________________ दक्खत्त 2441- अभिधानराजेन्द्रः - भाग 4 दक्खुवाहिय तं चित्तूण गतो। जाव सियालो आगतो। तेण णायं-एयस्स हढेण वारणं म्यर्थे डा। प्रथमाऽऽद्यर्थविशेषिते दक्षिणदिग्देशार्थे भाम्यदिशि, यज्ञशेषे करेमि, भिउडि काऊण वेगो दिण्णो। णट्टो सियालो। उक्तं च- "उत्तम कर्मणः साङ्गताऽर्थ देये द्रव्ये च / वाच०। दाने, ज्ञा०१ श्रु० 16 अ०॥ प्रणिपातेन,शूरं भेदेन योजयेत्। नीचमल्पप्रदानेन, समं तुल्यपराक्रमः आ०म०। "दक्खिणाए पडिलम्भो, अस्थिवाणस्थिवा पुणो।" सूत्र०२ // 1 // '' इत्युक्तः कथागाथाया भावार्थः / / 166 / / 167 / / दश०३०॥ श्रु०५ अ०। स्था०1 यज्ञपल्याम्, “अध्वरस्येव दक्षिणा।" इति रघुः / दक्खत्तं भंते ! साहू, आलसियत्तं साहू? जयंती ! अत्थेगइ- | प्रतिष्ठायाम दक्षिणकालिकायां रुचिप्रजापतेः कन्यायाम, परिक्रय द्रव्ये, याणं जीवाणं दक्खत्तं साहू, अत्थेगइयाणं जीवाणं आलसि-1 नायिकाभेदे च / स्त्री०। वाचा यत्तं साहू / से केणतुणं भंते ! एवं वुच्चइ-तं चेव०जाव साहू? | दक्खिणायण न०(दक्षिणाऽयन) दक्षिणस्यामयनं गमनम्। तत्यस्मिन् जयंती ! जे इमे जीवा अहम्मिया०जाव विहरंति, एएसि णं काले, कर्कट वा रविसंक्रमणे तदादि षण्मासे काले च / वाच०। ज्यो० जीवाणं आलसियत्तं साहू / एएसिणं जीवा अलसाउमाणा णो (अत्राधिक तु 'अयण' शब्दे प्रथमभागे 750 पृष्ठे द्रष्टव्यम् ) बहूणं जहा सुत्ता तहा अलसा भाणियव्वा, जहा जागरा तहा दक्खिणावह पुं०(दक्षिणापथ) 7 त०। ऋक्षवदवन्तिनगरीमति-क्रम्य दक्खा भाणियव्वा०जाव संजोएत्तारो भवंति। एएणं जीवादक्खा दक्षिणदिग्वर्तिदेशभेदे, वाच० "इतो य वइरस्सामी दक्खिणावहे समाणा बहू हिं आयरियवेयावच्चे हिं उवज्झायवेयावच्चे हिं विहरइ।' आ०म०१अ०२ खण्ड। आ०चूला वाचा थेरवेयावचेहिं तवस्सिवेयावचेहिं गिलाणवेयावचेहिं सेहवेया दक्खिण्ण न०(दाक्षिण्य) दक्षिणस्य भावः ध्यज् / अनुकूलत्वे, दर्श०२ वचेहिं कुलवेयावचेहिं गणवेयावच्चेहिं संघवेयावच्चेहिं साहम्मि तत्त्व / दक्षिणार्हे क्रत्विजि, वाचन मार्दवे, द्वा०द्वा० यवेयावच्चेहि अत्ताणं संजोएत्तारो भवंति / एएसि णं जीवाणं दाक्षिण्यलक्षणमाहदक्खत्तं साहू, से तेणटेणं तं चेव० जाव साहू। भ०१२ श०२ उ०) दाक्षिण्यं परकृत्येष्वपि योगपरः शुभाऽऽशयो ज्ञेयः। दक्खपइण्ण पुं०(दक्षप्रतिज्ञ) दक्षा निपुणा प्रतिज्ञा यस्य स तथा / समीचीनमेव प्रतिज्ञा करोति, तां च सम्यड् निर्वाहयति / कृतायाः गाम्भीर्यधैर्यसचिवो, मात्सर्यविधातकृत् परमः / / 4 / / समीचीनप्रतिज्ञायाः सम्यनिर्वाहके, कल्प०५ क्षण। दाक्षिण्यं पूर्वोक्तस्वरूपं परकृत्येष्वपि परकार्येष्वपि योगपर उत्साहपरः दक्खा स्त्री०(द्राक्षा) मृद्वीकायाम्, स्था०४ ठा०३ उ०। प्रव०। शुभाऽऽशयः शुभाध्यवसायो ज्ञेयः, गाम्भीर्यधैर्यसचितः परैरलब्धमध्यो दक्खिण पुं०(दक्षिण) दक्ष-इनन्। सर्वनायिकासु समानुरागे नायकभेदे, गम्भीरस्तद्भावो गाम्भीर्य, धैर्य धीरता स्थिरत्वं ते गाम्भीर्यधैर्ये सचिवौ मध्यदेशाद्दक्षिणे देशे च / वाच० ज०। ज्यो। शरीरस्य दक्षिणे भागे, सहायावस्येति, मात्सर्यविघातकृत् परप्रशंसाऽसहिष्णुत्वविघातकृत्. अनुत्तरे, सरले, परच्छन्दानुवर्तिनि, अवामभागस्थे, औदार्यवति च। परमः प्रधानः शुभाऽऽशय इति // 4|| षो०४ विव०। त्रि०ा वाच०। आ०म०। कल्पा दक्खु त्रि०(दक्ष) निपुणे, सूत्र०१ श्रु०२ अ०३उ०। दक्खिणकूलग पुं०(दक्षिणकूलक) यैर्गङ्गाया दक्षिणकूल एव वस्तव्य *दृष्ट नका दर्शने, सूत्र०१ श्रु०२ अ०३ उ०। तेषु, औ०। भला नि *पश्य पुं०। पश्यतीति पश्यः / दर्शके, सूत्र०१ श्रु०२ अ० ३उ०। दक्खिणत्त न०(दक्षिणत्व) षष्ठे सत्यवचनातिशये, रा०। दक्खुदंसण न०(दक्षदर्शन) सर्वज्ञदर्शने, सूत्र०१ श्रु०२ अ० ३उ०। *दाक्षिणात्य त्रि० / दक्षिणस्यां दिशि भवः / दक्षिणात्यक् / नारिकेले, सर्वज्ञोक्तशासनानुयायिनि च। सूत्र०१ श्रु०२ अ०३३०॥ दक्षिणदिग्भवमात्रे, त्रि०ा वाचल। दाक्षिणात्यानामसुरकुमाराऽऽदीनाम्। *दृष्टदर्शन नासर्वज्ञदर्शन, सर्वज्ञोक्तशासनानुवर्तिनि च। सूत्र०१ श्रु०२ प्रज्ञा०२पद। अ०३उ०। दक्खिणपच्छिमा स्त्री०(दक्षिणपश्चिमा) नैर्ऋत्यकोणे, आ०म०१ | *पश्यदर्शन न०। सर्वज्ञाभ्युपगमे, सूत्र०१ श्रु०२ अ०३उ०॥ अ०२ खण्ड। दक्खुवाहिय त्रि०(दक्षव्याहृत) सर्वज्ञोक्ते सर्वज्ञाऽऽगमे, सूत्र०१ श्रु० दक्खिणपुव्वा स्वी०(दक्षिणपूर्वा) दक्षिणपूर्वयोरन्तराला दिक् दक्षिणपूर्वा / | अ०३उ०। अग्निकोणे, वाचा चं०प्र० *दृष्टव्याहृत त्रि०ा दृष्टातीतानागतव्यवहितसूक्ष्मपदार्थदर्शिनाऽभिहिते दक्षिणमहुरा स्त्री०(दक्षिणमथुरा) उत्तरमथुरायाः सकाशादृक्षिणस्यां सर्वज्ञाऽऽगमे, सूत्र०१ श्रु०२ अ०३उ० दिशि स्थितायां मथुरायाम्, दर्श०१ तत्त्व *पश्यव्याहत त्रि० / पश्येन सर्वज्ञेन व्याहृतमुक्तं पश्यव्याहृतम्। सर्वज्ञोक्ते दक्खिणा अव्य०(दक्षिणा) दिग्देशवृत्तेर्दक्षिणशब्दात् प्रथमापञ्चमीसप्त- सर्वज्ञाऽऽगमे, सूत्र०१ श्रु०२ अ०३उ०।