SearchBrowseAboutContactDonate
Page Preview
Page 1117
Loading...
Download File
Download File
Page Text
________________ दंसणावरण 2436 - अभिधानराजेन्द्रः - भाग 4 दंसमसगपरीसह धिगताया एव दर्शनलब्धेरुपघाते वर्तन्ते, दर्शनाऽऽवरणचतुष्टयं तु / | उद्गमोच्छेदित्वात्समूलधातं हन्ति दर्शनलब्धिमिति। (6 गाथा) कर्म०६ कर्म०। दर्शनाऽऽवरणस्य नवोत्तरप्रकृतयः / तद्यथा-निद्रा, निद्रानिद्रा, प्रचला, प्रचलाप्रचला, स्त्यानर्द्धिः / (एषां पूर्वोक्तानां व्याख्या स्वस्वस्थाने द्रष्टव्या) चक्षुर्दर्शनाऽऽवरणम्, अचक्षुदर्शनाऽऽवरणम्, अवधिदर्शनाऽऽवरणम्, केवलदर्शनाऽऽवरणं च / (6 गाथा) कर्म०६ कर्म० श्रा०पं०सं०। (अत्र विशेषः 'कम्म' शब्दे तृतीयभागे 264 पृष्ठे, 256 पृष्ठे चद्रष्टव्यः) दंसणावरणिज न०(दर्शनाऽऽवरणीय) दर्शनाऽऽवरणप्रवृती, स०६ सम०। आचा प्रश्न दसणावरणिज्जवग्ग पुं०(दर्शनावरणीयवर्ग) दर्शनाऽऽवरणप्रकृति समुदाये, क०प्र०१ प्रका दंसणि (ण) पुं०(दर्शनिन्) दर्शनमस्यास्तीति दर्शनी / सम्य क्त्ववति, आव०३ अ०1 "दंसणेणं दंसणी।' अनु०। आव०। रा०| दंसणिज्ज पुं०(दर्शनीय) आदेयदर्शनो यः स तथा / झा०१ श्रु०१ अ०1 दर्शनयोग्ये,सूत्र०२ श्रु०७ अ० यानि पश्यतश्चक्षुषी श्रमं न गच्छतः। जी०३ प्रति०४ उ०। ज्ञा०ा स्था०। सू०प्र०) दंसणिड्डि स्त्री०(दर्शनर्द्धि) दर्शनाद्धः प्रथमाऽऽदिरूपा / तथा "सम्मद्दिट्ठी जीवो, विमाणवजं, न बंधए आउं / जति वि ण सम्मत्तजढो, अहव ण बद्धाउओ पुव्विं // 1 // " (दश०नि०२०६ गाथाटी०) इत्याधुक्तलक्षणायां प्रशमाऽऽदिरुपायां सम्यक्त्वसम्पत्तौ, दश०३ अ०/ दंसणिंद पुं०(दर्शनेन्द्र) इन्द्रभेदे, स्था०१० ठा०। (व्याख्याऽस्य 'इंद' शब्दे द्वितीयभागे 534 पृष्ठे गता) दसणोवघाय पुं०(दर्शनोपघात) शङ्काऽऽदिभिः सम्यक्त्वविराध नायाम्, स्था०१० ठा। दसणोवसंवया स्त्री० (दर्शनोपसम्पत्) सम्पन्दे, दर्शनप्रभावनी यसम्मत्यादिशास्त्रपरिभावनार्थमेव दर्शनोपसम्पदिति। ध०३ अधि०। दंसतिग न०(दर्शत्रिक) चक्षुर्दर्शनाचक्षुर्दशनावधिदर्शनलक्षणे, कर्म०४ कर्म दंसमसग पुं०(दंशमशक) दंशाश्च मशकाश्च दंशमशकाः उभये अप्येते चतुरिन्द्रियाः, महत्त्वामहत्त्वकृतश्चैषां विशेषः / अथवा-दंशो दशनं, भक्षणमित्यर्थः। तत्प्रधाना मशका दंशमशकाः / चतुरिन्द्रियजीवभेदेषु, स०२१ समा दंसमसगपरीसह पुं०(दंशमशकपरीषह) दशन्तीति दंशाः, पचाऽऽदित्वादच प्रत्ययः / मारयितुं शक्नुवन्तति मशकाः / दंशाश्व मशकाच दंशमशकाः। अथवा-दंशो दंशनं, भक्षणमित्यर्थः, तत्-प्रधाना मशका दंशमशकाः चतुरिन्द्रियविशेषाः, यूकाऽऽद्युपलक्षणं चैते एव परीषहो दंशमशकपरीषहः। उत्त०२ अ०ा प्रवासादंशमशकाऽऽदिभिर्दश्यमानोऽपिन ततः स्थानादपगच्छेन्न च तदपनयनाथ धूमाऽऽदिना यतेत, न च व्यजनाऽऽदिना निवारयेदित्यनुतिष्ठतः (आव१अ०) देहव्यथामुत्पा. दयत्स्वपितेष्वनिवारणभयद्वेषाभावकरणरूपेपरीषहे, भ०१श०३उ०। "दष्टोऽपि दशैर्मशकैः, सर्वाऽऽहारप्रियत्ववित् / त्रासं द्वेषं निरासं न, कुर्यात्कुर्यादुपेक्षणम् / / 1 // " ध०३ अधिक। उत्त०। सूत्र एतदेव सूत्रकृदाहपुट्ठो य दंसमसएहिं, समरेव महामुणी। णागो संगामसीसे व, सूरे अभिहवे परं / / 10 / / स्पृष्टः-अभिद्रुतः / चः पूरणे / दंशमशकैः, उपलक्षणत्वाद् यूका-- ऽऽदिभिश्च (समरे व ति) "एदोदुरलोपाविसर्जनीयस्य॥" इति रेफात्, ततः सम एव-तदगणनया स्पृष्टास्पृष्टावस्थयोस्तुल्य एव / यद्वासमन्तादरयः, शत्रवो यस्मिँस्तत्समर तस्मिन्नति संग्रामशिरोविशेषणम्। वेति पूरणे। महामुनिः प्रशस्तयतिः। किमित्याह-(णागो संगामसीसे वेति) इवार्थस्य वाशब्दस्य भिन्नक्रमत्वान्नाग इव हस्तीव संग्रामस्य शिर इव शिरः प्रकर्षावस्था संग्रामशिरस्तस्मिन् शूरः पराक्रमवान् / यद्वा-- शूरो योधः, ततोऽन्तर्भावितोपमार्थत्वाद् वाशब्दस्य च गम्यमानत्वात् शूरवद्वाऽभिहन्यात्, कोऽर्थः-? अभिभवेत्। परंशत्रुम्। अयमभिप्रायः-- यथा शूरः करी, यद्वा यथा वा योधः शरैस्तुद्यमानोऽपि तदगणनया रणशिरसि शब्द जयति, एवमयमपि दंशाऽऽदिभिरभिद्र्यमाणोऽपि भावशत्रु क्रोधाऽऽदिकं जयेदिति सूत्रार्थः / / 10 // यथा च भावशत्रुर्जेतव्यस्तथोपदेष्टुमाहण संतसे ण वारेजा, मणं पिन पओसए। उवेहे नो हणे पाणे, मुंजते मंससोणिए / / 11 / / न संत्रसेन्नोद्विजेत, दंशाऽऽदिभ्य इति गम्यते / यद्वा-अनेकार्थत्वाद्धातूनां न कम्पयेत्, तैस्तुद्यमानोऽपि, अङ्गानीति शेषः / न निवारयेद् न निषेधयेत्,प्रक्रमाद्दंशाऽऽदीनेव तुदतो, मा भूदन्तराय इति, मनश्चित्तं तदपि,आस्तां वचनाऽऽदि, न प्रदूषयेन्न प्रदुष्ट कुर्यात्, किंतु (उवेहे ति) उपेक्षेत औदासीन्येन पश्येत्, अत एव न हन्यात् प्राणान् प्राणिनो भुजानान् आहारयतो मांसशोणितम् / अयमिहाशयः-अत्यन्तवाधकेष्वपि दंशकाऽऽदिषु"शृगालवृकरूपैश्च. नदद्भिर्घोरनिष्ठुरम्। आक्षेपत्रोटितस्नायु, भक्षन्ते रुधिरोक्षिताः ||1|| स्वरूपैः श्यामसवलै-बलपुच्छर्भयान्वितैः। परस्पर विरुध्यद्भिर्वि-विलुप्यन्ते दिशोदिशम् // 2 // काकगृध्राऽऽदिरूपैश्च, लोहतुण्डलान्वितैः / विनिकृष्टाक्षिजिह्वान्त्राः, विचेष्टन्ते महीतले // 3 // प्राणोपक्रमणैोरैर्दुःखैरेवंविधैरपि। आयुष्यक्षपितेनैव, नियन्ते दुःखभागिनः॥४॥'' इत्यादि। तथा असंज्ञिन एते आहारार्थिनश्च भोज्यमेतेषां मच्छरीरं बहुसाधारण च यदि भक्षयन्ति किमत्र प्रद्वेषेणेति च विचिन्तयन तदुपेक्षणपरो न तदुपधातं विदध्यादिति सूत्रार्थः / / 11 / / इदानीं पथिद्वारं, तत्र स्पृष्टो दंशमशकैरित्यादिसूत्रसू चितमुदाहरणमाहचंपाए सुमणुभद्दो, जुवराया धम्मघोससीसोय। पंथम्मि मसगपरिपीयसोणितो सो वि कालगतो // 63|| चम्पायां सुमनु भद्रो युवराजो धर्म घोषशिष्यश्व पथि मशक
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy