________________ दया 2457 - अभिधानराजेन्द्रः - भाग 4 दरिसणरइय र्तिता / / 1 / / '' इत्युक्तलक्षणे इच्छाभेदे, वाचा कृपायाम्, हा०२४ अष्टा | दरंदर पुं०(देशी) उल्लासे, देना०५ वर्ग 37 गाथा। आचा०। स०। सूत्र। अनुकम्पायाम्, दश०६अ०१उ०। आवळा प्रश्न०। दरजिमिअ त्रि०(दरजिमित) अर्द्धभुक्ते, वृ०३ उका जीवरक्षायाम, दश०१ अ०॥ द्रव्यभावस्वपर-प्राणरक्षणायाम, अष्ट०२८ दरदिण्ण त्रि०(दरदत्त) ईषद्वितीर्णे , पश्चा० 10 विव०। अष्ट। दुःखितजन्तुदुःखत्राणाभिलाषे, ध०१ अधि०। 'न तद्दानं न दरपट्ठावित त्रि०(दरप्रस्थापित) अर्द्धप्रस्थापिते, नि०चू०१६ उ०। तद्ध्यानं, न तज्ज्ञानं न तत्तपः। न सा दीक्षा न सा भिक्षा,दया यत्र दरमत्त पुं०(देशी) बलात्कारे, देना०५ वर्ग 37 गाथा। न विद्यते॥१॥" संथा / दरवंदिय न०(दरवन्दित) द्वाविंशद्वन्दनकदोषे, "देसीकहवित्तंते, कहेति दयाइअन०(देशी) रक्षिते. दे०ना०५ वर्ग 35 गाथा। दखदिए कुंची।'' देशीकथावृत्तान्तान् यत्र करोति तद्धि परिकुञ्चितम्। दयालु त्रि०(दयालु) दय-आलुच। कृपायुक्ते, वाचा बृ०३ उ० दयावत् त्रि० ।"आल्विल्लोल्लाल-वन्तमन्तेत्तेर-मणा मतोः" | दरविंदर पुं०(देशी) दीर्घ , विरले च। दे०ना०५ वर्ग 52 गाथा। / / 8 / 2 / 156 / / इति मतोः स्थाने आलु इत्यादेशः / प्रा०२ पाद। सघृणे, दरसण न०(दर्शन) मते, यथा-"आगारमावसंता वा, अरण्णे वा वि दर्श०२ लत्त्व / सत्त्वानुकम्पके, ध० 20 // दुःखितजन्तुत्राणाभिलाषुके, एव्वया / इमं दरसणमावन्ना, सव्वदुक्खा विमुचई / / 1 / / " अनु०॥ प्रव० 236 द्वार। दरसणिज्ज त्रि०(दर्शनीय) द्रष्टुं योग्ये, चं०प्र०१८ पाहु०। पश्यचक्षुर्न संप्रति दशमं गुणं प्रचिकटयिषुराह श्राम्यति तस्मिश्वा भ०२ श०५ उ०। मूलं धम्मस्स दया, तयणुगयं सव्यमेवऽणुट्ठाणं। दरहिंडिय त्रि०(दरहिण्डित) अर्द्धर्यटिते, बृ०४ उ०। सिद्धं जिणिंदसमए, मग्गिजइ तेणिह दयालू / / 17 / / दरिअ पुं०(देशी) दृष्रे, दे०ना०५ वर्ग 35 गाथा। मूलनाचं कारणं धर्मस्योक्तनिरुक्तस्य दया प्राणिरज्ञा / यदुक्तं दरिद्द त्रि०(दरिद्र) धनविहीने, स्था०४ ठा०३०। अनीश्वरे, दुस्थे च / श्रीआवारागसूत्रे-"से बेमि जे अईया, जे पडुप्पन्ना, जे य आगमिस्सा स्था०३ टा०१उ०। अरहंता भगवेता ते सव्वे एवमाइक्खंति, एवं भासंति, एवं पन्नवें ति, एवं / दरिदृकुल न०(दरिद्रकुल) अनीश्वरे, स्था०८ ठा० निर्द्धनकुल च / परूवयंति-सव्ये पाणा सव्वे भूया सव्वे जीवा सव्वे सता न हंतव्वा, न कल्प० २क्षण। वज्झावेयव्वा, न परितावेयज्वा, न उवद्दवेयव्या, एस धम्मे सुद्धे निइए दरिद्दथेर पुं०(दरिद्रस्थविर) कृताङ्गलानगरीवास्तव्ये समहिले सासर समिव लोय खेयन्नेहि पवेइए।' इत्यादि। यतोऽस्या एव रक्षार्थ साऽऽरम्भे स्वनामख्याते स्थविरे, आ०म०१ अ०२ खण्ड। शेषव्रतानि। तथा चाऽवाचि-"अहिंसैव मता मुख्या, स्वर्गमाक्षप्रसाधनी। दरिद्दीहूय त्रि०(दरिद्रीभूत) अदरिद्रे दरिद्रतां गते, स्था०३ ठा०१उ०। अस्याः संरक्षणार्थच, न्याय्यं सत्याऽऽदिपालनम्।।१।।" इति। अत एव दरिय त्रिं०(दृप्त) दृप-तः। “अरिदृप्ते" ||1:144 // दृप्तशब्द तदनुगत जीवदयासहभावि, सर्वमव विहाराऽऽहारतपोवैयावृत्याऽऽदि ऋतोऽरिरादेशो भवति। 'दरिओ'! प्राह०१ पाद। "दृप्ते" ||8 / 2 / 96|| सदनुष्ठान, सिद्धं प्रतीतं, जिनेन्द्रसमये पारगतगदितसिद्धान्ते / तथा दृाशब्दे शेषरय द्वित्वं न भवति।"भम धम्मिय : वीसत्थो, सो सुणओ चोक्तं श्रीशय्यंभवसूरिपादैः-"जयं चरे जय चिट्टे, जयमासे जयं सए। अजमारिओ तेण / गोदाणईकच्छकुंजवासिणा दरियसीहेण ।।१।।"(इति जयं भुंजतो भासंतो, पावं कम्म न बंधइ / / 1 / / '' (दश०) इति / गाथासप्तशत्याम) प्रा०२ पाद / गर्चित, वाच०। औला दाऽऽध्माते, रा०॥ अन्यैरप्युक्तम्-"न सा दीक्षा न सा मिक्षा, न तद्दानं न तत्तपः। न प्रश्रवा "दरियनागदप्यमहणा।" दृप्तनागदर्पमथना / प्रभ०४ आश्र० द्वार। तद् ज्ञानं न तद् ध्यानं, दया यत्र न विद्यते / / 1 / / " इति / मृग्यते दरियमह पुं०(दृप्तमह) विशिष्ट काले दात्पूजायाम, आचा० 2 श्रु०१ अन्विध्यते तेन कारणेनेह धर्माधिकारे दयालुदेयाशीलः / स हि किल अ०१ 001 उ०। स्वल्पस्याऽपि जीवयधस्य यशोधरजीवसुरेन्द्रदत्त-महाराजस्येव दरिस धान्दश(ष) चाक्षुषज्ञाने, भ्या०–पर०-सक०-अनिट् / वाचot दारुणविपाकमवबुध्यमानो न जीववधे प्रवर्त्तते इति ॥१७॥ध००। "वृषाऽऽदीनामरिः" ||84235 / / इति दृपेररिः। दरिसई। प्रा०४ दयावण पुं०(देशी) दीने, देना०५ वर्ग 35 गाथा। पादा पश्यति। अदर्शत्, अद्राक्षीत् / वाचा "दर्श दर्श सुरूपा खीम्।" दयासूरि पुं०(दयासूरि) द्रव्यानुयोगार्थो पदेशके तपागच्छप्रधाने आ०का स्वनामख्याते सूरौ, द्रव्या०१५ अध्या०। दरिसण न०(दर्शन) "शर्षतप्तवजे वा" ||8 / 2 / 105 / / इति संयुक्तदर अव्य० (दर) ईषदर्थे , अर्थेि च। "दरार्धाऽल्पे" ||8/22215 / / स्यान्त्यव्यजनात्पूर्व इकारो वा भवति ! 'दरिसणं / ' 'दंसणं / ' प्रा०२ दर इत्यव्ययमर्धार्थ ईषदर्थे च प्रयोक्तव्यम्। "दरविअसिय।" अर्द्धनेषता पाद / सम्यक न्ये, आ०क०। आतुका आगमे, सूत्र०१ श्रु०१ अ०२30। विकसितमित्यर्थः / प्रा०२ पाद / प्रव०। विशे। न्यूनतायाम, दरा संवेदने, स०१० सम०। प्रकाशने, स०५ अङ्ग। आलोकने, रा०ा वाक्ये द्विविधाः / तद्यथा-पेट्टदराः, धान्यभाजनदराश्च / पेट्टभुदरं तद्रूपा दराः च। स०६ अङ्ग। पेट्टदराः। धान्यभाजनानि कटपल्यादयः, तान्येव दराधान्यभाजनदराः। दरिसणरइय त्रि०(दर्शनरतिक) दर्शने आलोकने रतिर्यस्मिन् स बृ०१उ०। नि०चू०। अर्द्ध, देखना०५ वर्ग 33 गाथा। दर्शनरतिकः / दिदृक्षणीये, राधा