________________ दंसणपरीसह 2433 - अभिधानराजेन्द्रः - भाग 4 दंसणबोहि(ण) ओवाइयलद्धओय सि,किं छेला ! वेतेति वाससी ? ||13|| स्वयमेव च आत्मनैव च (लुक्ख त्ति) सुब्लोपाद् वृक्षा रोपिताः, भवतेति गम्यते। आत्मीया च "वियड्डि" इति देशी वचनतः तडागिका खानिता। याचितस्य प्रार्थितस्य प्राप्तेरुपरि देवेभ्यो देयमुपयाचितं, तेनैव लब्धःअवसरः दुरापत्वेनोपयाचितलब्धः, स एवोपयाचितलब्धकोऽसि त्वमिति, किं छगलक ! (वेवेति वाससी) आरससीति मागधिकाऽर्थः / / 138 // "ततो सो छगलको तेण पढिएणं तुण्हिक्को ठितो, तेण धिज्जाइएण चिंतियं-कि पि पव्वायगेण पढियं, तेण एस तुण्डिको ठितो, ततो सोतं तवरिंस भणति-किं भगवं! एस छगलको तुभेहिं पढियमेत्ते चेव तुहिको ठिओ? तेण साहुणा तस्स कहियं-जहाएस तुब्भ पिया। किमभिण्णाणं? तेण भणियं-अहं जाणामि / किं पुण एसो कहिहि ति। तेण छगलगेण पुव्वभवे पुत्तेण समं निहाणगं निहियं, तं गंतूण पाएहिं खडखडेति, एयमभिण्णाणं। पच्छा तेण मुक्को, साहुसमीवेधम्म सोऊण भत्तं पचक्खाएऊण देवलोगं गतो। एवं तेण सरणमिति काउं तडागाऽऽरामे जण्णो य पवत्तिओ, तमेव असरणं जायं।" एवंविधोऽत्र समवतारः। "एवं तुम्हं अम्हे गया सरणं।" इह च पूर्व मनुष्यजातेस्त्रसस्य स्मरणार्थमुदाहरणत्रयमिदं तु तिर्यग् जातेरिति भावनीयम्। “सो तहेव तस्स आहरणगाणि घेत्तूण सिग्घं गंतु समाढत्तोपंथे, नवरि संजईपासति, मंडियं टिबिडिक्कियं / तेण सा भण्णति'कडए य ते कुंडले य ते अंजियक्खि ! तिलयए य ते। पवयणस्स उड्डाहकारिए!, दुट्ठाऽसेहि ! कतोऽसि आगया ? ||136 / / कटके च तेतव, कुण्डले चते, अजिताक्षि ! तिलकश्च ते त्वया कृतः, प्रवचनस्य उड्डाहकारिके ! दुष्टाशिक्षिते! कुतोऽस्यागतेति मागधिकाऽर्थः 1136 / / दर्शनपरीक्षाऽर्थं च साध्वीविकरणम्। सैवमुक्ता सतीदमाहराईसरिसवमित्ताणि, परछिद्दाणि पाससि। अप्पणो विल्लमत्ताणि, पासंतो विनपाससि / / 140 // राजिकासर्षपमात्राणि परच्छिद्राणि पश्यस्यात्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसीति श्लोकार्थः॥१४०|| तथासमणो सि संजओ असि, बंभयारी समलेट्टकंचणे। वेहारियवाअओ य ते, जिट्ठज ! किं ते पडिग्गहे? 1141 / श्रमणोऽसि संयतोऽसि बहिर्वृत्त्या ब्रह्मचारी च समलोष्ठकाशनो विहारिकवातकश्च ते यथाऽहं वैहारिक इत्यादिरूपो ज्येष्ठार्य ! किं ते तव पतद्ग्रहक इति श्लोकार्थः / / 141 / / "एवं ताए उड्डाहितो समाणो पुणो वि गच्छति, नवरं पेच्छइ खंधावारमिंत, तस्स किर णिवट्टमाणो दंडियस्सेव सवडहुत्तो गतो, तेण हत्थिखंधा ओरुहिता यंदिओ, भणिओ य भयवं ! अहो परमं मंगलं निमित्तं च, ज साहू अजमए दिलो। भयवं! ममाणुग्गहत्थं फासुयएसणिज्ज इमं मोयगाऽऽदि संवलो घेप्पति, सो णेच्छात, भायणे आभरणगाणि छूढाणि मा दीसिहिंति, तेण दंडिएण बला मोडिऊण पडिग्गहो गहितो, जाव मोयगे छुहति, ताव पेच्छति आहरणयाणि, तेण सो खरंटितो, उवालद्धो या पुणो वि संबोहितो-जहा ण जुञ्जति तुम्ह एवं विपरिणामो, मज्झंच अणागमणकारण सुणेसु-"संकेतदिव्वपेम्मा, विसयपसत्ताऽसमत्तकत्तव्या / अणहीणमणुयकजा, गरभवमसुहं ण इति सुरा / / 1 // " पच्छा दिव्व देवरूवं काऊण पडिगतो, तेण पुट्विं दसणपरीसहोनाहियासिओ, पच्छा अहियासि तो।" एवं शेषसाधुभिरपि सहनीयो दर्शनपरीषहः। इहोदाहरणोपदर्शकत्वात्प्रकृतिनिर्युक्तेः कथं सूत्रस्पर्शकत्वमिति यत्कश्चिदुच्यते / तदयुक्तम् / सूत्रसूचितार्थाभिधायित्वात्तस्याः, तदभिधानस्य तत्त्वतः सूत्रव्याख्यानरूपत्वेन सूत्रस्पर्शकत्वादिति। किं च-"कालीपव्वंगसकोसे"(३ गा०) इत्यादिना क्षुदादिभिर-त्यन्तपीडितस्याऽपि यत्परीषहणमुक्तं, तत्र मन्दसत्त्वस्य कस्यचिदश्रद्धानात्सम्यक्त्वविचलितमपि संभवेदिति तद् दृढीकरणा) दृष्टान्ताभिधानमर्थतः सूत्रस्पर्शकमिति व्यक्तमेवैतत्, न च केषांचिदिहोदाहरणानां नियुक्तिकालादाक्कालभावितत्यन्योक्तत्वमाशङ्कनीयम्. स हि भगवांश्चतुर्दशपूर्ववित् श्रुतकेवली कालत्रयविषयं वस्तु पश्यत्येवेति कथमन्य कृतत्वाऽऽशङ्केति। उत्त०२ अ०। दंसणपरीसहविजय पुं०(दर्शनपरीषहविजय) दर्शनपरीषहसहने, पं०सं० / स चैवम्-"दंसण त्ति।" (22) दर्शनविषयपरीषहोऽपि दर्शनमित्युक्तम्, तत्र सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसङ्गवाह, तथाऽपि न धर्माधर्मफलभूतान् देवनारकाऽऽदीन् पश्यामि, ततो महोपवासाऽऽधनुष्ठायिनां प्रातिहार्यविशेषाः प्रादुरभूवन्निति प्रलापमात्रम्, इत्येवं यद् मिथ्यादर्शनमोहनीयस्य प्रदेशोदयतः कदध्यवसायस्योत्थानं स दर्शनपरीषहः / स चैवं सोढव्यः-देवा मनुष्यलोकानामपेक्षया परमसुखिनः, न च संप्रति दुःषमाऽनुभावतस्तीर्थकराऽऽदिरस्ति, ततः परमसुखाऽऽसक्तत्वान्मनुष्यलोके च कार्याभावान्न संप्रति मनुष्याणां दर्शनपथगोचरतामायान्ति। नारकास्तु निरन्तरं तीव्रतरवेदनाऽऽर्तत्वात् पूर्वकृतदुष्कर्मविपाकोदयनिगडानिगडितत्वाच्च गमनाऽऽगमनशक्तिविकलाः, ततस्तेऽपि नेहाऽऽगच्छन्ति / नापि दुःषमाऽनुभावत उत्तमसंहननासंभवे संप्रति तादृशीतपोविशेषशक्तिरस्ति भावनोल्लासो वा, येन ज्ञानातिशयोत्पादनतस्तत्स्थाने देवनारकान्पश्यति; चिरन्तनपुरुषाणां तूत्तमसहननवशादुत्तमा तपोविशेषशक्तिरुत्तमा च भावना समासीत्, ततः सर्वं तेषामुपपद्यत इति। (22) पं०सं०५ द्वार। दसणपायच्छित्तन०(दर्शनप्रायश्चित्त) प्रायश्चित्तभेदे, स्था०३ ठा०४ उ०। ('पच्छित्त' शब्दे चैतत् व्याख्यास्यते) दसणपुरिस पुं०(दर्शनपुरुष) सम्यक्त्वयुक्तपुरुषे, स्था०३ ठा०१ उ० दसणबल पुं०(दर्शनबल) दृढदर्शने, प्रश्न० 1 संब० द्वार / दर्शनबलं सर्ववेदिवचनप्रामाण्यादतीन्द्रियाऽऽदियुक्तिगम्यपदार्थरोचनलक्षणम् / स्था०१० ठा। दसणबुद्ध न०(दर्शनबुद्ध) बुद्धभेदे, "दुविहा बुद्धा पण्णत्ता / तं जहा णाणबुद्धा चेय, दसणबुद्धा चेव।" स्था०२ ठा०४उ०। दंसणबोहि(ण) पुं०(दर्शनबोधिन्) दर्शनमोहनीयक्षयोपशमाऽऽदि सम्पन्नश्रद्धानलाभे, स्था०२ ठा०४उ०।