________________ 2455 - अभिधानराजेन्द्रः - भाग 4 दमदंत अथवा दब्भ पुं०(दर्भ) 'दृभ' ग्रन्थे। घञ् / वाच०। समूले कुशे, समूला दर्भाः, "तित्थयरवंदा, थं, चलिओ भावेण पावए सग्ग। अमूलाः कुशाः / भ०८ श०६ उ०। आ०म०। आचा० नि० विपा० भन जह ददुरदेवेणं, पत्तं वेमाणियसुरत्तं / / 2 / / " इति। अन्त०। प्रज्ञा०। दर्भराभूतैः कुशर्मूलभूतैर्जात्या दर्भकुशभेद इत्यन्ये / ज्ञा०१ श्रु० 13 असेडुकब्राह्मणस्य उत्तरभवजीवे, आ०क०। ('सेड्य' ज्ञा०१ श्रु०२ अ०। 'कुशाः काशाः वल्वजाच, तथाऽन्ये तथाऽन्ये तृणरोमशाः / मौजाश्च शाद्वलाश्चैव, षड् दर्भाः परिकीर्तिताः / / 1 / / " सदाऽत्रद्रष्टव्यः) इत्युक्तेषु काशाऽऽदिषु षट् सुतृणेषु, वाचा दडुरवळिसग न०(दर्दुरावतंसक) दर्दुरदेवाधिष्ठिते विमाने, ज्ञा०१ श्रु० दमपुप्फ पुं०(दर्भपुष्प) दर्वीकरसर्पविशेषे, प्रज्ञा०१ पद / प्रश्नका 13 अग दब्भय पुं०(दर्भक) समूले कुशे , भ०१८ श०१उ०। दप्पपुं०(दर्प) दृप-घड, अच्वा! निष्कारणेऽनाचारे, व्य०४ उ०। अरुच्या दब्भवण न० (दर्भवन) दर्भकानेन, 'जातणाहिं किं ते असिवणं कामभोगे, नि०चू०१ उ०। माने, स०५१ सम०। धृष्टतायाम्, भ० 12 दभवणं ? दर्भवन प्रतीतं, दर्भपत्राणि छेदकानि, तदग्राणि च भेदकानि श०५ उ०। अष्टमे गौणाब्रह्मणि, दो देहदृप्तता, तज्जनकत्वादस्य दर्प भवन्तीति तद्धातनाहेतुत्वेनोक्तम् / प्रश्न०१ आश्रद्वार। इत्युच्यते। आह च- "रसा पगामं न निसेवियव्वा, परं रसा दित्तिकरा दव्भवत्तिय पुंगन० (दर्भवर्तित) दर्भिणः शरीरविकर्तने, दशा०६ अ०। हवंति। दित्तं च कामा सम-भिवंति, दुमं जहा साउफलं तु पक्खी दभविज्ञा स्त्री०(दर्भविद्या) रोगप्रतीकरणविद्याभेदे, अत्था दर्भे / / 1 / / ' अथवा--दर्पः सौभाग्याऽऽद्यभिमानः, तत्र भवं चेदं, न हि दर्भविषया भवति विद्या, यथा दभैरपमृज्यमान आतुरः प्रगुणो भवति / प्रशमाद्देन्यादा पुरुषस्यात्र प्रवृत्तिः सम्भवतीति दर्प एवोच्यते। तदुक्तम्-- व्य०५ उ०। "प्रशान्तवाहिचित्तस्य, सम्भवन्त्यखिलाः क्रियाः / मैथुनव्यतिरो दभियायण पुं०(दाायण) दर्भर्षोत्रापत्ये, "चित्ता णक्खत्ते किंगोत्रे किण्यो, यदि रागो न मैथुने / / 1 / / ' प्रश्न०४ संव० द्वार / स्त्रीणां पण्णत्ते? दब्भियायणसगोत्ते पण्णत्ते।" सू०प्र०१०पाहु०। जला चं०प्र० मानमर्दनादुत्पन्ने गर्वे , उत्त०१ अ० धावनवल्गनमेघनाऽऽदौ, जीत०। दम पुं०(दम) दम-घञ् / इन्द्रियनिग्रहे, प्रश्र०४ संव० द्वार / स० पञ्चा०। ध०। 'दप्पो पुण होइ वग्गणाईओ।'' इति / स्था०१० ठा०। इन्द्रियोपशमे, नं०। आचा०। उत्ता दण्डे, बाह्येन्द्रियाणां ध्येय"जो अणेगवायामोग्ग वग्गणाऽऽदिकिरियं करेति णिकारणे सो विषयव्यतिरिक्तभ्यो निवर्त्तने, 'निग्रहो बाह्यवृत्तीना, दम इत्यभिधीदप्पो।'' नि०चू०१ उ०ा प्रमादे, नि०चूना यते।'' इत्युक्ते बाह्येन्द्रियव्यापाररोधे विकारहेतुसन्निधानेऽपि मनसः "दस दारा दप्पे' इत्यस्य व्याख्या स्थैर्य , "कुत्सितात्कर्मणो विप्र ! यच चित्तनिवारणम् / स कीर्तितो वायामवग्गणाऽऽदी,णिक्कारणधावणं तु तह चेव। दमः,' इत्युक्ते कुकर्मभ्यो मनसो निवारणे, कर्दमे, दमने च / वाच०। कायाऽपरिणयगहणं, अकप्पों जंवा अगीतेणं // 464|| दमअ पुं०(देशी) दरिद्रे, दे०ना० 5 वर्ग 34 गाथा। वायामो जहा-लगुडिभमाडणं, उवलयकट्ठाणं वग्गणं, मल्लवत् / दडग पुं०(दमक) हस्त्यश्वाऽऽदीनां प्रथमं विनयग्राहके, नि० चू०६ उ०) आदिसग्गहणा बाहुजुझकरणं, वीवराडवणं / णिक्कारणेण धावणं *द्रमक पुं०।दुर्भग, रङ्के, ध्य०३ उ०। दरिद्रे, नि०चू०१५ उ०। आ०म० ! खड्डयप्पयाण / दप्पो गतो। नि०चू०१ उ०। आक०। बृष झा०। विशे०। आव०। द्रमको नाम दरिद्रो भूत्वा यः दप्पण पुं०(दर्पण) पुरुषप्रतिबिम्बदर्शनाऽऽधारे, वाचा आदर्श, ज्ञा०१ प्रव्रजति / बृ०१ उ०॥ श्रु०१ अपं०व०॥ नि०चू० प्रश्नाजंगा आ०चूला रा०| दमगभत्त न०(द्रमकभक्त) रडेभ्यो दीयमाने भक्ते, नि००६ उ01 दप्पणिज त्रि०(दर्पणीय) बलकरे, उत्साहवृद्धिकरे च / स्था०६ ठा०॥ दमघोस पुं०(दमघोष) शिशुपालपितरि, ज्ञा०१ श्रु०१६ अ०। वसुदेवकल्पका ज्ञा०। औ०। प्रज्ञा०ा जी०। स्वसुः पत्यौ, सूत्र०१ श्रु०३अ०१उ० दप्पपडिसेवणा स्त्री० (दर्पप्रतिसेवना) आगमप्रतिषिद्धप्राणाति- | दमण न०(दमन) उपतापे, प्रश्न०१ आश्र० द्वार / पशूनां शिक्षाग्रहणे, पाताऽऽद्यासेवायाम, स्था०१० ठा०ा नि००। (विस्तरस्तु पडिसेवणा' प्रश्न०३ आश्र० द्वार। शब्दे वक्ष्यते) दमणग पुं०(दमनक) पुष्पजातिविशेषे 'दवना' इतिख्याते, प्रश्न०५ दप्पिय त्रि०(दर्पित) दृप्ते, प्रश्न०१ आश्र० द्वार। दद्विराधका भवन्ति संवन्द्वार। राजगन्धद्रव्यविशेषे च / आचा०१ श्रु०१ अ०५ उ०। प्रज्ञा ज्ञानाऽऽदीनाम्। नि०चू०१उ०। दर्पयति, प्रश्न०३ आश्र० द्वार / ज्ञा०। आ०म०। "दमणगपुडाण वा।'' जं०१ वक्ष०ा रा० दप्पुल्ल त्रि०(दर्पवत्) "आल्विल्लोल्लाल-वन्त-मन्तेत्तेर- | दमणा स्त्री०(दमना) गन्धद्रव्यविशेष, आ०म०१अ०१ खण्ड। मणा मतोः" / / 2 / 156 / / इति मतोः स्थाने उल्लाऽऽदेशः।। दमदंत पुं०(दमदन्त) स्वनामख्याते हस्तिशीर्षकपुराधिपतौ, येन दृप्ते, प्रा०२ पाद। हस्तिनागपुरं रुद्धम् / गा