________________ दंसणसुद्धि 2436 - अभिधानराजेन्द्रः - भाग 4 दंसणायारातियारपायच्छित्त हि धूकवत्प्रकृत्यैव विपरीतस्वभावाः, अतो वस्त्वपि अवस्तुबुद्ध्या तदभावो निष्कासितं, तथा विचिकित्सा मतिविभ्रमः युक्त्याऽऽगमोपगृह्णन्तीति गाथाऽर्थः // 56 // पन्नेऽप्यर्थे फल प्रति संमोहः, तदभावो निर्विचिकित्सम् / यद्वा-विद्वद् संप्रति ग्रन्थकार एवास्य यथावस्थितार्थावभासका.. जुगुप्सामलमलिना एते इत्यादि साधुजुगुप्सा, तदभावो निर्विद्वज्जुगुप्स, नि नामान्यभिधातुकाम आह तत एषां द्वन्द्वः, पुंल्लिङ्गनिर्देशश्च प्राकृतत्वात्। तथा--अमूढा तपोविद्याउवएसरयणकोसं, संदेहविसोसहिं व विउयजणा!। ऽतिशयाऽऽदिकुतीर्थिकर्द्धिदर्शनेऽप्यमोहस्वभावा अविचलिता, सा च अहवा वि पंचरयणं, दंसणसुद्धिं इमं भणह // 60 / / सा दृष्टिश्च सम्यग्दर्शनम्-अमूढदृष्टिः / अथवा-निर्गताः शङ्किताऽऽदिभ्यो उपदेशा हेयोपादेयोपेक्षणीयार्थेषु हानोपादानोपेक्षणीयभणनानि, त एव ये ते निःशङ्कितनिः कासितनिर्विचिकित्सा जीवाः, अमूढा दृष्टिरस्येरत्नानि, तेषां कोश इव भाण्डारवदुपदेशरत्नकोशः, तम्; संदेहो त्यमूढदृष्टिश्च जीव एव, तत एते धर्मधर्मिणोरभेदोपचाराद् दर्शनादोलायमानता. स एव विष तस्यैवौषधिः संदेहविषापहारित्वादस्याः ऽऽचारभेदा भवन्तीति / तथा-उपवूहणमुपवृंहासमानधार्मिकाणां संदेहविषौषधिः, ताम, वेति विकल्पनार्थः / विद्जना हि कृतिनः ! क्षमणावैयावृत्याऽऽदिसद्गुणप्रशंसनेन तत्तद्गुणवृद्धिकरणम्, स्थिरीकरणं अथवाऽपि पञ्चरत्नं, सकलसुखमूलहेतुपञ्चपदार्थप्रकाशकत्वादस्याः / तु-धर्माद्विषीदतां तत्रैव चारुवचनचातुर्यादवस्थापनम्, उपहा च दर्शनशुद्धिमिमा भणत प्रतिपादयत / इति गाथाऽर्थः / / 60 // स्थिरीकरणं च उपहास्थिरीकरणे। तथा तेषां वात्सल्यं च प्रभावना च सामान्यमभिधायेदानीमस्यैव माहात्म्योपदर्श वात्सल्यप्रभावने। तत्र वात्सल्यसमानदेवगुरुधर्माणां भोजनवसनदानोनायाऽऽह पकाराऽऽदिभिः संमाननं, प्रभावनाधर्मकथाप्रतिवादिनिर्जयदुष्करतमिच्छमहन्नवतारण-तरियं आगमसमुद्दबिंदुसमं / पश्चरणकरणाऽऽदिभिर्जिनवचन प्रकाशनमा यद्यपि च प्रवचनं शाश्वतत्वा तीर्थकरभाषितत्वाद्वासुरासुरनमस्कृतत्वाद्वा स्वयमेव दीप्यते, तथापि कुग्गाहग्गहमंतं, संदेहविसोसहिं परमं // 61 / / दर्शनशुद्धिमात्मनोऽभीप्सुर्यों येन गुणेनाधिकः स तेन तत्प्रवचनं मिथ्वाल्वमहार्णवतारणतरिकां कुचासनोदधिपरमयानपात्रम्, आगम प्रभावयति, यथा भगवदाचार्यवज्रस्वामिप्रभृतिक इति / एते अष्टौ समुद्रबिन्दुसमं सिद्धान्तोदधिनिस्यन्दिबिन्दुकल्पं, कुग्राहग्रहमन्त्रं, दर्शनाऽऽचाराः / / 266 / / प्रव० 6 द्वार / नि०चू०। ध०ा ति०। ग01 नं० निर्णाशकमित्यर्थः। संदेहविषौषधिं परमां प्रकृष्टामिति गाथाऽर्थः / / 61 / / आचाला दश०। (विशेषस्तु आयार' शब्दे द्वितीयभागे 340 पृष्ठे द्रष्टव्यः) संप्रति पुनरपिशास्त्रगतोपदेशमाह दंसणायाराइयार पुं०(दर्शनाऽऽचारातिचार) सम्यक्त्वव्यवहाएयं दंसणसोहिं, सव्वे भव्वा पदंतु निसुणंतु / रातिचरणे, जीता जाणंतु कुणंतु लहंतु सिवसुहं सासयं झ त्ति / / 62 / / दसणायारातियारपायच्छित्त न०(दर्शनाऽऽचारातिचारप्रायश्चित्त) एतां दर्शनशुद्धिं सर्वेऽपि भव्याः पठन्तु सूत्रतः, निशृण्वन्तु अर्थतः, प्रायश्चित्तभेदे, जीता जानन्तु पुनःपुनरभ्यासतः कुर्वन्तु एतदुक्तमनुतिष्ठन्तु, लभन्ता शिवसुर्ख अधुना दर्शनाऽऽचारातिचारप्रायश्चित्तमाहशाश्वतं झटितीति गाथाऽर्थः।६रा दर्श०५ तत्त्व। संकाऽऽइएसु दोसे, खमणं मिच्छोववूहणाऽऽईसु। "यावत्पाथोधयोऽयं सुरगिरिरखिलाऽऽलोकलोकोदरस्थो, पुरिमाऽऽई खमणंतं, भिक्खूपमिईण य चउण्हं ||28|| यावद् द्वीपोऽथ जम्बूस्त्रिभुवनतिलकः पूर्णचन्द्राऽऽकृतिश्च / एयं चिय पत्तेयं,उववूहाऽऽईणमकरणे जयणा। यावनोऽत्र धर्मः प्रभवति हि शशी भूतलं तावदेना, आयामंतं निव्वी यमाऽऽइपासत्थसड्डेसु // 26 // भव्याः शृण्वन्तु श्रव्यां विषयविमुखताऽऽपादिकां बोधिदां च'' ||1|| दर्श०५ तत्त्व इह दर्शनाऽऽचारातिचारोऽष्टधा / तद्यथा-शङ्का, आकाङ्क्षा, विचिचि कित्सा, मूढदृष्टिः, उपहा, स्थिरीकरणं, वात्सल्यं, प्रभावना चेति। दसणाभिगम पुं०(दर्शनाभिगम) दर्शनं सामान्यग्राही बोधः, तचेह तत्र संशयकरणं शङ्का। सा द्विधादेशतः, सर्वतश्च / तत्र देशतस्तुल्येऽपि गुणप्रत्ययाबध्यादिप्रत्यक्षरूपम्। तेनाभिगमे वस्तुनः परिच्छेदे, तत्प्राप्ती जीवल्वे कथमेके भव्याः, अपरेत्वभव्या इत्यादि। सर्वतस्तु प्राकृतभाषाच। स्था०६ ठा। निबद्धमिदं श्रुतं न ज्ञायते किं सर्वज्ञेन प्रणीतम्, आहोस्थित कुशलमतिदंसणाऽऽया स्त्री०(दर्शनाऽऽत्मन्) षष्टे आत्मनो भेदे, दर्शनाऽऽत्मा नाऽपि परिकल्पितमिति // 1 // आकाङ्क्षाऽपिदेशतः कुतीर्थिकमतमासर्वजीवानाम्। भ०। प्राकृतत्वाच सूत्रे स्त्रीत्वनिर्देशः / भ०१२ 2010 उ०। काशति-अस्मिन्नपि खल्वहिसैवधर्मो, मोक्षश्च फलमुच्यत इति। सर्वतः दसणायार पुं०(दर्शनाऽऽचार) आचरणमाचारी व्यवहारो, दर्शनं सर्वकुमतान्याकाङ्क्षति कृषीवल इव सर्वधान्यान्युचावचानि कदाचित्किसम्यक्त्वं, तदाचारः। स्था०२ ठा०३उ०ा सम्यक्त्ववतां व्यवहारे, स०१ ञ्चित्फलतीतिधिया ||2|| विचिकित्साआत्मनः फलं प्रत्यनाश्वासः, अङ्ग / पञ्चा यथा आसीत्तादृशानुष्ठायिनां पुरातनानां महासत्त्वानां मोक्षः, अस्माअथ दर्शनाऽऽचारभेदानाह दृशानां त्वस्नानकेशलुञ्चनाऽऽदि कष्टमेव, मन्दसत्त्वत्वात् त मोक्षसंनिस्संकिय निक्कंखिय, निव्वितिगिच्छा अमूढदिट्ठीय। भवः? इति देशतः स्तोकोऽनाश्वासः। स सर्वतस्तु सर्वथाऽनाश्वासः / उववहू-थिरीकरणे, वच्छल्लपभावणे अट्ठ॥२६६।। यथा- "विदक' ज्ञाने (धातुपाठे) विदन्तीति विदः साधवः, तेषां शङ्कितं शङ्का संदेहः तस्याऽभावो निःशङ्कितम्, दर्शनस्य सम्यक्त्व- जुगुप्सा विजुगुप्सा / देशतोऽहो ! मलदुर्गन्धा इमे मनुजा यद्यदुकेन स्याऽऽचारः। इत्येवमन्यत्रापि।तथा कासितं काजा-अन्यान्यदशनग्रहः,। स्नायुस्तदा को दोषः स्यादिति ? सर्वतस्तु मण्डल्यादिनैकत्र देशे