________________ दंसणपरीसह 2431 - अभिधानराजेन्द्रः - भाग 4 दंसणपरीसह दायि, यथा रत्नवणिजामध्यश्रमाऽऽदि, इष्टार्थप्रसाधकं च तपः, न चास्याप्यसिद्धता, प्रशमहेतुत्वेन तपसस्तत्परिपक्तितारतम्यात्परमाऽऽनन्दतारतम्यस्यानुभूयमानत्वेन तत् प्रकर्षे तस्याऽपि प्रकर्षानुमानात्। प्रयोगश्च यत्तारतम्येन यस्य तारतम्यं तस्य प्रकर्षे तत् प्रकर्षः, यथाऽग्नितापप्रकर्षे तपनीयविशुद्धिप्रकर्षः, अनुभूयतेच प्रशमतारतम्येन परमाऽऽनन्दतारतम्यम्, लोकप्रतीतत्वाचेति सूत्रार्थः / / 44 // तथाअभू जिणा अस्थि जिणा, अदुवाऽवि भविस्सइ। मुसं ते एवमाहंसु, इति भिक्खू न चिंतए।।४५|| अभूवन्नासन जिनाः रागाऽऽदिजेतारः, अस्तीति विभक्तिप्रतिरूपको निपातः-ततश्च विद्यन्ते जिनाः, अस्य कर्मप्रवादपूर्वसप्तदशप्राभृतोद्भुततया वस्तुतः सुधर्मस्वामि व जम्बूस्वामिन प्रति प्रणीतत्वात, तत्काले च जिनसंभवादित्थमुक्तम्, विदेहाऽऽदिक्षेत्रान्तरापेक्षया वेति भावनीयम्। (अदुवेति) अथवा अपिर्भिन्नक्रमः / (भविस्सइ त्ति) वचनव्यत्ययादविष्यन्ति, जिनाः, इत्यपि मृषा अलीकम्, ते जिनास्तित्ववादिनः, (एवं) अनन्तरोक्तन्यायेन (आहेसु त्ति) आहुः ब्रुवते, इति भिक्षुर्न चिन्तयेत्, जिनस्य सर्वज्ञाधिक्षेपप्रतिक्षेपाऽऽदिषु प्रमाणोपपन्नतया प्रतिपादनात्तदुपदेशमूलत्वाच्च सकलैहिकाऽऽमुष्मिकत्र्यवहाराणामिति सूत्रार्थः // 45 // इदानीं शिष्याऽऽगमनद्वारम् / तत्र च "नत्थि Yणं परे लोए (44)" इति सूत्रावयवसूचितमुदाहरणं नियुक्तिकृदाह-- ओहाविउकामोऽविय,अज्जासाढो उपणियभूमीए। काऊण रायरूवं, पच्छा सीसेण अणुसिट्ठो // 123 / / अवधावितुकामोऽपि उन्निष्क्रामितुकामोऽपि, चः पूरणे, आर्याषाढस्तु पणितभूमी व्यवहारभूमौ, हट्टमध्य इत्यर्थः / कृत्वा राजरूपं पश्चाच्छिष्येणानुशिष्टः / इति गाथाऽक्षरार्थः // 123 // भावार्थस्तु वृद्धसंप्रदायादवसेयः। स चायम्-"अत्थि वच्छाभूमीए अजासाढा नामाऽऽयरिया बहुस्सुया, बहुसीसपरिवारा यातत्थ य गच्छेजो कालं करेति तं णिजाति भत्तपञ्चक्खाणाऽऽइणा। तो बहवे णिज्जामिया। अण्णया एगो अप्पणतो सीसो आयरतरेण भणितो देवलोगाओ आगंतूण मम दरिसणं देजासु / ण य सो आगतो वक्खित्तचित्तत्तणओ। पच्छा सो चिंतेइ-सुबहुं कालं किलिट्ठोऽहं, सलिंगेण चेव ओहावति। पच्छा तेण सीसेण देवलोगगएण आभोइतो, पेच्छइ-ओहावेत,पच्छा तेण तस्स पहे गामो विउव्वि-तो, णमपेच्छा य। सो तत्थ छम्मासे पेक्खंतो अत्थितो, नछुह न तण्ह कालं वा दिव्वप्पभावेण वेएति, पच्छा तं संहरिउं गामस्स बहिं विजणे उज्जाणे छदारए सव्वालंकारविभूसिए विउव्वति संजमपरिक्खत्थं, दिट्ठा तेण ते, गिण्हामि एसिमाहरणगाणि, वरं सुहं जीवंतो ति। सो एग पुढविदारयं' भणति-आणेहिं आभरणगाणि।सो भणति-भगवं! एग ताव ते अक्खाणय सुणेहि, ततो पच्छा गेण्हि-जासि / भणति-सुणेमि / सो भणइ-एगो कुंभकारो, सो मट्टिय खणंतो तडीए अक्रतो / सो भणति''जेण भिक्खं बलिं देमि, जेण पोसेमि णायए। सा मे मही अक्कमइ, जायं सरणओ भयं // 124|| (जेण त्ति) प्राकृतशैल्या यया भिक्षा बलिं ददामि, यथा-क्रम भिक्षु- / देवेभ्य इति गम्यते। (जेण त्ति) यया पोषयामि (णायप्पत्ति) ज्ञातीन् सा (मे त्ति) मा मही आक्रामति अवष्टभ्नाति; जातम् उत्पन्नम्, शरणतो भयमिति श्लोकार्थः / / 124 // अयमिहोपनयः-चौरभयादहं भवन्तं शरणमागतः, त्वं चैवं विलुम्पसि, ततो ममाऽपि जातं शरणतो भयम्, एवमुत्तरत्राप्युपनया भावनीयाः / "तेण भण्णइ-अतिपंडियवाइतो सि त्ति घेतूण आभरणगाणि पडिग्गहे छूढाणि। गतो पुढविकाइओ।इयाणि आउकाओवीओ, सो वि अक्खाणयं कहेति-जहा एगो तालायरो कहाकहओ पाडलओणाम, सो अन्नया गंग उत्तरतो उपरि बुट्टोदएण हीरति, तं पासिऊण जणो भणति''बहुस्सुयं चित्तकह, गंगा वहति पाडलं / वुज्झमाणग ! भदं ते, लव ता किंचि सुभासियं / / 12 / / बहुश्रुतं बहुविद्यं, चित्रकथं नानाकथाकथकं, गङ्गा वहति पाटलं पाटलनामकम्, उामानक ! भद्रं ते, लप ब्रूहि (ता इति) ताव द्यावदद्यापि दूरं न नीयस इति भावः, किञ्चिदत्यल्पं सुभाषितं सूक्तमिति श्लोकार्थः / / 125 / / सोऽवादीत्जेण रोहंति वीयाणि, जेण जीवंति कासया। तस्स मज्झे विवजामि, जायं सरणतो मयं // 126|| येन जलेन रोहन्ति प्रादुर्भवन्ति बीजानि, येन जीवन्ति प्राणधारणं कुर्वन्ति कर्षकाः कृषीवलाः, तस्य मध्ये विवज्जामि त्ति) विपद्ये मिये, जातं शरणतो भयमिति श्लोकार्थः / / 126 / / "तस्स वि तहेव गेण्हति। एस आउक्काओ गतो / इयाणिं तेउक्काओ ततिओ, तहेव अक्खाणयं कहेति-एगस्सतावसस्स अग्गिणा उडओ दड्डो, पच्छा सो भणति'' जमहं दिया य राओ य, तप्पेमि महुसप्पिसा। तेण मे उडओ दड्डो, जायं सरणओ भयं // 127 / / यमहं दिवा चरात्रौ चतर्पयामि प्रीणयामि मधुसर्पिषा तेनार्थाद्-अग्निना, मे उटजस्तापसाऽऽश्रमोदग्धो, जातंशरणतो भयमिति श्लोकार्थः / / 127 / / अथवावग्घस्स मए भीएणं, पावगो सरणं कओ। तेण दढ ममं अंगं, जायं सरणओ भयं // 128 / / (वग्घस्स त्ति) सुब्ब्यत्ययाव्याघ्रात् पुण्डरीकाद् मया भीतेन पावकः अनिः शरणीकृतः, तेनाङ्गं शरीरं मम दग्धं, जातं शरणतो भयमिति श्लोकार्थः // 128|| "तस्स वि तहेव गिण्हति। एस तेउकाओ। इयाणि वाउक्काओ चउत्थो, तहेव अक्खाणयं कहेति-जहाएगो जुवाणो घणनिचियसरीरो, सो पच्छा वाएहि गहितो, अण्णेण भण्णति-"लंघणपवणसमत्थो, पुव्वं होऊण संपयं कीस? दंडगहियग्गहत्थो, वयंस ! किं नामओ वाही? ||129 / / (लघणेत्यादि) लवनम्-उत्प्लुत्य गमनं, प्लवगं धावन, तत्समर्थः पूर्व भूत्वा साम्प्रतम् (कीस त्ति) कस्माद् (दंडगहियग्गहत्थो त्ति) प्राकृतत्वाद् गृहीतदण्डाग्रहस्तो, गच्छसीति गम्यते। तदयं ते वयस्य ! किंनामको व्याधिरिति गाथाऽर्थः / / 126 //