइजम्मी / / तस्स वि तइउद्देसे, आदीसुत्तम्मि जं समक्खायं / जदि संकमो असुद्धो, ताहे जयणाएँ जुत्तो उ।। देसूणं पि हु कोडिं, अत्यंतो सो वि सुज्झती णियमा। तम्हा विसुद्धभावो, सुज्झति णियमा जिणमयम्मि / / वाहिरकरणे जुत्तो, उवओग महिड्डिओ सुयधराणं / जं दोससमावण्णो, विण्णाणं जिणवयणतो सुद्धो।। दव्वेण य भावेण य,सुद्धासुद्धे य होति चउभंगो। ततिओ दोसु वि सुद्धो, चउत्थओ उभयह विसुद्धो / / वीओ भावविसुद्धो, दवविसुद्धो य पढमओ होति। अहवा वि दोसकरणं, दव्वे भावे य दुविहं तु / / भावविसुद्धा-राहगों, दव्वतों सुद्धो य होतऽसुद्धो य। जे जिणदिट्ठा दोसा, रागादी तेहिं न उ लिप्पे। एतेसामण्णतरं, कीयादी अणुवउत्त जो गिण्हे। तट्ठाणगावराहे, संवड्डियमोऽवराहाणं / / आवण्णे सट्ठाणं, दिञ्जति अह पुण बहुं तु आवण्णे / तहियं किं दायव्वं, भण्णति इणमो सुणह वोच्छं।। सुज्झइ तवेण दिजा, तवु छेदो वा तहेव मूलं वा। कत्थेदं भणयंती, भण्हति तु णिसीहमामम्मि / / वीसतिमे उद्देसे, मास चउमास तह य छम्मासं। उग्घातमणुग्धातं, भणितं सव्वं जहाकमसो।। एसो तु दवियकप्पो, जहक्कम वण्णितो समासेणं। 'अअ भए सुयं, माहा-(दवाणि) जाणि पुण साहुस्स आहाराईणि दव्वाणि गहणं एंति, ते सिं जहसंभवे मग्गइ, क ओ एस साली उप्पण्णादिघोसणपाहुडियाए(?) नीणियाए? आगारि