________________ दसणायारातियारपायच्छित्त 2437 - अभिधानराजेन्द्रः - भाग 4 दंसणावरण मिथः संसृष्टभोजिनो गुप्तिगृहवासिन इव महामलीमसाङ्गवाससः ऽऽचार्याणां निर्विकृतिकपुरिमार्द्धकाशनाऽऽचामाम्लानि यथासंख्य प्राग्दत्तदानत्वेनाऽऽजन्म भिक्षाचरा इत्यादि / / 3 / / मूढदृष्टिःपरतीर्थिना भवन्ति। अथ पुनः साधर्मिक इति समानधार्मिकोऽसाविति, संयमंचासौ राजाऽऽदिकृतां पूजा,मन्त्राऽऽद्यतिशयान्वा दृष्ट्वा, तदागमान् वा श्रुत्वा मत्संसर्गात्करिष्यतीति हेतो, वाशब्दत्वात् कुलगणसङ्घग्लानाऽऽदिदेशतः स्तोको मतिव्यामोहः / सर्वतस्तु सर्वथा / / 4 / / उपहा-प्रशंसा कार्येषु सहायाऽऽदिकं करिष्यतीत्यादिबुद्ध्या सर्वस्मिन्ममत्वाऽऽदिके ज्ञानदर्शनतपः संयमवैयावृत्योद्यतानां साध्वादीनामुत्साहवृद्धिहेतुः वात्सल्ये कृतेऽपि शुद्धा / / 30 // इत्युक्तं दर्शनाचारातिचारप्रायश्चित्तम्। प्रशस्ता मिथ्याऽऽशंसा, शाक्यचरकाऽऽदीना त्वसावप्रशस्ता |5|| जीत। "इदाणिं एएसिं पच्छित्तं भण्णतितीसु वि संका, कंखा, स्थिरीकरणं-सीदतश्चारित्राऽऽदिषु स्थैर्यहेतुः प्रशस्ता, असंयमविषये वितिगिच्छा य, एताई तिन्नि / एतासु तिसु वि देसे पत्तेयं पत्तेयं गुरुगा पुनस्तदप्रशस्ता / / 6 / / वात्सल्यम्-आचार्यग्लानप्राघूर्णकबालवृद्धाऽऽ- मूलमिति, सव्वे छेदो, पुणसद्दो सव्वसंकाऽऽदिविसेसावधारे दट्ठव्वो। दीनामाहारोपध्यादिना समाधिसंपादनं प्रशस्तं, गृहस्थपार्श्वस्थाऽऽद्युप- सव्वेहिं ति सव्व संकाए सव्वकंखाए सव्ववितिगिंछाए य, होति म्भरूपं तदप्रशस्तम् / / 7 / / प्रभावना चतीर्थकरप्रवचनाऽऽदिविषया भवन्तीत्यर्थः / किं तत्? मूलमिति अनुकरिसणवकं दट्ठव्वं / " प्रशस्ता, कुतीर्थिकविषया त्वप्रशस्ता / / 8 // इह च प्रशस्ताऽऽदीनां नि०चू०१3०। प्रशस्तानामकरणेऽतिचारता, अप्रशस्तानां तु करणे देशसर्वभेदा इयाणि पच्छित्ता भण्णंतिचोपवृहाऽऽदीनामपि शङ्काऽऽदीनामिव ज्ञेय इति दर्शनाचारातिचा- दिट्ठीमोहे अपसंसणे य अथिरीकरणे य लहुआ तु। रस्याष्टौ भेदाः / तत्र शङ्काऽऽदिकेषु चतुर्यु भेदेषु देशतः क्षपणं मिथ्योप वच्छल्लपभावणाण य, अकरणेण सहाणपच्छित्तं // 34 / / वृहणाऽऽदिषु च सूचकत्वात् सूत्रस्य मिथ्याशब्देन मिथ्या-त्वाऽऽदयो "दिट्ठीमोहं करेति, अहवा उववूह न करेति, अहवा अणुववूहिते केवि गृह्यन्ते, तेषामुपवृंहणा मिथ्योपवृहणा, अप्रशस्तेत्यर्थः। तथा आदि आयरिया मासलहुँ भणंति। सम्मत्ताऽऽदीसु थिरीकरणं ण करेति, अहवा शब्दात् स्थिरीकरणवात्सल्यप्रभावना गृह्यन्ते, ततश्चाप्रशस्तेष्वपि केति मएण वा मासलहू, वच्छल्ले सामण्णेण विसेसेण य भणियंतं चेव चतुर्दशतः क्षपणमेव / एतचौघतः पुरुषानपेक्षया ज्ञेयम् / अत्राऽऽहननु सट्ठाण इमाएगाहाए भणियं, "आयरिए य गिलाणे गुरुगा गाहा।' एभावणं शङ्काऽऽदिकेष्वित्यनेनैव समानप्रायश्चित्तत्वादष्टापि भेदा गृहीष्यन्ते, अकरें तस्स सामण्णेण चउगुरुगा, विसेसेण सट्ठाणपच्छित्तं, तं च इमंकिं मिथ्योपवृंहणाऽऽदिषु चेति पृथगुक्तं, विशेषाभावात्? उच्यते अतिसेसिनिड्डिधम्मकहिवादिविजरायसम्मतो, गणसम्मतो अतीतणिउपहाऽऽदयो हि प्रशस्ताः , अप्रशस्ताश्च भवन्ति / तत्राप्रशसता एव मित्तेण य एते ससत्तीए पवयणपभावणं ण करेंति चउलहुगा, पडुप्पणऽसमानप्रायश्चित्ताः, न प्रशस्ताः, अतस्त व्यवच्छेदार्थ मिथ्योपवृंहणा णागतेण य पभावणं ण करेंति चउलहुगा, पडुपण्णणागतेण य पभावणं ण ऽऽदिषु विविच्य प्रोच्यते, अन्यथा प्रशस्तोपवृंहणाऽऽदीनामपि शङ्काऽऽ करेंति चउगुरुगा। एवं सहाणपच्छित्तं / अहवा-अतिसेसमादिणो पुरिसा दिवत् प्रायश्चित्तं स्यात्। न च तेषु प्रायश्चित्तं भवति, तेषां विशिष्टपुण्यानु इमेसिं पंचण्ह पुरिसाणं अंतरगता / तं जहा-आयरियउवज्झाय बन्धहेतुत्वात् / विभायतः पुनः शङ्काऽऽदिकेषु मिथ्योपवृंहणाऽऽदिषु भिक्खुथेरखुड्या, एएसु सट्ठाणपच्छित्ता भण्णंति, आयरिओ पभावणं चेत्यष्टस्वपि देशतः पुरिमार्द्धाऽऽदि क्षपणान्तं भिक्षुप्रभृतीनां चतुर्णाम, ण करेति चउगुरुगा, उवज्झाओ ण करेति, अहवा भिक्खू ण करेति तत्र भिक्षोः पुरिमार्द्धः, वृषभस्यैकाशनम्, उपाध्यायस्य आचामाम्लम्, मासगुरु, थेरोण करेतिमासलहु, खुड्डोण करेति भिण्णमासो। भणिओ आचार्यस्य क्षपणमिति / सर्वतस्त्वेतेष्वपि मूलं वक्ष्यति / प्रशस्तो- दसणायारो।' नि०चू० 10 पहाऽऽश्वकरणे प्रायश्चित्तमाह-प्रत्येकं भिक्षुप्रभृतीनां यतेरुपलक्ष दंसणाराहणा स्त्री०(दर्शनाऽऽराधना) सम्यक्त्वाऽऽराधने, “तिविहा णत्वात् प्रवचनाऽऽदश्चापवृहाऽऽद्यकरण, एतदवानन्तराद्दिष्ट पुरिमाद्धा- | दंसणाऽऽराहणा-उक्कोसा, मज्झिमा, जहण्णा।" स्था०३ ठा०४ उ०। ऽऽदिप्रायश्चित्तम्। अयं भावार्थः यदि भिक्ष्वाऽऽदयो हि प्रवचनाऽऽदिरूपां / दसणारिय पुं०(दर्शनाऽऽर्य) अष्टमे अनृद्धिप्राप्ताऽऽर्य्यभेदे, प्रज्ञा० 1 पद। वृंहामादिशब्दात् स्थिरीकरण वात्सल्यं प्रभावनां वा न कुर्वन्ति, तदा (दर्शनार्यभेदाऽऽदयस्तु आरिय' शब्दे द्वितीयभागे 336 पृष्ठे उक्ताः) भिक्षोः पुरिमार्दो , वृषभस्यैकाशनम्, उपाध्यायस्याऽऽचाम्लम्, आचा दसणावरण न०(दर्शनाऽऽवरण) दर्शनं सम्यक्त्वमावृणोतीति दर्शनाऽर्यस्य क्षपणमिति। उत्तरार्द्धस्तूत्तरगाथासंबद्धत्वात्तया सह व्याख्यास्यते। ऽवरणम् / उत्त०३३ अ० दृश्यतेऽनेनेति दृष्टिदर्शनम्। सामान्यविशेषासा चेयम् ऽऽत्मके वस्तुनिसामान्यग्रहणाऽऽत्मको बोधः। आवियते आच्छाद्यतेऽपरिवाराऽऽइनिमित्तं, ममत्तपरिपालणाऽऽइवच्छल्ले। नेनत्यावरणम् / यद्वा-आवृणोति आच्छादयति, रम्याऽऽदिभ्यः साहम्मिओ त्ति संजम-हेऊ वा सव्वहा सुद्धा॥३०॥ कर्त्तय॑नट् प्रत्यये आवरणं मिथ्यात्वाऽऽदि, स च जीवव्यापाराऽऽहृतपरिवारः सहायरूपः, आदिशब्दादाहारोपधिशय्याः, तेषां निमित्तम्। कर्मवर्गणान्तःपाती विशिष्टपुद्गलसमूहः, ततो दर्शनस्याऽऽवरणं अयमाशयः-पार्श्वस्थाऽऽद्यानुकूल्येन सहायाऽऽहारोमधिशय्या दर्शनाऽऽवरणम् / कर्म०१ कर्म० आवरणीयकर्मभदे, प्रव०७२ द्वार। लप्स्यन्त इति कृत्वा (पासत्थसड्ढेसु त्ति) उपलक्षणत्वात्पावास्था- स्था०। पं०सं०। कर्म०। (दर्शनाऽऽवरणस्य बन्धोदयसत्तास्थानानां वसन्नकुशीलसंसक्तयथाछन्दाऽऽदिषु, श्रावकस्वजनाऽऽदिषु च विषये संवेधः 'कम्म' शब्दे तृतीयभागे 266 पृष्ठे द्रष्टव्यः) ममत्वपरिपालनाऽऽदिवात्सल्ये ममत्वं प्रतिबन्धरूपं,परिपालना नवविहे दंसणावरणे कम्मे पण्णत्ते / तं जहा-निद्दा, निद्दात्वौषधाऽऽद्यः, आदिशब्दात्संभोगसंवाससूत्रार्थदानानि, इत्यादिके निद्दा, पयला, पयलापयला,थीणगिद्धी, चक्खुदरिसणावरणे, वात्सल्ये कृते सति (आयामंतं निव्वीयगाइ त्ति) भिक्षुवृषभोपाध्याया- अचक्खुदंसणावरणे, ओहिदसणावरणे, केवलदसणावरणे //