________________ दसणपरीसह 2432 - अभिधानराजेन्द्रः - भाग 4 दंसणपरीसह स प्राऽऽहजिट्ठाऽऽसाढेसु मासेसु, जो सुहो वाइ मारुओ। तेण मे भजए अंगं, जायं सरणओ भयं / / 130 // ज्येष्ठाऽऽषाढयोसियोर्यः शुभशैत्याऽऽदिगुणान्वितत्वेन शोभनो वाति मारुतो वायुः, तेन में मम भज्यतेऽङ्गम्, तस्य मेघोन्नतिसंभवत्वेन वातप्रकोपादिति भावः / एवं च जातं शरणतो भयम, घार्दिताना हि शरणमयमिति श्लोकार्थः / / 130 / / अथवाजेण जीवंति सत्ताणि, णिरोहम्मि अणंतए। तेण मे भज्जए अंगं, जायं सरणओ भयं // 131 // येन वातेन जीवन्ति सत्त्वानि, निरोधे प्रक्रमाद्वातस्य अनन्तके अपरिमिते, तेन में भज्यतेऽङ्गम्, जातं शरणतो भयमिति श्लोकार्थः / / 131 / / "तस्स वि तहेव गेण्हति / एसो वाउक्काओ गतो। इयाणि वणस्सइकाइओ पंचमो, तहेव अक्खाणय कहेति-जहा एगम्मि रुक्खे केसि पि सउणाणं आवासो, तहियं पिल्लगाणि जायाणि, पच्छा रुक्खऽब्भासाओ वल्ली उट्ठिया, रुक्खं वेदती उवरि विलगा, वेल्लीअणुसारेण सप्पेण विलग्गिऊण ते पिल्लगा खाइया। पच्छा सेसगा भणंति"जाव वुच्छं सुहं दुच्छं, पादवे निरुवद्दवे / मूलाओ उट्ठिया वल्ली, जायं सरणतो भयं // 132 // यावदुषित सुखमुषितं पादपे निरुपद्रवे, इदानीं मूलादुत्थिता वल्ली, ततो वृक्षादेव तत्त्वतो भयं, स चोक्तनीत्या शरणमिति जातं शरणतो भयमिति श्लोकार्थः / / 132 // "तस्स वि तहेब गेण्हति। एस वणस्सतिकातो गतो। इयाणिं तसकाओ छट्ठो, तहेव अक्खाणयं कहेति--जहा एग नगरं परवक्केण रोहियं, तत्थ य बाहरियाए मायंगा, ते अभितरएहिं णिणिज्जति, बाहिं परचक्केण घेप्पति / पच्छा केण वि अण्णेण भण्णति" अभिंतरया खुभिया, पिल्लंति य बाहिरा जणा। दिसंभयह मायंगा ! जायं सरणओ भयं // 133 / / अभ्यन्तरकाः नगरमध्यवर्तिनः, क्षुभिताः परचक्रावस्ताः, प्रेरयन्ति निष्काशयन्ति, मा भूदन्नाऽऽदिक्षय एभ्यो वा भेदः, चशब्दो भिन्नक्रमः, ततो बाह्याश्च परचक्रलोका उपद्रवन्ति, भवत इति गम्यते। नगरसत्का एत इति, अतो दिशं भजत मातङ्गाः ! यतो जातं शरणतो भयं, नगरं हि भवतां शरणं, तत एव भयमिति श्लोकार्थः / / 133 / / "अथवा-एगत्थनयरे सयमेव राया चोरो, पुरोहितो भंडिओ त्ति, ततो दो वि विहरति / पच्छा लोओ अण्णमण्यं भणति'' जत्थ राया सयं चोरो, भंडिओ य पुरोहितो। दिसं भयह नागरिया ! जायं सरणओ भयं / / 134 / / यत्र राजा स्वयं चौरः-स्वपुरं मुष्णाति, भण्डकश्च पुरोहितः, अतोदिश | भजत नागरकाः ! जातं शरणतो भयमिति श्लोकार्थः / / 134 / / "अहवा एगस्स धिज्जातीयस्स धूया, सा य जोव्वणत्था, पडिरूवदंसणिज्जा, सोधिजातिओ तं पासिऊण अज्झोववण्णो. तीसे करण अतीव दुब्बलीभूओ, बंभणीए पुच्छितो निव्वधेकए कहिया ताए भण्णति मा अधिई करेसु, तहा करेमि जहा केणइ पओएण संपत्ती हवति। पच्छा धूयं भणति-अम्ह पुध्विं दारियं जक्खा भुंजंति, पच्छा वरस्स दिज्जति, तो तव कालपक्खचउद्दसीए जक्खो एहि, मा तं विमाणेसु, मा य तत्थ तुम उजोयं काहिसि। तीए विजक्खकोऊहल्लेण दीवओ सरावेण ठविओ णीओ, सो य आगतो, सो तं परिभुंजिऊण रत्तिं किलंतो पसुत्तो। इमाए कोउएण सरावं फेडियं, नवरं पेच्छति पियरं, ताए णायंज होइ त होउ, इच्छाए भुंजामि भोए, पच्छा ताईरतिकिलंताई उग्गए सूरेन पडिबुज्झति। पच्छा बंभणी मागहियं भणति"अइरुग्गयए य सूरिए, चेतियथूभगए य वायसे। मित्तीगयए य आयवे, सहि ! सुहिओ हु जणो ण बुज्झइ // 135 / / अचिरोद्गतके च सूर्ये, कोऽभिप्रायः? प्रथमोदिते रवौ, चैत्यस्तूपगते च वायसे, अनेनोचे विवस्वतीत्याह, भित्तिगते चाऽऽतपे, अनेन चोचतर इति। सखि ! सुखितो, हुर्वाक्यालङ्कारे, जनो न बुध्यतेन निद्रां जहाति / अनेनाऽऽत्मनो दुःखितत्वं प्रकटयति, सा हि भर्तृविरहदुःखिता रात्रौ न निद्रा लब्धवतीति मागधिकाऽर्थः / / 13 / / ''पच्छा सा तीसे धूया पडिसुणित्ता पडिभणति मागहिय'तुम एव य अम्म हे ! लवे, मा हु विमाणऍ जक्खमागयं / जक्खाहडए हुतायए, अपिणं दाणि विमग्ग ताययं / / 136 / / त्वमेव चाम्ब ! मातः हे ! इत्यामन्त्रणे. अलापी:-उक्तवती, शिक्षासमये, यथा-(मा हुत्ति) मेव (विमाणय त्ति) विमंस्था विमुखं कृथा यक्षमागतम्, यक्षाऽऽहृतको (हुत्ति) खलु तातकोऽन्य-मिदानी विमार्गय अन्वेषय, तातकमिति मागधिकाऽर्थः / / 136 / / "पच्छा सा धिज्जाइणी भणति'णवमासे कुच्छीऐं धालिया, पासवणे पुलिसे य महिए। धूया मे गेहिए हडे, सलणए असलणए य मे जायए।।१३७|| "नव मासान् कुक्षौ धारिता या, प्रस्रवण पुरीषं च मर्दितं, यस्या इति गम्यते / (धूय त्ति) दुहिता च, गम्यमानत्वात्तया मे मम गेहको भर्ता, हृत्तश्चारितोऽतो हेतोः, शरणकमशरणकम्, अपकारित्वान्मे जातमिति मागधिकाऽर्थः / / 137 // अहवा एगेण धिज्जाइएण तलायं खणावियं, तत्थेव पालीए देसे देउलमारामो कओ, तत्थ तेण जण्णो पवत्तिओ, छगलगा जत्थ मारिजंति / अण्णया कयाइ सो धिज्ञातिओ मरिऊण छगलगो चेव आयातो, सोय घेत्तूर्ण अप्पणिज्जेहिं पुत्तेहिं तस्स चेव तलाए जाणे मारिउ निजति, सो य जाईसरो णिजमाणो अप्पणिज्जियाए भासाए वुब्बुयति, अप्पणा चेव सोयमाणो जहा मम चेव पवत्तियं, एवं सो वेवमाणो साहुणा अतिसयणाणिणा एगेण दीसति। तेण भणियं'सयमेव य लुक्ख लोविया, अप्पणिया य वियड्डि खाणिया।