________________ दवदव 2456 - अभिधानराजेन्द्रः - भाग 4 दवियकप्प दवदव अव्य० (द्रुतद्रुतम्) त्वरिते, दश०१ अ०नि०५०। बृ०॥ दवदवचारि(ण) पुं०(द्रुतद्रुतचारिन्) द्रुतगमनशीले, दशा० 1 अ०॥ आव० स०। आ००। ('असमाहिट्ठाण' शब्दे प्रथमभागे 842 पृष्ठे प्रतिपादितमस्य स्वरूपम्) दवदाण न०(दवदान) दवस्य दवाग्नेस्तृणाऽऽदिदहननिमित्तं दानं वितरणं दवदानम् / प्रव०६ द्वार / अरण्ये अग्निप्रज्वालने, ध०२ अधि०। तच द्विधा भवति-व्यरानात् फलनिरपेक्षप्रवृत्तिरूपात, फलापेक्षप्रवृत्तिरूपाता। यथा वनेचरा एवमेव तृणाऽऽदावग्नि प्रज्वालयन्ति, पुण्यबुद्ध्यावा, यथा-- मे यदामरणसमयस्तदा इयन्तो मम श्रेयोऽर्थ धर्मदीपोत्सवाः करणीयाः। अथवा-जीर्णतृणदाहे सति नवतृणाकुरोद्भेदाद् गावश्चरन्तीति क्षेत्रे वा सस्यसंपत्ति-निमित्तमग्निं ज्वालयन्तीति। यदुक्तम्- "वणदवदाणमरने, दवग्गिवाणं तु जीवबहजणये।" प्रव०६ द्वार। ध० सूत्र दवर पुं०(देशी) तन्ता, देना०५ वर्ग 35 गाथा। दवरग पुं०(दवरक) रजौ, ज्ञा०१ श्रु०८ अ०। आ०म०। रा०। सूत्रका दोरके, आ०म०१ अ०रखण्ड। दवरिया स्त्री०(दवरिका) पलाशाऽऽदित्वग् जनितायां रजौ, वलनाऽऽदिसंस्कृतो विशिष्टावस्थां प्राप्तः सन् वल्कलो दवरिकेत्युच्यते। विशेष सू०प्र० दवविरोहे पुं०(द्रवविरोध) काञ्जिकेन सह विरोधे, ओघ०। दवसील त्रि० (द्रवशील) दर्पद्रुतगमनभाषणाऽऽदौ,स्था०४ ठा०४ उ०। वृ०। (अनुपदमेव दवदप्पसील' शब्दे 2458 पृष्ठे व्याख्यातं चैतत् ) दवहुत्त न०(देशी) ग्रीष्ममुखे, देवना०५ वर्ग 36 गाथा। दवावण न० (दापन) दानक्रियायां प्रेरणे, नि०चू०२उ०। दवावेमाण त्रि०(दापयत्) दानं कारयति, स्था०४ठा०२उ०। दविड पुं०(द्रविम) अनार्यदेशभेदे, तज्जे मनुष्ये च / प्रश्न०१ आश्र० द्वार / शत्रुज्ये दशभिः कोटिभिः साकं सिद्धि गते नृपे, ती०१ कल्प। द्रविडदेशोत्पन्नायां योषिति च। तत्र डीए। ज्ञा०१ श्रु०१ अ० दविण न०(द्रविण) दु-इनन् / घने, व्य०१ उ०) षो०। स्था०। काश्चने, पराक्रमे, बले च / वाचा दविणसंहरणाइ पुं०(द्रविणसंहरणाऽऽदि) पितुर्वेश्मनि निक्षेपाऽऽदौ, कल्प०७ क्षण। दविय पुं०(द्रविक) द्रवः संयमः सप्तदशविघानः कर्मकाटिन्यद्रव कारित्वात् विलयहेतुत्वात्। आचा०१ श्रु०१ अ०७ उ०। कर्मग्रन्थि-- द्रावणो द्रवः संयमः, स विद्यते यस्याऽसौ द्रविकः / सूत्र०२ श्रु०२ अ०। आचा०। सम्यक् संयमोत्थानेनोस्थिते, सूत्र०१ श्रु०२ अ०१उ०। तृणाऽऽदिद्रव्यसमुदाये, भ०१०८उ०। सूत्र *द्रव्य न०(द्रवति) गच्छति तांस्तान ज्ञानाऽऽदिप्रकारानिति द्रव्यम्।। दश०२ अ०। तत्तद् गुणानां भाजने, कल्प०५ क्षण / रागद्वेषरहिते, दश०१० अ०। आचा०। सूत्र०ा भव्ये मुक्ति गमनयोग्य, सूत्र०१ श्रु०२ | अ०१3०। आचा०। ''दविए बंधणं सुक्के, सव्वओ छिण्णबंधणे।" द्रव्य भव्यो मुक्तिगमनयोग्यः, "द्रव्यं च भव्यः" इति वचनात्। रागद्वेषविरहाना द्रव्यभूतोऽकषायीत्यर्थः / यदि वा-वीतराग इति, वीतरागोऽल्पकषाय इत्यर्थः / तथा चोक्तम्-"किं सक्का वो जुंजे, सरागधम्मम्मि कोइ अकसायी। संते वि जो कसाए,निगिण्हई सो वितत्तुल्लो।।१।।" सूत्र०१ श्रु० अ०। रागद्वेषकलिकोपद्रयरहि-तत्वाद्वा जातसुवर्णवच्छुद्धद्रव्यभूते, सूत्र०१ श्रु० 16 अ०। धर्माधर्माऽऽकाशपुगलजीवकालाऽऽत्मके गुणपर्यायाऽऽधारे, सूत्र०२ श्रु०५ अ०) दवियएकय पुं०(द्रव्यैकक) चतुर्विधैकान्यतमे, स्था०४ ठा० २उ०। (एककानां चातुर्विध्यं 'एक्क' शब्दे तृतीयभागे 2 पृष्ठे गतम्) दवियकप्प पुं०(द्रव्यकल्प) कल्पनीयद्रव्ये, पं०भा०। जेण परिग्गहिएणं, दव्वेणं कप्पो होति णोकप्पे। तं दव्वमेव कप्पो, कारणकञ्जोवयाराओ।। सो तिविहो बोधव्वो, जीवमजीवे यमीसओ चेव। एतेसिं तु विभागं, वोच्छामि अहाणुपुव्वीए / / पं०भा०। (जीवकल्पाऽऽदीनां तु व्याख्या स्वस्वस्थाने) प्रव्राजना १मुण्डापना२-शिक्षापना३-उपस्थापना४-संभोजना५-संवस-ना६रूपेषट्के, पं०चू०(एते कल्पाः 'उवट्टवणाकप्प' शब्दे 884 पृष्ठेद्रष्टव्याः) दवियकप्पो समहिगतो, ण भणिय जं हिट्ठ तं भणामि ति। सो भन्नती विसेसो, इणमो वोच्छं समासेणं / / / दव्वं तु गिण्हियव्वं, सुद्धंगविमुत्त गविसणा दुविहा। सविही अविही एया, अविहीऍ इमं मुणेयव्वं / / दव्वाणि जाणि काणि ति, गहणं लोए उवें ति साहूणं / तेसिं तु संभवं मग्गमाणे न तु साहते अत्थं / / अविहीऍ दोस पिंडुव-हिसेजसज्झायणिग्गमपवेसो। णवकहगदुयचउक्के, एते सव्वे ण पावंति।। साली तुंवीमादी, आहारे फलहिमादि उवहिम्मि। रुक्खा पुण सेजट्ठाए वा वि गमा हु साहूणं / / होज्जा एताइं पुच्छिऊण कत्थ एयाणि ताहें तहिँ गच्छे / अविहिगवेसण एसा, जह भणिता पिंडणिजुतीए। आहारोवहिसेजाण णाणदव्येहिँ होति निप्फत्ती। वेसण मिरिए पिप्पलि-अल्लगघततेल्लगुलमादी। हिमवंते पिप्पलिओ, मलए मिरिचाण होति उप्पत्ती। हिंगुस्स रमणुविसए, जीरगमादी य जो जत्थ / / मा अम्हं अट्ठाए, गावो कीयाह बद्धवच्छा वा। फलगादी मारुक्खोऽवरोवितो अम्ह अट्ठाए। एमादि विमग्गंतो, पभवं णाणादियाण परिहाणी। तह वत्थपायसेजाण मरति सो अंतरा चेव / / एवं सो हिंडतो, भत्तं पाणं च ठाणमुवहिं वा।