________________ दसणरइय 2435 - अभिधानराजेन्द्रः - भाग 4 दंसणसुद्धि *दर्शनरतिद त्रि०। दर्शने सति रतिदो सुखप्रदो दर्शनरतिदः / दर्शने / भावयरस्तेनाऽऽत्मानमात्मसान्नयन् विहरति भवस्थकेवलितया मुक्ततया सति सुखप्रदे वस्तुनि, औ०। चाऽऽस्ते / पठन्ति च-"अणुत्तरेणं णाणदंसणेणं विहरइ ति।" अत्र च *दर्शनरतिक त्रि०ा दिदृक्षणीये, रा०ा लक्षणे तृतीया। उत्त० पाई० 26 अ० दसणरय त्रि०(दर्शनरत) दर्शनानुरक्ते, वाच० "बहूसु अ समर- दंसणसमाहि पुं०(दर्शनसमाधि) भावसमाधिभेदे, सूत्रादर्शनसमाधी सुयसंपराएसु दंसणरए समंतओ कलहं सदक्खिणं अणुगवेसमाणे।" व्यवस्थितो जिनवचनभावितान्तःकरणो निर्वातशरणप्रदीपवन्न ज्ञा०१ श्रु०१६ अ०॥ कुमतवायुभिर्धाम्यते। सूत्र०१ श्रु०१० अ०। दसणलद्धिय पुं०(दर्शनलब्धिक) श्रद्धानमात्रलब्धिके, भ०८ श०२उ०। / दंसणसावग पुं०(दर्शनश्रावक) दर्शनं सम्यक्त्वं तत्प्रतिपन्नः श्रावको दंसणलूसि(ण) पुं०(दर्शनलूषिन्) सम्यग्दर्शनविध्यंसिनि, असद- दर्शनश्रावकः। उपाशकानां प्रथमप्रतिमायाम्, स०१० सम०आ०चू० नुष्ठानेन स्वतोभ्रष्ट, आचा०१ श्रु०६ अ०४ उ०। तत्र दर्शन सम्यक्त्वं, तत्प्रतिपन्नः श्रावको दर्शनश्रावकः / इह च प्रतिमाना दसणवावन्नग पुं०(दर्शनव्यापन्नक) दर्शनं सम्यक्त्वं व्यापन्न भ्रष्टं येषां ते प्रक्रान्तत्वेऽपि प्रतिमाप्रतिमावतोरभेदोपचारात्प्रतिमावतो निर्देश: तथा। निहवेषु, प्रज्ञा०२३ द्वार! कृतः। एवमुत्तरपदेष्वपि / अयमत्र श्रावको दर्शनश्रावकः / इह च प्रतिमाना दसणविणय पुं०(दर्शनविनय) दर्शनं सम्यक् त्वं, तदेव विनयो दर्शन प्रक्रान्तत्वेऽपि प्रतिमाभावार्थः सम्यग्दर्शनस्य शङ्काऽऽदिशल्यरहितस्याविनयः, दर्शनस्य वा तदव्यतिरेकाद् दर्शनगुणाधिकानां सुश्रूषणाऽना ऽणुव्रताऽऽदिगुणविकल्पस्याऽयमभ्युपगमः सा प्रतिमा प्रथमति। स०१० शातनारूपो विनयो दर्शनविनयः / स्था०७ ठा० सम्यग्दर्शनगुणाधिकेषु समा सुश्रूषाऽऽदिरूपे विनये, भ०२५श०७ उ०। उक्तंच-"पवयणमसेससंघो, दसणसावय पुं०(दर्शनश्रावक) दंसणसावग' शब्दार्थे , स०१० सम०। दसणमिच्छति इत्थ सम्मत्तं / विणओ दंसणमेसिं, कायव्वा चेव एयं तु दसणसुद्धि स्त्री०(दर्शनशुद्धि) सम्यग्दर्शननिर्मलतायाम्, व्य०४ अ०॥ // 15 // " संथा। प्रति०। सम्यग्दर्शननिर्मलताप्रतिपादके श्रीचन्द्रप्रभसूरिविरचिते दंसणविराहणा स्त्री०(दर्शनविराधना) विराधना खण्डना, दर्शनं ! स्वनामख्याते ग्रन्थेच। दर्श०१ तत्त्व। सम्यग्दर्शनं क्षायिकाऽऽदि, तस्य विराधना दर्शनविराधना / दर्श संप्रति स्वयं सौम्यवस्तुगृहीतनामधेयो भगवान् ग्रन्थनप्रत्यनीकतानिवाऽऽदिरूपायां तपोविराधनायाम्, स०३ सम।। कार:स्वनामव्युत्पत्त्या प्रकटयन् ग्रन्थस्वरूप दसणविसोहि स्त्री०(दर्शनविशुद्धि) दर्शनाऽऽचारपरिपालनतो विशुद्धि प्रयोजनं च दर्शयन्निदं गाथाद्वयमाहदर्शनाविशुद्धिः / विशुद्धिभेदे, स्था० 10 ठा०ा दर्शनविशुद्धिकारकाणि चंददमपरहरिसूर-रिद्धिपयनिवहप्पडमवन्नेहिं। शास्त्राणि, तदर्थमध्वानं गच्छेत्। बृ०१उ०। जेसिं नाम तेहिं, परोवयारम्मि निरएहिं / / 57 / / दंसणसंकिलेस पु०(दर्शनसंक्लेश) दर्शनस्य संक्लेशोऽविशुद्ध्य- इय पायं पुव्वाऽऽयरि--यरइयगाहाण संगहो एसो। मानता स दर्शनसंक्लेशः। संक्लेशभेदे, स्था०१० ठा०। विहिओ अणुग्गहत्थं, कुमग्गलग्गाण जीवाणं // 58|| दंसणसंग पुं०(दर्शनसङ्ग) दर्शनेऽवलोकनेऽभिष्वङ्गो दर्शन सङ्ग / चन्द्राऽऽदीनां रिद्धिपर्यवसानानां पदनिवहानां प्रथमवर्ग :प्रथमाक्षरैः अवलोकनाभिष्वड़े, पश्चा०१७ विव०॥ येषां नामाऽभिधानं, तैः, चन्द्रप्रभसूरिभिरित्यर्थः / कथंभूतैः? परोपदसणसंपण्ण पुं०(दर्शनसम्पन्न) अविरतसम्यग्दृष्टौ, बृ०१ उ०। स्था०। कारनिरतैः / इति निगदितप्रकारेण प्रायः पूर्वाऽऽचार्यरचितगाथाभिरेष दर्शनसम्पन्नः शुद्धोऽहमित्येवं श्रद्धत्ते। स्था० 8 ठा०। संग्रहो विहितो निष्पादितोऽनुग्रहार्थं कुमार्गलग्नानां कुप्रवचनकुदेशनादंसणसंपण्णया स्त्री०(दर्शनसंपन्नता) दर्शनस्य क्षायोपशमिकस्य वासितान्तःकरणानां भव्यप्राणिनामिति गाथाद्यार्थः / / 57 / 158 // सम्पन्नता। तस्याः क्षायोपशमसम्यक्त्वसहितत्वे, उत्ता अस्य हि सकलशास्त्रगर्भार्थप्रतिपादकस्य सकलदसणसंपन्नयाए णं भंते ! जीवे किं जणयइ? दंसणसंपन्नयाए सुयतिसुश्रावकसमाचारप्रकाशकस्य णं भवमिच्छत्तच्छेयणं करेइ, परं न विज्झायइ, (परं अणुज्झा सकलसंदेहदावानलसुधाधारायमाणे) अणुत्तरेणं नाणदंसणेणं अप्पाणं संजोएमाणे सम्म प्रपातसदृशस्य शास्त्रस्य को भावेमाणे विहरइ // 60il नामापि ग्रहीष्यतीत्याहदर्शनसम्पन्नतया क्षायोपशमिकसम्यक्त्वसमन्वितया भवहेतुभूतं मिथ्यात्वं, तस्य छेदनं क्षपणं करोति / कोऽर्थः? क्षायिकसम्य जे मज्झत्था धम्मत्थिणो य जेसिंच आगमे दिट्ठी। क्त्वमवाप्नोति / ततश्च परमित्युत्तरकालमुत्कृष्टतस्तस्मिन्नेव भवे तेसिं उवयारकरो, एसो न उ संकिलिट्ठाणं / / 16 / / मध्यमजघन्यापेक्षया तृतीये तुर्येवा जन्मन्युत्तर श्रेण्यारोहणेन केव ये के चनानिर्दिष्ट स्वभावाः प्राणिनः; किं भूताः? मध्यस्था लज्ञानावाप्तौ न विध्यापयति न ज्ञानदर्शनप्रकाशाभावरूपं विध्या- अत्युत्कटरागद्वेषविकलतया समचेतसः, धार्थिनश्व शिवसुखापनमवाप्नोति, किंत्वनुत्तरेण क्षायिकत्वात् प्रधानेन, ज्ञानं च दर्शनं च भिलाषितया पक्षपातपरिहारेण पूर्वापरपालोचकाः; येषां चाऽज्ञानदर्शनं, तेनाऽऽत्मा नं संयोजयन् प्रतिसमयमपरापरेणोप- ऽगमे दृष्टिहृदयलोचनं, तेषामुपकारकर एषोऽनन्तरोदितः, न चैव योगरूपतयोत्पद्यमानेन घटयन्। संयोजनं च भेदेऽपि स्यादत आह-- | संक्लिष्टानां मिथ्यात्वाभिनिये शवशवर्तिबुद्धिविभयानां, ते