________________ दंतवाणिज्ज 2425 - अमिधानराजेन्द्रः - भाग 4 दंसण जीवनंतरिमन, प्रव०६ द्वार। ध०र०। आव०॥ आ०चूला श्रा०। पञ्चा० / भ०। तत्र समुच्चयप्रधानो द्वन्द्वः / दन्ताश्चोष्ठौ च दन्तोष्ठम्, स्तनौ च उदरं च दंतवेयणा स्त्री० (दन्तवेदना) दन्तपीडायाम, जी०३ प्रति० 4 उ०। स्तनोदरमिति प्राण्यङ्गत्वात् समाहारः / वस्त्रपात्रमित्यादौ त्वप्राणिदंतसेढी स्त्री०(दन्तश्रेणी) दशनपङ्क्ती , जं०२ वक्ष०ा औ० जातित्वाद, अश्वमहिषमित्यादौ पुनः शाश्वतिकवैरित्वात्। एवमन्यान्यदंतसेणी स्त्री०(दन्तश्रेणी) 'दंतसेढी' शब्दार्थे , ज०२ वक्षा प्युदाहरणानि भावनीयानि। अनु०। दंतसोहणग न०(दन्तशोधनक) दन्तानां मलनिःसारणसाधने उप दंभ पुं०(दम्भ) मायया परवञ्चने, सूत्र०२ श्रु०२ अ०। स०। स्त्री कलाभेदे, कल्प०७क्षण। करणभेदे, पं० भा०। पविरलदंतो थेरो, सेच्छाऽऽदीणं तु दंतलग्गाणं / दंभग न० (दम्भक) यैरग्निप्रतापितैर्लो हशलाकाभिः परशरीरे अङ्का उत्पाद्यन्ते तेषु, विपा०१ श्रु०६ अ०। वञ्चने च / प्रव०२ द्वार। लेवाडअरतिसारिय-रक्खट्ठारोहसोहणयं / / दंभबहुल त्रि०(दम्भबहुल) दम्भो मायया परवञ्चनं तदुत्कटे, सूत्र०२ अद्धाणमादिसुं चिय, पिप्पलतो विकरणट्ठ कंदाणं। श्रु०२ अ० माणाहिगवत्थादी-पगासमुहभाणकरणट्ठा।पं०भा०। दंभुन्भवपुं०(दम्भोद्भव) स्वनामख्याते राजनि, यो हि मदाद्विननाश / "दंतसोहणमाइस्स ति।"(२७)मकारोऽलाक्षणिकः / अपिशब्दस्य ध०१ अधि० गम्यमानत्वाद् दन्तशोधनाऽऽदेरप्यतितुच्छस्य, आस्तामन्यस्य / दंभोलि पुं०(दम्भोलि) दभ्नोति खेदयति / दन् भ-ओलिः / वाचा (२७)उत्त०१६ अग क्जे, अस्त्रे, प्रतिका अष्टा दंतामय पुं०(दन्ताऽऽमय) दन्तरोगे, नि०चू० ३उ०॥ दंस धा०(दृश्) चाक्षुषज्ञानप्रवर्तने, "दृशेर्दाव-दंसदक्खवाः" दंतार पुं०(दन्तकार) दन्तशिल्पिनि, प्रज्ञा०१ पद। // 4 // 32 // इति दृशर्ण्यन्तस्य एते त्रय आदेशाः स्युः। "दावइ। दसइ। दंति(ण) पुं०(दन्तिन्) हस्तिनि, आ०चू०१ अ०। अनन्तजीववनस्पति- दक्खवइ। दरिसइ।"दर्शयति / प्रा०४ पाद। भेदे, प्रज्ञा०१ पद। *दंश पुं०। दन् श-अच् / “शषोः सः" ||1 / 260 / / इति शकारस्य दंतिअ पुं०(देशी) शासके,दे०ना०५ वर्ग 34 गाथा। सकारः / दशः। प्रा०१ पाद / वनमक्षिकायाम्, आचा०१ श्रु०६ अ०३ दंतिंदिय त्रि०(दान्तेन्द्रिय) जिताक्षे, पञ्चा०१७ विव०॥ उ०। आव०। उत्त०। दन श करणाऽऽदौ घञ् / कर्मणि, मर्मणि, दोषे, दंतिक न०(दन्तिक) मोदकमण्डिकाशौकत्र्यादिकं यद्हुविधं दन्त खण्डने, सर्पाऽऽघाते, दन्ते च / वाच०। खाद्यकं तस्मिन्, बृ०१उ०। तन्दुलचूर्णे , बृ०१ उ०। नि०५०। दर्शा | *दर्श पुं०।दर्शनं दर्शः। सम्यक्त्वे, आ०म०१ अ०१खण्ड। "मंसनिवित्तिं काउं, सेवइदंतिक्कयं ति।" पं०व०१ द्वार। दसण न०(दर्शन) दृश्यन्ते श्रद्धीयन्ते ज्ञायन्ते वा जीवाऽऽदयः पदार्था दंतिक्कचुण्ण पुं०(दन्तिकचूर्ण) तन्दुललोट्टे, तन्दुलचूर्णमोद अनेनास्मादस्मिन्वेति दर्शनम्। दृश्-ल्युट्।"श-प्र-तप्त वजे वा" काऽऽदिखाद्यकद्वन्द्वे, “दंतिकचुण्णं वा।” दन्तिकचूर्णस्तन्दुललोट्टः / // 82 / 105|| इति शस्य संयुक्तास्यान्त्यव्यञ्जनात् पूर्वमिकारो वा। यद्वा-दन्तिकं तन्दुलचूर्ण , चूर्ण तु मोदकाऽऽदिखाद्यकचूर्णम्।बृ०१ उ०) "दरिसणादसणं"। प्रा०२पादा दृष्टिा दर्शनम्। सम्यक्त्वाऽपरपर्याये, दंतिया स्त्री०(दन्तिका) गुल्मभेदे, प्रज्ञा०१ पद। दर्शनमोहनीयक्षयाऽऽद्याविर्भूत तत्त्वश्रद्धानरूपे आत्मपरिणामे, "एगे देसणे।" स्था०१ ठा। तचोपाधिभेदादनेकविधमपि श्रद्धानसाम्यादंतिल्लिया स्त्री०(दन्तवती) पत्रकाऽऽलयग्रामवास्तव्यस्य देकम्, एकजीवस्य चैकदा एकस्यैव भावादिति। नन्ववबोधसामान्याद् स्कन्दकनाम्नो ग्रामकूरपुत्रस्य दास्याम्, आ०यू०१अ०। आ०म०। ज्ञानसम्यक्त्वयोः कः प्रतिविशेषः? उच्यते रुचिः सम्यक्त्वं, रुचिकारणं दंतुक्खलिय पुं०(दन्तोत्खलिक) फलभोजिषु, नि०१ श्रु०३ वर्ग 3 अ० तु ज्ञानम् / यथोक्तम्- 'नाणमवायधिईओ, दंसणमिट्ठ जहोग्गहेऔ० भ० हाओ (?) तह तत्तरुई सम्म, रोइजइ जेण तं नाणं // 1 // " स्था०१ दंतुट्ठ पुं०(दन्तोष्ठ) दन्तानामोष्ठयोश्व समाहारे, स्था०७ ठा। ठा०ा दर्शo आवा० सूत्र०। उत्त०। ज्ञा०ा औ०। ध०र०। आव०। ध०। दंतुर त्रि०(दन्तुर) उन्नता दन्ताः सन्त्यस्य, दन्त-उरच्। उन्नतद-न्तयुक्ते, रा०ा संथा०॥ द्वा० भ०। प्रय०। आ०म० स०। आतु० ओघानं० उन्नताऽऽनते विषमस्थाने च। वाचला आ०म०। सम्यड् मिथ्याभेदाद् द्विविधं दर्शनम्दंदपुं०(द्वन्द्व) शीतोष्णाऽऽदिषु, द्वा०२२ द्वा०। समुच्चयप्रधाने समासभेदे, दुविहे दंसणे पण्णत्ते / तं जहा-सम्मईसणे चेव, मिच्छादसणे चेव। से किं तं दंदे? दंदे-दन्ताश्च ओष्ठौ च दन्तोष्ठम्, स्तनौ च "दुविहे दंसणे" इत्यादि सप्त सूत्राणि सुगमान्येव / नवरं दृष्टिदर्शनं उदरं च स्तनोदरम्, वस्त्रं च पात्रं च वस्त्रपात्रम्, अश्वश्च महिषश्च तत्त्वेषु रुचिः, तच सम्यगविपरीतं जिनोक्तानुसारि, तथा मिथ्या अश्वमहिषम्, अहिश्च नकुलश्च अहिनकुलम् / सेत्तं दंदे। विपरीतमिति। अनु०॥