________________ दगतीर 2446 - अभिधानराजेन्द्रः - भाग 1 दगथालग अथवा-(अकप्प पडिसेव मूलदुर्ग ति) अकल्प्यं प्रतिसेव्य भग्नव- ददातीत्यर्थः; अयं प्रत्यक्षदेवः, किमस्माकमन्येषां मरुकाऽऽदीना दत्तेन, तोऽहमिति कृत्वा योको ग्लानोऽवधावते तत आचार्यस्य मूलं, द्वयोरन- एतस्य दत्तं बहुफल भवतीति कृत्वा / ततो मरुकाणामदीयमाने प्रद्वेषः वस्थाप्य, त्रिषु पाराञ्चिकम्। संजातः, ततस्ते व्यक्षरिकामहाशब्दिकाऽऽदिविषयमयशः प्रदधुः; अथैष आउक्काए लहुगा, पूतरगादीतसेसु जा चरिमं / संयतोऽस्माभिऱ्याक्षरिकां महाशब्दिका वा प्रतिसेवमानो दृष्ट इति। तत्र जे गेलम्ने दोसा, घिइदुब्बलें सेहें ते चेव // 283|| ये प्रत्यनीकास्तेषां शड्का भवति। तत्र च गुरुकाः। निःशङ्किते मूलम्। अपकाये प्रतिसेविते चतुर्लघुकाः, पूतरकाऽऽदिवसेषु चरम पाराश्चिकं अथवा ये प्रत्यनीकास्ते शङ्कन्ते-कस्मादेष तीर्थस्थाने आतापयति, किं यावन्नेतव्यमातत्र पूतरकाऽऽदिषु द्वीन्द्रियेषु षड्लघुकम्, त्रीन्द्रियेषु षड् स्तैन्यार्थीति / गतं वृत्तिद्वारम् / अथ "पच्चक्खदेव (286)" इत्यादि गुरुकम्, चतुरिन्द्रियेषु छेदः, पञ्चेन्द्रिये मत्स्याऽऽदौ उदकेन सह गिलिते पश्चार्ट्स भाव्यते यत्रासावातापयति तत्र प्रत्यासन्ना देवता वर्त्तते, तस्या एकस्मिन् मूलं, द्वयोरनवस्थाप्यं, त्रिषु पाराञ्चिकम्, ये च ग्लान्ये ग्लानस्य लोकः सर्वोऽपि पूर्व पूजापर आसीत्, तं च साधु तत्राऽऽतापयन्तं दृष्ट्वा स्मृतिकरणाऽऽदयो दोषा उक्ताः, धृतिदुर्बल मन्दाऽऽश्रये शैक्षे त एव अयं प्रत्यक्षदैवतमिति कृत्वा लोकः संपूजयितुं लगः, ततः सा देवता द्रष्टव्याः गतं यूपकद्वारम्। अपूज्यमाना प्रद्विष्टा सती व्यक्षीरकाऽऽद्यभ्याख्यानं दद्यात् / अथवा साधुरूपमावृत्य तत्प्रतिरूपं कृत्वा व्यक्षरिकां तिरश्वी वा प्रतिसेवमानं अथ तापनाद्वारमाह नियुक्तिकारः दर्शयेत्, क्षिप्तचित्तं वा कुर्यात्, अपरां च अकल्प्यप्रतिसेवनाऽऽदिआयावण तह चेव य, नवरि इमं तत्थ होइ नाणत्तं / कामक्रियां दर्शयेत्, यस्मादियन्तो दोषास्तस्माद्दकतीरे यूपके वा न मजण सिंचण परिणा-म वित्ति तह देवया पंता / / 284|| स्थानाऽऽदीनि पदानि कुर्यात्। ये दकतीरे अधिकरणान्तरायाऽऽदयो दोषा उक्ताः, ते यथासंभवं दकतीरे अथ कुर्यादपि, कथमित्याहइव, पूरके इव वा आतापनां कुर्वतः तथैव भणितव्याः, नवरमिदं नानात्वं पढमे गिलाणकारणे, वीए वसहीए असइए वसई। विशेषो भवति-तत्राऽऽतापयतो मज्जनं वा सिञ्चनं वा कश्चित्कुर्यात्, राइणियकज्जकारणे, ततिए वितियपद जतणाए॥२८८|| परिणामो वातस्य स्नानाऽऽदिविषयो भवेत्, वृत्तिर्वा जीविका मण्डूकानां प्रथम दकतीर, तत्रग्लानकारणात् तिष्ठत्, द्वितीयं यूपकं, तत्र निर्दोषाया व्यवच्छिद्येत, प्रान्तावा देवता लोकेनाऽपूज्यमाना साधोरुपसर्ग कुर्यात्। वसतेरसत्यभावे वसति तिष्ठति, तृतीयमातापनापदं, तत्र रात्निको राजा, तत्र मज्जनसिञ्चनपरिणामद्वाराणि व्याख्यानयति तदायत्तं यत् कुलगणसङ्घ कार्य, तत्कारणं तिष्ठेत् / एवं त्रिष्वपि दकतीमजंति व सिंचंति व, पडिणीयऽणुकंपया व णं केइ। राऽऽदिषु यतनया वक्ष्यमाणलक्षणया द्वितीयपदंतत्रावस्थानलक्षणं सेवेत। तण्हुण्हपरिगयस्स, व परिणामो पहाणपियणेसु // 28 // अथैनामेव नियुक्तिगाथां भावयतिणमिति तमातापकं प्रत्यनीकलया, अनुकम्पया वा केचिन्मजयन्ति वा विजदवियऽट्ठयाए, निजतो गिलाणों असति वसहीए। स्नपयन्ति, सिञ्चन्ति वा शृङ्गाटीभिरञ्जलीभिर्वा निर्वापयन्ति / यदा जोग्गाए वा असती, चिट्ठे दगतीर णोतारे।।२८६।। तस्याऽऽतापकस्य तृषितोऽहमित्येवं तृष्णापरिगतस्य, धर्माभिभूतमा ग्लाने वैद्यस्य समीपं नीयमाने, द्रव्यमौषधं तदर्थ वा अन्यत्र त्रोऽहमित्येवमुष्णपरिगतस्य वा स्नानपानयोः परिणामः संजायते। नीयमानेऽन्यत्र वसतेरभावे दकतीरेऽपि तिष्ठेत्। अथवा विद्यते वसतिः वृत्तिद्वारं, प्रान्तदेवताद्वारं चाऽऽह परं नग्लानयोग्या, ग्लानयोग्यवसतेरसति तत्र वसेत्। अथवा-विश्रमणार्थ आउट्टजणो मरुगाण अदाणे खरितिरिक्ख छोभाऽऽदी। दकतीरे मुहूर्तमात्रं ग्लानस्तिष्ठेत् , तमपि मनुष्यतिरश्वामनवतारे पञ्चक्खदेवपूयण, खरियावरणं च खित्ताऽऽई॥२८६|| अप्रवेशमार्गेऽवतारयेत्। तस्य तापनया आवृतो जनो मरुकानां दानं ददाति, ततस्तेषामदाने, तत्रच स्थितानामियं यतनाखरी व्यक्षरिका, तिरश्ची महाशब्दिकाप्रभृतिका, तद्विषयं क्षोभाभ्या- उदगंतेण चिलिमिली, पडियरए मोत्तु सेस अण्णत्थ। ख्यानद्वन्द्वाऽऽदयो दोषा भवेयुः / तथा प्रत्यक्षदेवता इय-मिति कृत्वा पडियर पडिसल्लीणा, करिज्ज सव्वाणि वि पदाणि // 26 // तस्य साधोः पूजनं, देवतायाश्च अपूजनम्, ततः (खरियावरणं ति) उदकं येनान्तेन पार्श्वेन भवति ततश्चिलिमिली कोट्टको दा दीयते, ये च संयतवेषमावृत्य तत्प्रतिरूपं कृत्वा व्यक्षरिका प्रतिसेवमानां देवता ग्लानस्य प्रतिचरकास्तान् मुक्त्वा शेषाः सर्वेऽप्यन्यत्र तिष्ठन्ति, दर्शयेत् / क्षिप्तचित्ताऽऽदिकं वा तं श्रमणं सा देवता कुर्यादिति। प्रतिचरका अपि प्रतिसलीनास्तथा तिष्ठन्ति यथा संपातिमसत्त्वानां अथैनामेव नियुक्तिगाथां स्पष्टयति संत्रासो न भवति, एवं सर्वाण्यपि स्थाननिषदनाऽऽदीनि पदानि कुर्यात्। आयावण साहुस्सा, अणुकंपं तस्स कुणइ गामो उ। गता दकतीरयतना। बृ०१३०। मरुयाणं च पओसो, पडणीयाणं च संका तु // 287|| दगतुंड पुं०(दकतुण्ड) पक्षिभेदे, प्रश्न०१ आश्र० द्वार। तस्य साधोर्दकतीरे आतापनां कुर्वतो ग्रामजनः सर्वोऽप्यावृतः, | दगतूर न०(उदकतूर्य) उदके मुखाऽऽदितूर्याणां शब्दे, बृ०१ उ०। ततश्चानुकम्पा तस्य करोति, पारणदिवसे भक्ताऽऽदिकं सविशेष तस्य | दगथालग पुं०(दकस्थालक) कंसाऽऽदिमये उदकभृतभाजने, रा०।