________________ दगपंचवण्ण 2447 - अभिधानराजेन्द्रः - भाग 4 दगपंचवण्ण पुं०(दकपञ्चवर्ण) अष्टाशीतिमहाग्रहाणां चतुस्त्रिंशत्तमे | दगवीणिया (दकवीणिका) दकस्य वीणिका दकवीणिका / उदकवाहे, स्वनामख्याते ग्रहे, स्था०। 'दो दगपंचवण्णा।' स्था० 2 ठा०३ उ०। / नि०चू०१ उ०। कल्पना दगसंघट्ट न०(दकसह) अर्द्धजड्याप्रमाणं यावदुडुपतार्य जलं तादृशे दगपासाय पुं०(दकप्रासाद) स्फटिकप्रासादे, जं०१ वक्षः। क्षेत्रे, नि०चू० 10 उ०। कल्पा दगपिप्पली स्त्री०(उदकपिप्पली) हरितवनस्पतिभेदे, प्रज्ञा०१पद। / दगसंसट्ठहडा स्त्री०(उदकसंसृष्टाहृता) उदकसंबन्धाऽऽनीतायां दगफासिया स्त्री०(दकस्पर्शिका) अवश्याये, कल्प०६ क्षण। हस्तमात्रगतोदकसंसृष्टायां परिष्ठापनायाम्, आव०४ अ०। दगवाह पुं०(दकवाह) उदकमार्ग, नि०चू०८ उ०। दगसत्तघाइ(ण) पुं०(दकसत्त्वघातिन) जलप्राणिहिंसके, सूत्र० दीपि० दगभवण न०(उदकभवन) जलगृहे, आचा०२ श्रु०१ चू०१ अ०६ उ०/ १श्रु०७ अ०) दगभास पुं०(दकाभास) शिवकस्य वेलन्धरनागराजस्य आवास-पर्वते, दगसीम पुं०(उदकसीमन्) मनःशिलाकस्य वेलन्धरनागराजस्याऽऽस०८७ सम०। वासपर्वते, स०८७ सम० जी०। दगमंचग पुं०(दकमञ्चक) स्फटिकमञ्चके, ज०१ वक्ष०। जी०। दगसोकरिंग पुं०(दगसौकरिक) परिव्राजके, बृ०१ उ०। दगमंडग पुं०(दकमण्डप) स्फटिके मण्डपे, रा०। दगाभास पुं०(दकाभास) 'दगभास' शब्दार्थे , स०८७ सम०। दगमंडव पुं०(उदकमण्डप) उदकक्षरणयुक्ते मण्डपे, प्रश्न०५ संब० द्वार। दगाहरण न०(उदकाऽऽहरण) उदकमाहियते येन तदुदकाऽऽहरणम्। दगमंडवग पुंगान०(दकमण्डपक) स्फटिकमण्डपके, जं०१ वक्ष०ा जी०। कुटवर्द्धनिकाऽऽदौ, सूत्र०१ श्रु०४ अ०२उ०। उदकक्षरणयुक्ते मण्डपे, प्रश्न०५ संब० द्वार। दबा अव्य०(दत्त्वा) दानं कृत्वेत्यर्थे , स्था०३ ठा०२उ०। उत्तका दगमग्ग पुं०(उदकमार्ग) उदकवाहे, नि०चू०८ उ01 दच्छ त्रि०(दक्ष) अच् / "छोऽक्ष्यादौ" ||217 / / इति संयुक्तस्य दगमट्टिआस्वी०(उदकमृत्तिका) उदकप्रधानायां मृत्तिकायाम्, आचा०२ छः / प्रा०२ पाद / निपुणे, वाच०। तीक्ष्णे, देवना०५ वर्ग 33 गाथा। श्रु०१ चू० १७०।अचिरापकायाऽऽीकृतमृत्तिकायाम्, आचा०१ श्रु०८ (निरूपितमस्य सर्व दक्ख' शब्देऽस्मिन्नेव भागे 2440 पृष्ठे) अ०६ उ०। दशा०। अनुपहतभूमौ चिक्खिल्ले, ध० दकमप्कायो, दज्झ त्रि०(दग्ध) दह-क्तः। भस्मीकृते कतृणे, न०। प्रश्न० 1 आश्र० द्वार। मृत्तिका पृथ्वीकायः, तयोर्द्वन्द्रे,ध०२ अधि०। आ०चू०। आव०। सचित्ते दह न०(दृष्ट) दृश-क्तः। "दृशस्तेनट्ठः" ||84213|| दृशोऽन्त्यमिश्रेच कर्दमे, बृ०४ उ०। दकसंयुक्ता मृत्तिका, विवेकद्रव्यप्रयोगपूर्विका स्य तकारेण सह द्विरुक्तष्ठकारो भवति / इति ठकाराऽऽदेशः / 'दट्ट / ' तद्विवेचनकलाऽप्युपचाराद्दकमृत्तिका। तस्यां द्वासप्ततिकलाऽन्तर्गतायां प्रा०ढुं० 4 पाद। "दट्ठव्वं / " "दवण।" प्रा०४ पाद / स्वपरचक्रभये पञ्चदश्यां कलायाम्, जं०२ वक्ष०। ज्ञा० स०। वीक्षिते, लौकिके च / वाचा दगमट्टिआयाण न०(उदकमृत्तिकाऽऽदान) आदीयते अनेनेत्यादानो मार्गः / उदकमृत्तिकाऽऽदानमार्गे , दश०५ अ०१ उ०। दटुंतिय त्रि०(दान्तिक) दृष्टान्तपरिच्छेद्ये, आव०४ अ०) दगमट्टिया स्त्री०(उदकमृत्तिका) 'दगमट्टिआ' शब्दार्थे, आचा०२ श्रु०१ दहव्व त्रि०(द्रष्टव्य) अवगन्तव्ये, पञ्चा०४ विव०॥ चू०१ अ०१उ०। दखूण अव्य०(दृष्ट्वा) "क्त्वस्तुमतूणतुआणाः" ||2|146 / / इति दगमालग न०(दकमालक) स्फटिकमालके, जं०१ वक्ष०ा जी०। क्त्वाप्रत्ययस्य तूणाऽऽदेशः। प्रा०२ पाद। चक्षुषा उपलभ्येत्यर्थे, पञ्चा०२ दगरक्खस पुं०(उदकराक्षस) जलमानुषाऽऽकृतौ जलचरविशेषे, सूत्र०१ विव०। प्रश्न०। नि००। श्रु०७अ० दडवड धा०(अवस्कन्द) अवस्कन्द-आधारे घञ्। "शीघ्राऽऽ-दीनां दगरय न०(उदकरजस्) बिन्दुमात्रे, कल्प०६ क्षण / पानीयकणि बहिल्लाऽऽदयः" ||8|4|422|| इति अपभ्रंशे अवस्कन्दस्य कायाम, जी०३ प्रति०४ उ०। बृ०ा औ०। जं०रा० आ०म०। कल्पा दडवडाऽऽदेशः / धाट्याम्, (माका) इति प्रसिद्धायाम्, "तहिँ मयरद्धयप्रज्ञा०॥ उदकरेणौ, प्रश्न०३ आश्र० द्वार। दडवडउ, पडइ अपूरइ कालि।'' प्रा०४ पाद। "निदए गमिही रत्तडी, दडवड दगलेवपुं०(दकलेप) नाभिप्रमाणजलावतरणे, स्था०५ ठा०२उ०आव०॥ होइ विहाणु।" प्रा० ढुं०४ पाद। धाट्याम्, देना०५ वर्ग 35 गाथा। दगवण्ण पुं०(दकवर्ण) अष्टाशीतिमहाग्रहाणां चतुस्विंशत्तमे ग्रहे, सू०प्र० दड्ड त्रि०(दग्ध) भस्मीकृते, आव०४ अ०। प्रश्न०। "अग्गिदड्डाणं / " 20 पाहु०। पञ्चत्रिंशत्तमे च गृहे, चं०प्र०२० पाहु०॥ औ०। "दड्डमुड्डाई करेजा / ' नि०चू०१ उ०।'एवं दीहदड्डस्स दगवारग पुं०(उदकवारक) लघुपानीयघटे, बृ०१ उ०। रा०। किरियणिमित्तं जोइ घेप्पत्ति।" नि०चू०१उ००। संथा०। प्रश्नका गमुके, नि०चू०१२ उ०। जी० *दष्ट त्रि० / दशनाऽऽहते, प्रा०१ पाद।