________________ दंसमसगपरीसह 2440 - अभिधानराजेन्द्रः - भाग 4 दक्खत्त परिपीतशोणितः, सोऽपि कालगतः। इति गाथाऽक्षरार्थः / / 63 / / भावार्थस्तुवृद्धसंप्रदायादवसेयः / स चायम्--' 'चंपाए नयरीएजियसत्तुस्स रन्नो पुत्तो सुमणुभद्रो जुवराया, धम्मघोसस्स अंतिए धम्म सोऊण निविण्णकामभोगो पव्वइतो, ताहे चेव एगल्लविहारपडिमं पडिवन्नो, पच्छज्ञ हेट्ठाभूमीए विहरंतो सरयकाले अडवीए पडिमागतो रत्तिं मसएहिं खजइ, सो ते ण पमजति, सम्म सहइ, रत्तीए पीयसोणितो कालगतो। एवं अहियासेव्वं / " इत्यवसितो दंशमशकपरीषहः। उत्त० पाई०२ अ० / दंसमसगपरीसहविजय पुं०(दंशमशकपरीषहविजय) दंशमश-- काऽऽदिव्यधपीडासहने, पं०स० तथा दंशपरीषह इत्यत्र दशग्रह- / णमशेषशरीरोपधातकसत्त्वोपलक्षणम्, यथा काकेभ्यो रक्षता सर्पिः, इत्यत्र काकग्रहणमुपघातकोपलक्षणम् / तेन दंशमशकमक्षिकामत्कुणकीटपिपीलिकावृश्चिकाऽऽदिभिर्वाध्यमानस्याऽपि ततः स्थानादनपगच्छतः, तेषां च दंशमशकाऽऽदीनां त्रिविधं त्रिविधेन वाधामकुर्वतो, व्यजनाऽऽदिनाऽपि तान् न निवारयतो यत्सम्यक् दंशमशकाऽऽदिव्यधपीडासहन स दंशपरीषहविजयः। पं०सं०४ द्वार। दंसमाण त्रि० (दशत्) भक्षणं कुर्वति, "अप्पे जणे णिवारेइ लूसणए सुणए दंसमाणे।" आचा०१ श्रु०६ अ०२उ०। दंसिय त्रि०(दर्शित) प्रकटिते, अनु०। प्रकाशिते च। उत्त०६ अ०। प्रज्ञा०/ दक्ख त्रि०(दक्ष) दक्ष-अच / निपुणे, कल्प० 5 क्षण / सूत्र०ा चतुरे, स्था०७ ठा०। उत्त०। सूत्र०। शीघ्रकारिणि, उत्त०५ अ०। बृता नि०चूल। ज्ञा०। अनु०। भ०। सकलकलाकुशले, कल्प०६ क्षण। कार्याणाविलम्बकारिणि, उपा०७ अ०। जी०। आ० म०। कल्प०। रा०ा उत्त०। भूतानन्दस्य नागकुमारेन्द्रस्य नागकुमारराजस्य स्वनामख्यातेपदात्यानीकाधिपतौ च / स्था० 5 ठा०१उ०। दक्खज्ज पुं०(देशी) गधे, देवना० 5 वर्ग 34 गाथा। दक्खत्त न०(दक्षत्व) आश्रयकारित्वे, उत्त०३ अ०॥ साम्प्रतं दक्षत्वं, तत्सप्रसङ्गमाहसत्थाहसुओ दक्ख-तणेण सेट्ठीसुओ य रूवेण। बुद्धीऐं अमच्चसुओ, जीवइ पुन्नेहिं रायसुओ|१९६|| दक्खत्तणयं पुरिसस्स पंचगं सइगमाहु सुंदेरं / बुद्धी पुण साहस्सा, सयसाहस्साइँ पुन्नाई॥१६७।। दक्षत्वं पुरुषस्य सार्थवाहसुतस्य पञ्चकमिति। पञ्चपफलम्। शतिकं शतफलमाह सौन्दर्य श्रेष्ठिपुत्रस्य / बुद्धिः पुनः सहस्रवती सहस्रफला मन्त्रिपुत्रस्य शतसहस्राणि पुण्यानि शतसहस्रफलानि राजपुत्रस्येति गाथाऽक्षरार्थः / भावार्थस्तु कथानकादवसेयः। तच्चेदम्-"जहा बंभदत्तो कुमारो, कुमारामचपुत्तो, सेट्टिपुत्तो, सत्थवाहपुत्तो। एते चउरो वि परोप्परं उल्लावेइ--जहा को भे केण जीवति? तत्थ रायपुत्तेण भणियं-अहं पुग्नेहिं जीवामि। कुमारामच्चपुत्तेण भणियं-अहं बुद्धीए। सेट्टिपुत्तेण भणियं-अहं रूवस्सित्त–णेणं / सत्थवाहपुत्तो भणति-अहं दक्खत्तणेण / ते भणतिअण्णत्थ गंतुं विण्णाणेमो। ते गया अन्नं नयरं जत्थ ण णज्जति। उजाणे आवासिता। दक्खस्स आदेसो दिन्नो-सिग्छ भत्तपरिव्ययं आणेहि। सो वीहिं गंतु एगस्स्थैरवाणिययस्स आवणे ठिओ। तस्स बहुया कइया एंति। तदिवस को वि ऊसवो, सोण पहुप्पत्ति पुडए बंधेउ। ततो सत्थवाहपुत्तो दक्खत्तणेण जस्सजंउवउज्जति लवणतेल्लघयगुडसुंठिमिरिय एवमादि तस्स तं देति / अतिविसिट्ठो लाभो लद्धो / तुट्ठो भणति-तुम्हेऽत्थ आगंतुया, उयाहु वत्थव्वया? सो भणति-आगंतुया / तो अम्ह गिहे असणपरिग्गह करेजह / सो भणति-अन्ने मम सहाया उज्जाणे अत्थंति, तेहिं विणा णाह भुंजामि। तेण भणियं-सव्वे वि एंतु, आगया। तेण तेसिं भत्तसमालहणतंबो-लादि उवउत्तं, तं पंचण्हं रूवयाणं / वितीयदिवसे रूवस्सी वणिय-पुत्रो वुत्तोअज्ज तुमे दायट्यो भत्तपरिव्वओ। एवं भवउ त्ति सो उद्देऊण गणियापाडगं गओ अप्पयं मंडेउं / तत्थ य देवदत्ता नाम गणिया पुरिसवेसिणी बहूहिं रायपुत्तसेट्टिपुत्ताऽऽदीहिं मग्गिया णेच्छति। तस्स यतं रूवसमुदायं दवण खुभिया। पडिदासियाए गंतूण तीए माउए कहियं-जहा दारिया सुंदरजुवाणे दिट्टि देइ। तओ सा भणति-भय एवं मम गिहनणुवरोहण एजह। इहेव भत्तवेलं करेज्जहा तहेव आगता। सइओ दव्ववओ कओ। तइयदिवसे बुद्धिभतो अमद्यपुत्तो संदिट्ठो-अज्जतुमे भत्तपरिवओदायव्वो। एवं हवउत्ति सो गओ करणसालं। तत्थयतइओ दिवसो ववहारस्स छिज्जतस्स परिच्छेदं न गच्छद।दो सवत्तीओ। तासिं भत्ता उवरओ। एकाए पुत्तो अत्थि, इतरी अपुत्ता य। सा तं दारयं णेहेण उवचरति, भणति य-मम पुत्तो। पुत्तमाया भणइ य-मम पुत्तो।तासिं न परिच्छिनइ। तेण भणित--अहं छिंदामि ववहारं / दारओ दुहा कजतु, दव्वं पि दुहा एव / पुत्तमाया भणति-न मे दवेण कर्ज, दारगो वि तीए भवतु, जीवंत पासिहामि पुत्तं / इतरी तुसिणीया अत्थति / ताहे पुत्तो मायाए दिन्नो। तहेव सहस्सं उवओगो। चउत्थे दिवसे रायपुत्तो भणितोअज्ज रायपुत्त ! तुम्हेहिं पुण्णाहिएहि जोगवहणं वहियव्वं / एवं हवउ त्ति, तओ रायपुत्तो तेसिं अतियाओ णिग्गंतुं उज्जाणे ठिओ। तम्मि य नयरे अपुत्तो राया मओ। आसो अहिवासिओ, जम्मि रुक्खच्छाथाए रायपुत्तो निसण्णो साण उयत्त ति / तओ आसेण तस्सोवरि ठाइऊण हिसितं। राया य अभिसित्तो। अणेगाणि सयसहस्साणि जाताणि। एवं अत्थुप्पत्ती भवइ / दक्ख-तणं ति दारं गतं। इदाणिं सामभेयदंडुवप्पयाणेहिं चउहिं जहा अत्थो विढप्पति। एस्थिमं उदाहरणं-सीयालेण भमतेण हत्थी मओ दिट्ठो। सो चिंतेइ-लद्धो मए उवाएण ताव णिच्छएण खाइयव्वो जाव सीहो आगतो। तेण चिंतिय-सचिट्ठण ठाइयव्वं। एतस्स सीहेण भणियंकिं अरे ! भाइणज्ज ! अच्छिज ति? सीयालेण भणियं-आमं ति माम ! सीहो भणति-किमेयं मयं ति? सियालो भणति-हत्थी। केण मारिओ? वग्घेण / सीहो चिंतेइ-कहमहं ऊणजाति-एण मारियं भक्खामि? गओ सीहो। णवर वग्यो आगतो। तस्स कहियं-सीहेण मारिओ। सो पाणियं पाउंणिग्गतो। वग्यो नट्ठो। एस भेओ। जाव काओ आगतो। तेण चिंतियंजइ एयस्स न देमि तो काउ काउत्ति वासियसद्देणं अण्णे कागा एहिति। तेसिं कागरणसद्देणं सियालाइ अन्ने बहवे एहिति। कित्तिया वारेहामि / अओ एतरस उपप्पयाणं देमि, तेण तओ तस्स खंडं छित्ता दिण्णं / सो