________________ दव 2448 - अभिधानराजेन्द्रः - भाग 4 दत्त *दाय ना दृढत्वे, षो०१२ विव०। आचा पृष्ठान्तरोरुपरिणत) दृढं पाणिपादं यस्य, तथा पाश्वौ पृष्ठान्दरे चऊरू दवच्छवि त्रि०(दग्धच्छवि) शीताऽऽदिभिरुपहतत्वचि, प्रश्न०३ च परिणते परिनिष्ठितां गते यस्य स तथा। उत्तमसंहनने, 'भ०१४ श०१ आश्र० द्वार। उ० जी०। दतिल्ल न०(दग्धतैल) पक्वान्नोत्तीर्णतैले, ध०२ अधि०। दढप्पहारी त्रि०(दृढप्रहारी) गाढप्रहारे, ज्ञा०१ श्रु०१८ अ० ती०। दढ न०(दृढ) दह क्तः। नि० इडभावः। लौहे, रूपककाव्यभेदे, नितान्ते, | सिद्धभेदे, पुं० आ०म०१ अ०२ खण्ड। आ०क०। (कथा तव-सिद्ध' वाचा अतिशये, पञ्चा०१ विव०। अत्यर्थे , पञ्चा०७ विव०। पं०व०॥ / शब्देऽत्रैव भागे 2207 पृष्ठे द्रष्टव्या) तद्वति, बलवति, औ०। ज्ञा०। निष्प्रकम्पे, नं० विस्रोतसिकारहिते, | दढभूमि त्रि०(दृढभूमि) स्थिरे, द्वा० 10 द्वा०। बहुम्लेच्छदेशे, यत्र आचा०१ श्रु०२ अ०१०। स्थिरे, उत्त०१८ अ० निश्चले, सूत्र०१ श्रु०४ श्रीभगवान् वीरः कोष्ठे चैत्ये एकरात्रिकया प्रतिमया स्थितः आ०म०१ अ०१उ०। समर्थे, सूत्र०१श्रु०३ अ०१ उ०। अतिनिविडे, रा०ा स्थूले, अ०२ खण्ड। आ०चूला दृढा भूमिरस्यायोगविशेषेण संस्कृतान्तःकरणे, प्रगाढे, शक्ते, कटिने च / त्रि०ा वाचा प्रश्न०। स्था०। "एवं तासिं दर्द विषयसुखरागाऽऽदिना चालयितुमशक्यचित्ते च / वाचा सोहियं जाय।' आ०म० अ०२खण्ड। दढमइ त्रि०(दृढमति) दृढा निश्चला मतिर्यस्य स तथा / निश्चलमतौ, दढकेउपुं०(दृढकेतु) ऐरवते जनिष्यमाणे चतुर्दशे जिने, प्रव०७ द्वार। ती०। सूत्र०१ श्रु०४ अ०१उ०।। दढजत्तकय न०(दृढयत्नकृत) परमाऽऽदरविहिते, पञ्चा०४ विव० / | दढमित्त पुं०(दृढमित्र) दन्तपुरनगरवास्तव्यस्य धनमित्रनाम्नो वणिजः दढणे मि पुं०(दृढने मि) द्वारवत्यां समुद्रविजयस्य शिवानाम्न्यां स्वनाख्याते मित्रे, आव०४ अ०। (कथाऽन्यत्र) भार्यायामुत्पन्ने पुत्रे, अन्त० / स चारिष्टनेमेरन्तिके प्रव्रज्य षोडश- दढमित्तित्त न०(दृढमैत्रीत्व) निश्चलसौहृदे, बृ०१ उ०। वर्षपर्यायः शत्रुञ्जये सिद्ध इति अन्तकृद्दशानां चतुर्थवर्गस्य दशमे- दढरह पुं०(दृढरथ) जम्बूद्वीपे भारतवर्षे अतीतायामवसर्पिण्या जातेऽष्टमे ऽध्ययने सूचितम्। अन्त०३ वर्ग 8 अ० कुलकरे, स०। स्था०। अस्यामेवावसर्पिण्या जातस्य दशमतीर्थकरस्य दढधणु पुं०(दृढधनुष्) जम्बूद्वीपे द्वीपे भारत वर्षे आगमिष्यन्त्या- शीतलस्य पितरि, सका स्था०। आव०। ति० / प्रव०। नवनवतितमे मुत्सर्पिण्या भविष्यत्यष्टमे कुलकरे, स्था० 10 ठा०। जम्बूद्वीप ऋषभनन्दने, कल्प०७ क्षण। आगमिष्यन्त्यामुत्सर्पिण्यामैरवतेवर्षे भविष्यति सप्तमे कुलकरे, साती। दढरहा स्त्री०(दृढरथा) व्यन्तरेन्द्राणां कालाऽऽदीनां तत्सामानिदढधम्म पुं०(दृढधर्मन्) श्रुतचारित्ररूपे धर्मे दृढो द्रव्यक्षेत्राऽऽद्या- काग्रमहिषीणां च बाह्यायां पर्षदि, धरणाऽऽदीनां भवनपतीन्द्राणां पदुदयेऽपि निश्चलः स दृढधर्मा / राजदन्ताऽऽदित्वाद् दृढशब्दस्य लोकपालाग्रमहिषीसत्कबाह्यपर्षदि च। स्था०३ ठा०१ उ०। जीवा०। पूर्वनिपातः / बृ०१ उ० स्था०। व्य०। आ०म०। उक्तञ्च- "दस-- दढवइर त्रि०(दृढवैर) अतिशयवैरशालिनि, दृढवैराः स्त्रियः, इहा-परत्र विहवेयावच्चे, अण्णतरे खिप्पमुज्जम कुणइ / अचंतमणे चाणिं, दारुणवैरकारणत्वात्, तं०।। थिइविरियकिसो पढमभंगो / / 1 / / " अङ्गीकृतापरित्यागे, स्था० 4 दढव्वय त्रि०(दृढव्रत) दृढानि निश्चलानि व्रतानि नियमा उत्तर-गुणा ठा०३उ०। दृढः स्थिरः निश्चलः धर्मो यस्य स तथा। ओघ०। आपद्यपि इत्यर्थो यस्याऽसौ दृढव्रतः / निश्चलनियमे,ग०२ अधिoा धo धर्मादविचले, ज्ञा०१ श्रु०८ अ०। कर्म० स्था०ा दृढे चारित्रे स्थिरे, बृ०३ आफलोदयं प्रारब्धकार्यात्यागिनि च / वाचा उ०। दृढः समर्थो धर्मः स्वभावः संग्रामाभङ्गरूपो यस्य स तथा। दढायु पुं०(दृढाऽऽयुष) पञ्चमतीर्थकरस्य पूर्वभवजीवे, ''सर्वानुभूतिसमर्थस्वभावे, सूत्र०१ श्रु०३ अ०१ उ०। स्वनामख्याते देवेच, __ नामानं, दृढाऽऽयुषो जीवपञ्चमं वन्दे।' प्रव०४६ द्वार। स०। ती०जी० "ईसाणदेवसयसमीवातो दढधम्मो नाम देवो आगतो भणइ।" आ०म०१ दणुअवह पुं०(दनुजवध)"लुग्भाजनदनुजराजकुले जः सस्व-रस्य अ०१खण्डा न वा" |8/1 / 267 / इत्यनेन सस्वरजकारस्य वा लुक्। दानवमारणे, दढधम्मया स्त्री०(दृढधर्मता) दृढधर्मत्वे, स०३२ सभ०। आव० प्रा०१ पाद। आ०चूला आ०का स०। (आपत्सु दृढधर्मता सोदाहरणा 'आवई' शब्दे दणुयवह पुं०(दनुजवध) दणुअवह' शब्दार्थे , प्रा०१ पाद। द्वितीयभागे 245 पृष्ठे व्याख्याता) दण्णियावुड्डि स्त्री०(दर्णिकावृद्धि) द्वात्रिंशत्तमे स्वीकलाभेदे, कल्प० दढपइण्ण पुं०(दृढप्रतिज्ञ) सूर्याभस्य देवस्य देवलोकाच्च्युतस्य महा- 7 क्षण। विदेहे वर्षे कस्यचिदाढ्यस्य पुत्रत्वेनोत्पत्स्यमाने जीवे, तदुत्पत्तौ सत्यां दत्त त्रि०(दत्त) दा-क्तः / विसृष्ट, त्यक्ते, रचिते, वाच०। अनुज्ञाते, प्रश्न०३ तन्मातापित्रोदृढा प्रतिज्ञा भविष्यतीति तदन्वर्थनामकरणात् / रा | संब०द्वार / वितीर्णे, स्था० 5 ठा०१ उ०। न्यस्ते, जं०१ वक्ष०ा भारते अन्त०। ('सूरियाभ' शब्देऽन्तिमभागे तचरितं वक्ष्यते) वर्षऽस्यामेवोत्सर्पिण्याजाते सप्तमेवासुदेवे, स०३५ समाआवला मेतार्यदढपरक्कम पुं०(दृढपराक्रम) संयमे, स्थिरवीर्यभाजि, उत्त०१६ अ०॥ गणधरपितरि, आ०म०१ अ०२ खण्ड / आ००। जम्बूद्वीपे भारते वर्षे दढपाणिपायपासपिटुंतरोरुपरिणय त्रि० (दृढपाणिपादपार्श्व- | आगमिष्यन्त्यामुत्सपिण्यां भविष्यतिपञ्चमेकुलकरे, स०ातिका स्था०। ती०