SearchBrowseAboutContactDonate
Page Preview
Page 1136
Loading...
Download File
Download File
Page Text
________________ दरिसणावरणिज्ज 2458 - अभिधानराजेन्द्रः - भाग 4 दवदप्पसील दरिसणावरणिज न०(दर्शनाऽऽवरणीय) दर्शनं सामान्यार्थबोध- __ प्रवका उत्त०ा भावे-अप् / उपतापे, वाचा रूपमावृणोतीति दर्शनाऽऽवरणीयम् / दर्शनाऽऽवरणकर्मणि, स्था०। उक्तं | द्रव पुं०। दु-अप। रसे, वेगे, गतौ, पलायने, परिहासे, वाचा जले, पिं० च-"दसणसीले जीव, दंसणथायं करेइ जं कम्मं / तं पडिहारसमाणं, / विकृतिविशेषे, आव०६ अ०। सप्तदशविधे संयमे च, कर्मदंसणवरणं भवे जीवे // 1 // " इति। स्था०२ ठा० 4 उ०। (अस्य सर्वा काठिन्यद्रवणकारित्वाद् विलयहेतुत्वाच। आचा०१ श्रु०१ अ०७ उ० वक्तव्यता 'कम्म' शब्दे तृतीयभागे 256 पृष्ठे द्रष्टटया) सूत्रका पानके, बृ०१ उ०। यच सौवीरं द्रवाऽऽदिकमलेपकृतं, यच दरिसणिज्ज त्रि०(दर्शनीय) दर्शनाय चक्षुर्व्यापाराय हित दर्शनीयम्। औ०। दुग्धतैलवसाद्रवघृताऽऽदिक लेपकृतं तदुभयमपि द्रवमित्युच्यते। बृ०५ यं पश्यश्चक्षुषा श्रम न गच्छति तस्मिन्, स०। ज्ञा०। नि0 विपा० उन नि००। गद्गद, देवना०५ वर्ग 33 गाथा। दर्शनयोग्ये, जं०१ वक्ष०। रा० प्रज्ञा०। रूपातिशये, आ० म० दवकर त्रि०(द्रवकर) परिहासकारिणि, भ०६ 2033 उ० ओ०। १अ०१खण्ड! आचा० रा०ा सू०प्र०ा औ०शोभने, सूत्र०२ श्रु०१अ० दवकारी स्त्री०(द्रवकारी) परिहासकारिण्याम, भ०११ 2011 उ० दरिसयंत त्रि०(दर्शयत) प्रकटयति, स०२ अङ्ग। दवगंधित्त न०(द्रवगन्धित्व) द्रवस्य गूथस्य कुथितनक्राऽऽदेरिव गन्धो दरिसावण न०(दर्शन) कृपाया प्रेरणे, आव० 1 अ०॥ यस्यास्ति / तस्मिन्, ध०१ अधि०। दरी स्त्री०(दरी) पर्वतकन्दराविशेषे, भ०३ श०२ उ०॥ ज्ञा०ा जा दवगुड पुं०(द्रवगुड) अपिण्डीकृते आर्द्रगुडे, प्रश्न०४ आश्र० द्वार। पं०व०| आचा० आवाशृगालाऽऽद्युत्कीर्णभूमिविशेषेषु, ज्ञा०१ श्रु०१ अ०। भ० दवग्गिद(दा)वाग्नि दवस्य वनस्य अग्निः दवाग्निः। वाचा "वाऽव्ययोमूषिकाऽऽदिकृतायां लघव्या खड्डायाम्, ज०२ वक्षः। त्खाताऽऽदावदातः" ||8/1 / 67 / / इति आदेराकारस्य अदा। 'दवगी। दरुम्मिल्ल न०(देशी) घने, दे०ना०५ वर्ग 37 गाथा। दावगी।" प्रा०१ पाद। वनोद्भवेऽनौ, औ०। प्रश्नका उत्त०। 'दवग्गिदल धा०(दद) दानं, "दस्यडः, डस्य लः।" 'दलइ।' सूत्र०१ जालाभिहए।'' जी० १प्रतिका "दवग्गिणा' दवाग्निना वहिज्वालनेन श्रु०३अ०३उ०। आचा०। अंग। निर्दयं यथा भवति। प्रश्न०१ आश्रद्वार। *दल न०। दल-अच् / पत्रे :शेला भागे, पं०सं०५ द्वार / उपादान- दवग्गिकम्म न०(दवाग्निकर्म) क्षेत्ररक्षानिमित्तं वने दवदाने, यथो-त्तरापथे करणे, पञ्चा०७ विव०। 101 जिनभवननिष्पत्त्यङ्ग के, दर्श० 1 तत्त्व। दग्धे हि तत्र तरुणं तृणमुत्तिष्ठति। पञ्चा०१ विव०। शस्त्रच्छेदे, अपकृष्टद्रव्ये, तमालपत्रे, उच्चतायाम, पड़े. अड़े चावाच०। दवग्गिदाण न०(दवाग्निदान) भूमिषु तरुणतृणरोहणार्थ वने क्रियमाणे अण्ड, विशे० उत्सेधववस्तुनिचा पुरावाचा दवकर्मणि , ध०२ अधि। दलयित्ता अव्य०(दत्त्वा) दानं कृत्वेत्यर्थे , आचा०२ श्रु०३ चूना दवग्गिदावणया स्त्री०(दवाग्निदापनता) दवाग्नेर्दवस्य दापनं दाने दलंती स्त्री०(दलयती) घरट्टेन गोधूमाऽऽदिचूर्णयन्त्याम्, पिं० प्रयोजकत्वमुपलक्षणत्वादानं च दवाग्रिदापनं, तदेव प्राकृतत्वात् दलयमाण त्रि०(ददत्) दानं कुर्वति, स्था०३ ठा०१ उ०। "हत्थतालं "दवगिदावणया।" कर्मत उपभोगपरिभोगव्रतातिचाररूपाणां पञ्चदशदलयमाणे / हस्तेन ताडन हस्ततालः, तं "दलयमाणे" ददद् कर्मादानानामन्यतमे, (भ०५०५ उ० श्रा०) क्षेत्राऽऽदिशोधनिमित्त यष्टिमुष्टिलकुटाऽऽदिभिर्मरणाऽऽदिनिरपेक्ष आत्मनः परस्य वा प्रहरन्निति वनाग्नेर्वितरणे, उत्त०१ अ आव०। भावः / स्था०३ ठा०४ उ०। "अत्थादाणं दलमाणो ति।" अर्थादानं दवण न०(दवन) याने, सूत्र०१ श्रु०१ अ० द्रव्योपादनकारण-मष्टाङ्ग निमित्तं ददत् प्रयुञ्जान इत्यर्थः / स्था०३ , दवणमग्ग पुं०(दवनमार्ग) दवनमिति यानं, तन्मार्गो दवनमार्गः / तस्मिन्, ठा०४ उo सूत्र०१ श्रु०१ अ० दलागणि पु०(दलाग्नि) दलानि पत्राणि तेषामग्निस्तदृहनप्रवृशो वह्निः | दवदप्पसील त्रि०(द्रुतदर्पशील) असमीक्ष्य कारिणि, पं०व० 4 द्वार। तस्मिन, स्था०८ ठा। भासइ दुअंदुअं गच्छए अ दरितो व गोविसो सरए। दलिअन०(देशी) निकूणिताक्षे, देवना० 5 वर्ग 52 गाथा / सव्वदुयदुयकारी, फुटुइ व ठिओ वि दप्पेणं / / 466 / / दलिद्द पुं०(दरिद्र) दरिद्रा-अच् आलोपः / वाच०। 'हरिद्राऽऽदौ लः' द्रतं द्रुतम् असमीक्ष्य संभ्रमाऽऽवेशवशाधो भाषते, यश्च द्रुतंद्रुत गच्छति / 18/11254|| इत्यसंयुक्तस्य रस्यलः। प्रा०१पाद। निर्द्धने, दीने च। / क इवेत्याह-शरदि दर्पित इव दर्पोक्षुर इव गोवृषो वलीवर्दविशेषः / शरदि वाचन हि प्रचुरचारिघ्राणतया, मक्षिकाऽऽधुपद्रवरहिततया च गोवृषो दलिय न०(दलिक) यां प्रकृति बध्नाति जीवस्तदनुभावन प्रकृ- मदोद्रेकादुच्छ्विलः पर्यटतीत्येवमसावपि निरड्कुशस्त्वरितं त्वरित त्यन्तरस्थं दलिकम / तस्मिन्. स्था०४ ठा०२3०पं०सं०। पर- गच्छति, यश्च सर्वदुतद्रुतकारी प्रत्युपेक्षणाऽऽदीनां सर्वासामपि क्रियामाण्यात्मके, पं०सं०५ द्वार / वस्तु दलिक द्रव्य, योग्यमहमित्य- णामतित्वरितकारी,यश्च दर्पण तीव्रोद्रेकवशात् स्फुटतीव स्थितोऽपि नर्थान्तरम्। आ०म०१ अ०२खण्ड। विशेष सन गमनाऽऽदिकां क्रियामकुर्वन्नपि इत्यर्थः / एष द्रुतदर्पशील उच्यते / दव पुं०(दव) दुनोति-दु-अच्। वने, वाचा वनानले च / दर्श०१ तत्त्व।। बृ०१ उ०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy