________________ दंडविजा 2424 - अभिधानराजेन्द्रः - भाग 4 दंतवाणिज्ज दंडविज्जा स्त्री०(दण्डविद्या) वंशदण्डाऽऽदिपर्वसंख्याफलकथने, उत्तः | उन०। व्य०। आचालन ग० क्रोधाऽऽदिरहिते, उत्त०२ अ० भ०। १५अ०॥ उपशान्ते, सूत्र०१७०६ अ०। आ०म० इन्द्रियजयसम्पन्ने, व्य०१ उ०॥ दंडवीरिय पुं०(दण्डवीर्य) भरतचक्रवर्तिवंशोद्भवे भरतात्सप्तमे रामर्थ, स्था०७ ठा०। वश्येन्द्रिये, धर्मभयायिनि च / सूत्र०१ श्रु०११ स्वनामख्याते नृपे, स्था०८ ठा०। आव०ा आ०चू०। अ०। पर्वतकदेशे, देखना०५ वर्ग 33 गाथा। दंडसत्थपरिजुण्ण पुं०(दण्डशस्त्रपरिजीर्ण) दण्डा वेत्रदण्डाऽऽदयः, | दंतकम्म न०(दन्तकर्म) दन्तपुत्तलिकाऽऽदिषु, आचा०२ श्रु०२ शस्त्राणि खङ्गाऽऽदीनि, ताभ्यां परिजीणे समन्ततो दुर्बलभावमापादिते, | चू० 4 अ०1 दश०६ अ०२० दंतकलह पुं०(दन्तकलह) वाग्युद्धे, "अदन्तकलहो यत्र, तत्र शक्र ! दंडसमायाणन०(दण्डसमादान) समादीयते कर्म एभिरितिसमादानानि वसाम्यहम्।" सूत्र०१श्रु०३ अ०२उ०॥ कर्मोपादानहेतवः,दण्डा एव मनोदण्डाऽऽदयः प्राणव्यपरोपणाध्यवसा- दंतकुंडी स्त्री०(दन्तकुण्डी) हडभाजने, नकारोऽलाक्षणिकः / तं०। यरूपाः समादानानि दण्डसमादानानि / कर्मोपादानहेतुषु प्राणव्य दंडकुडी स्त्री०(दन्तकुटी) दंष्ट्रासु, तंग परोपणाध्यवसायरूपेषु मनोदण्डाऽऽदिषु, जी०३ प्रति०२ उ०। दंतणिवाय पुं०(दन्तनिपात) दशनच्छेद्यरूपेऽसंप्राप्तकामे, दश०६ अ०! दण्डयतीति दण्डः पापोपादानसंकल्पः, तस्य समादाने ग्रहणे, सूत्र०२ दंतधावण न०(दन्तधावन) दन्तकाष्ठे, नि०चू०३उ०। (दन्तधाश्रु०२ अ०। प्रति०ा आचा० आ०५०। वनविधिः 'हाण' शब्देऽस्मिन्नेव भागे 2163 पृष्टे गतः) दंडायइय पुं०(दण्डाऽऽयतिक) दण्डस्येवाऽऽयतिर्दीर्घत्वं पादप्रसारणेन दंतप्पक्खालण न०(दन्तप्रक्षालन) दन्ताः प्रक्षाल्यनते अपगतमलाः यस्यास्तिस दण्डाऽऽयतिकः / स्था०५ ठा०१ उ० प्रसारितदेहे, स्था०७ क्रियन्ते येन तद्दन्तप्रक्षालनम् / दन्तकाष्ठे, सूत्र०१ श्रु०४ अ०२ उ०। ठा०। औ०। सूत्र। आचा०। अनु०॥ दंडायत पुं०(दण्डाऽऽयत) दण्डवद्यष्टिवदायतो दी? दण्डाऽऽयतः। भून्यस्ताऽऽयतशरीरे, पञ्चा० 18 विव०। सूत्र०। प्रव०। दंतप्पहावण न०(दन्तप्रधावन) अड्गुल्यादिना क्षालने, दश०३ अ०/ दंतपाय न०(दन्तपात्र) दन्तनिर्मितेपात्रे, आचा०२ श्रु०१चू०६ अ०१ उ०। दंडारक्खिग पुं०(दण्डाऽऽरक्षिक) दण्डधरे, नि०चू०। "दंडधरो दंडाऽऽरक्खिगो दंडगहियग्गहत्थो सव्वतो अंतेउर रक्खइ, रण्णो वयणेण इस्थि / दंतपुर (दन्तपुर) स्वनामख्याते दन्तवक्रस्य राज्ञो नगरे, व्य० १उ०। पुरिसंवा अंतेपुरं णीणेति, पवेसेति वा / एस दंडाऽऽरक्खिगो।" उत्त०। आव०। आ०का नि०चूला आ०चू० नि०चू०६ उ० दंतमणि पुं०(दन्तमणि) प्रधानदन्ते, हस्तिप्रभृतीनां दन्तजेमणौ च / दंडासणियपुं०(दण्डाऽऽसनिक) दण्डस्येवाऽऽयतंपादप्रसारणेन तद्दीर्घ , प्रश्न०५ संव० द्वार। यदासनं तद्दण्डाऽऽसनं, तदस्यास्तीति दण्डाऽऽसनिकः। आसनविशेषा- दंतमल पुं०(दन्तमल) दन्तकिट्टे, नि०चू०३ उ०। भिग्रहवति, बृ०५ उ०। दंतमलमइल न०(दन्तमलमलिन) दन्तमलमलीमसे, ता दंडि(ण) पुं०(दण्डिन) दण्डधारिणि, जं०३ वक्ष०ा औ० दशा०। दंतमाल पुं०(दन्तमाल) द्रुमजातिविशेषे, जं०२ वक्ष०। सूत्रकनके, दे०ना०५ वर्ग 33 गाथा। दंतवक्क पुं०(दन्तवक्र) दन्तपुरराजे, यद्भार्यायाः सत्यवत्याः दन्तदंडिय पुं०(दण्डिक) राजनि, व्य०४ उ०। ध01 करणपतौ च / व्य०१ मयसाँधकरणे दोहदो जातः, तन्नगर एव धनमित्रवणिग्भार्यायाः उ०। स्थान धनश्रियास्तथैव दोहदं पूरयितुकामस्य दृढमित्रस्य बन्धमाप्तस्य मुमोचदंडिया स्त्री०(दण्डिका) लेखोपरि राजमुद्रायाम, बृ०१ उ०॥ यिषुर्धनमित्रो यथातथं वदन् मुक्तो राजकुलात् / व्य०१ उ०। नि०चू०। दंडुक्कल पुं०(दण्डोत्कट) दण्ड आज्ञा, अपराधिदण्डनं का, सैन्यं वा / आव०। उत्त०। आ०चू०। (इति आलोचनायां ‘पच्छित्त' शब्दे उत्कटः प्रकृष्टो यस्य, तेन वोत्कटो यः स दण्डोत्कटः / उत्कटभेदे, व्याख्यास्यते) स्था०५ ठा०३उन दंत(पा)वण न०(दन्तपावन) दन्ताः पूयन्ते पवित्रीक्रियन्ते येन काष्ठदण्डोत्कल पुं० / दण्डेन उत्कलति वृद्धिं याति यः स दण्डोत्कलः।। खण्डेन तद्दन्तपावनम्। प्रव०४ द्वार।दन्तमलापकर्षणकाष्ठे, उपा०१ उत्कटभेदे, स्था० 5 ठा०३उ०॥ अादशा दशननिर्लेपनकाष्ठयष्टिमध्वादी, पञ्चा०५ विया स्था०ा दर्शक दंत पुं०(दन्त) दशने, “दशनानि च कुन्दकलिकाः स्युः।'' है। आचा०। दंत(पा)वणविधि पुं०(दन्तपावनविधि) दन्तमलापकर्षणविधौ, उपा० (साधोदन्तघर्षणाऽऽचारनिषेधः 'अणायार' शब्दे प्रथमभागे 312 10 / ('आणंद' शब्दे द्वितीयभागे 106 पृष्ट विस्तर) पृष्ठे उक्तः ) दंतवाणिज न०(दन्तवाणिज्य) दन्ताऽऽश्रितं दन्त विषय दान्त पुं० / दाम्यतीन्द्रियाऽऽदिदड़ करोतीत दान्तः / दश० 10 अ०) वाणिज्यम् / दन्तक्रयविक्रययोः, ध०२ अधि०। यत्र प्रथमत एव पापेभ्य उपरते, व्य०१० उ०। इन्द्रियनोइन्द्रियदमने, नाज्ञा०१ श्रु०१४ पुलिन्दानां दन्ताऽऽनयननिमित्तं मूल्यं ददाति, आकरे वा गत्वा स्वयं अ०। सूत्र०ा जितेन्द्रिये, ज्ञा०१ श्रु० 14 अ०। सूत्र०ा दश०। प्रश्न०। | क्रीणाति, ततस्ते वनाऽऽदौ गत्वा तदर्थ घ्नन्ति, तद्विक्रयपूर्व यदा