________________ दवियकप्प 2461 - अभिधानराजेन्द्रः - भाग 4 दवियकप्प भणति-कओ एयाणि तंदुलाणि आणीयाणि? अत्थाहि ताव जाव एजामा, तो साहूण देजाह, संभोइयाणं घेप्पइ, असंभोइयाणं पासस्थाइए पुच्छामि / ताए सिढवणाओ। अत्थ साविए ! मा साहुनिमित्तं साली व संथरमाणो न गेण्हति, दमओ दूभगो रजभट्ठो वा आहाराइ पुच्छिओ वाविया होना / एवं फलहीओ पच्छे नीणिए फलहोण उप्पत्ति भणेजा-कस्सेय ति? भाणेजा-सामि! किं मम आहाराई वत्थपायाई वि गवेसति, तुवीओ वा गवेसइ तुंवीण उप्पत्तिं लाउए नीणिए, रुक्खा वा नत्शिा दूभओ-जइ अहं रन्नो अविरइयाए, अविरइया वा भोगियरस, सेनानिमित्त एवं सो पुच्छिऊण कत्थ एयाणि उप्पन्नाणि त्ति, ताहे तहिं तो मम वत्थाई णि वि नत्थि। भट्ठो भणेजा-जइ अहं रखाओ ईसरियाओ गच्छति, जहा पिंडनिजुत्तीए, एएसिं आहाराईणं मूलुप्पत्ती, तंदुला वि भट्टो, तोऽहं किमाहाराईण पिताहामि, सेसं जहा पेढियाए। गाहा-(न य गवेसमाणो अत्थं न सोहयइ।" आहाराऽऽदीनां निष्पत्तौ च ज्ञानदर्शन- नाम न वत्तव्वं. पुढे रुट्टे जहा वयणं।) अण्णया जत्थ पुण आइण्णं खेत्ते चारित्रार्थसिद्धिः / "भत्ते पाणे गाहा-(एवं सो हिंडतो, भत्तं पाण च काले वा भवइ, जं जस्स देसे पवत्तइ, पउरं च जहा उज्जेणीए मंडया। ठाणमुवहिं वा / कह उग्गमेउ कह वा, सज्झायं कुणउ हिंडतो) सञ्जोवहिं तत्थ का पुच्छा? जत्थ पुण दव्वकुलदेसभावे अपुव्वकरणं दसैंण पुच्छाबा साहेउ निचं हिडतो। जे य निक्खमणपवेसणकाला अट्टओ उवट्ठिया किं निमित्तं एयाणि आहाराईणि कयाणि / मूलगुणउत्तरगु-णेसु मासा निक्खमणकालो त्ति भणइ, पवेसकालो य वासावासो नवमो. ते आहारोवहिसेजाणं गहणं विसोहेयव्वं साहुणा / गाहा-(कीते पामिचे) तस्स न भवंति हिंडतस्स / (दुचउक त्ति) चत्तारि हेमंतिया, चत्तारि एवं कीयपामिचच्छेजा अणेसणाईणि निप्पजेति, तंदुला वा लाउया वा गम्हिया. ए.सु अणुण्णओ विहारो / गाहा-(दोहि सया चत्ताला) संजयट्ठाए कीयाणि वा कत्तियाणि वा सुत्ताणि, लाउयाणि वा संजयट्टाए हमंतगिम्हासु हो ति दिवसाणं मासकप्पेण, वासासु य पंचाला पंचधा रुत्ताणि, पच्छा आयट्ठा निप्फण्णाणि कप्पंति, संजयाणं सक्खो वा दसियट्ठा, तस्स न भवइ निचं हिंडतस्स संवच्छरेण तिणि सट्ठाई संजयट्टाएरुत्ता, पच्छा आगट्ठाए छिण्णाणिय घराणि यकयाणि, आयट्ठाए दिवससयाई विहारकाले दुपक्खे वि साहूण साहुणीण य / गाहा- निप्फाइयाणि ताहे कप्पति, जं तं निप्फत्तीतो आयट्ठानिप्फण्णं तं पुरपच्छिममज्झाणं) पुरच्छिमपच्चच्छिममज्झिमाणं तित्थयराण कप्पइ, कज्ज निप्फत्तिमयं ति / कज्ज नाम-आहाराइमयं ति। जहा सव्वेसिं / गाहः-(एस कालच्छेओ तु)तिविहम्मि वितिविहे विआहारोव- तंदुलमयं आहार, सुत्तमयाणि वत्थाणि समाणिए ति, तस्स कड-तस्स हिसज्जाणं अणेगेहिं दव्वेहिं संभवो भवइ, आहारे ताव पिप्पलिघय- निप्कण / गाहा--(णिप्फत्तिओ य) एवं अगवेसणानिप्फण्ण तो गवेसणं, वेसणेहि, ताहे कित्तियस्स हिंडस्सइ जत्थ ताणि निप्फण्णाणि / गहण वा / गाहा-पच्छद्धे,चोदग आह-णिप्फत्तिओ वि निप्फण्णओ व 'निष्पत्तिरुत्पत्तिरित्यर्थः / "पिप्पलीओ हिमवंते, मरियाणि मलए, साहुस्स आहाराइंगहणं होजा। निप्फत्तिओ असुद्धं कह निप्फन्नं गेण्हइ ? हिंगु रमणेसु, वच्छाणि तामलित्तीए पुंडबद्धण-सिंधुसोरट्ठासु वच्छाण उच्यते-एवं ताव गवेसियव्वं (एगमिति) निप्फण्णं गवेसिज्जइ, न तु उप्पत्तीओ, जाव ताणि हिंडइ, ताव णाणाइ परिहाणी, अंतरा चेव मरइ। मूलनिष्फत्ती दव्वाणं, मूलनिप्फात्तिए गविट्ठाए बहुदोसा। आह-जइएवं एवं पाए सेजाए या तम्हा नो निष्फत्ती मग्गियव्वा / निप्फत्ती णाम- गवेसिज्जइ.जं गेज्झइ निप्फण्णं किं एगट्ठाणं परिचयइ? एगहाणयं नाममूलसंभवो, णिप्फण्ण हि तस्स सयासाओकडे, तस्स निहिए चउभंगी। उम्पत्ती तंदुलाईण, वत्थाईणं च / उच्यते-नहु सव्वदव्या, न हुएगकुले एत्थ णिप्फण्णेणाहिगारो / पचुप्पण्णो नामतहेव दव्वकुलदेसभाये य नाणादव्वाणि तित्तकडुयाईणिं संभवंति। कि तु एवं गवेसमाणस्स तुज्झ मग्गइ, जहा पिंडनिजुत्तीए / नोमूलुग्गमं पुच्छइ दव्वाणं, एयं पुच्छइ- सव्वदव्वाणं मूलुप्पनी आहाराईण सुद्धी चेवन भविस्सइ। मज्झमाईणं किंनिमित्तमुवस्खमियं, एवं पुच्छिऊण गिण्हइ। गाहा-(समणे समणी) च जहा णिघोसा हिंडतस्स / गाहा–(एवमवि अप्पमत्तो) एवमित्यवभत्तपाणवत्यपाएसुवा नीणिएसु पुच्छइ-कस्सेयं? सो पुच्छिओ भणेञ्जा- धारणे। किमवधारणीयं? एवमप्पमत्तस्स गवेसमाणस्स जइ विनिप्फण्णं तुब्भं चेव निमित्तं उवक्खडियं, कीयं, पामिच्चयं परियट्टियइ ,वत्थं वा संजयट्ठाए न जाणेज्जइ, तओ तं च परिभुजेज्जा आहारो-वहिसेज्जा, ताहे तणावियं, कीयं, पामिचय परियट्टियइ, वच्छं वा वुणावियं, पामिचियं तम्मि परिभुत्ते विसुज्झइ, जहा सो खमओ सुद्धं गवेसमाणो, जो पुण परियष्ट्रियइ / इयाणिं तुब्भट्टाए मह कयं, वीयाणि वा अवणीयाणि, मुक्कधुराओ। मुक्कधुरो नामआहाराइ उग्गमा ईहिं मुक्को तत्तो सो लग्गइ कीयमाइवा, एवं साहेजा, समणेण वा समणीएवा सावरण वा सावियाए जहा सए। गाहा-(आहाकम परिणउ व्व) अन्नेसु आयारग्गेसु सेजाणं दाइड्डिमतेण वा मामएण वा दमएण वा दूभएण वा रजभट्टेण वा वायाए वा तइए उद्देसए आयाणाए। इह खलु नो सुलभे उवस्सए भवइ, जुत्तजोगी तणएण वा पक्खेवयाणि छूढाणि, समणं समणी वा लिंगत्था भणति- गवसंतो सुद्धो चैव भवइ, उग्गमाइआसुद्धे वि / अहवा-तइयम्मि अम्हं न गेण्हंति, ते य खंधगं करेज्जा, सावओ वा साविया वा, तेसिं अज्झयणे आरियाण जइ संकमे असुद्धो कओ। अहवा-संकमेण उज्झइ, शाहओ न गिण्हंति, आहाराइ ते पक्खेवणं कुज्जा, संबंधिओ संबंधिणी असिवाइकारणेसुतत्थ वितहेव देसूर्ण पिपुव्वकोडिं अत्थमाणो सुज्झइ। हा, रो तसिं न गेण्हइ, आहाराइ ते पखेवगं कुजा, इड्डिमंतो वा एएसु उग्गमाइस आहाराइसु जुत्तजोगी परिहरतो आहाउय पालेमाणो डंडभंडभोइयाइ, तेसिं साहवो न गेण्हति, ते आहाराइ पक्खेवग कुखा। सिज्झइ / गाहा-(बाहिरकरणे) एवं जइ बाहिरकरणेण संपउत्तो मामओ नाम-माम कोइ घरे ढुक्कउ, सा लुयत्तणेण भोइया सड्डी, सा उवओगो होइ तो महिड्डिओ सुयधराण / ' महर्द्धिक इति महारिपक्खेवयं कुज्जा / राया मम रायपिंडे न गेण्हति, तो पवखेवयं कुज्जा द्धित्वमावहति। "को दिटुंतो, गाहा-(जं दोससमावन्नो वि) खमओ आहाराइ। तेणयरस वा साहवो न गेण्हंति, सो आहाराइ पक्खेवयं कुञ्जा। सुद्धो / सुयणाणपमाणेण दोसकारणम्मि दव्वओ नाम एगो सुद्धो, नो निक्खेवं पुणवत्थं पत्तं वा संविग्गा असंविग्गा वा साहवो असिवाइसु भावआ। चउभंगो। तइओ दव्वं भावओ सुद्धो। चउत्थो दोहिं वि असुद्धो। कारणेसु अण्हदेसं गच्छमाणा निक्खेविजा। तेहिं भणिय-असुए काले | तस्स का कहा? जे पढमवितिया तेसु मग्गणा, विइए भंगे दव्यओ असुद्धो